Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 028

BORI CE: 03-028-001

वैशंपायन उवाच
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः

MN DUTT: 02-027-001

वैशम्पायन उवाच ततो वनगता: पार्थाः सायाह्ने सह कृष्णया
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः

M. N. Dutt: Vaishampayana said : Thereupon the sons of Pritha with Draupadi banished to the forest, sat one evening, stricken with grief and sorrow and began to talk with one another.

BORI CE: 03-028-002

प्रिया च दर्शनीया च पण्डिता च पतिव्रता
ततः कृष्णा धर्मराजमिदं वचनमब्रवीत्

MN DUTT: 02-027-002

प्रिया च दर्शनीया च पण्डिता च पतिव्रता
अथ कृष्णाधर्मराजमिदं वचनमब्रवीत्

M. N. Dutt: The beloved, beautiful, learned and faithful Draupadi addressed, the following words to the pious king (Yudhishthira).

BORI CE: 03-028-003

न नूनं तस्य पापस्य दुःखमस्मासु किंचन
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः

MN DUTT: 02-027-003

द्रौपद्युवाच न नूनं तस्य पापस्य दुःखमस्मासु किंचन
विद्यतेधार्तराष्ट्रस्य नृशंसस्य दुरात्मनः

M. N. Dutt: Draupadi said : No feeling for us exists in the mind of that vile, vicious-souled and cruel son of Dhritarashtra.

BORI CE: 03-028-004

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः

MN DUTT: 02-027-004

यस्त्वां वां राजन् मया सार्धमजिनैः प्रतिवासितम्
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः

M. N. Dutt: For, that vicious-minded one, O king, having sent you along with me to the forest clad in deer-skin, feels no mortification.

BORI CE: 03-028-005

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा

MN DUTT: 02-027-005

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः
यस्त्वांधर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत् तदा

M. N. Dutt: For, the heart of that one of impious deed is made of steel since he could address harsh words to his pious eldest brother.

BORI CE: 03-028-006

सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः
ईदृशं दुःखमानीय मोदते पापपूरुषः

MN DUTT: 02-027-006

सुखोचितमदुःखाहँ दुरात्मा ससुहृद्गणः
ईदृशं दुःखमानीय मोदते पापपूरुषः

M. N. Dutt: Having brought you, who are used to happiness, to such a miserable plight that vicious-souled wretch delights with his friends.

BORI CE: 03-028-007

चतुर्णामेव पापानामश्रु वै नापतत्तदा
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि

BORI CE: 03-028-008

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च

MN DUTT: 02-027-007

चतुर्णामेव पापानामा न पतितं तदा
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुर्धातुस्तस्य चोचस्य राजन् दुःशासनस्य च

M. N. Dutt: O descendant of Bharata, O king, when clad in deer-skin you set out for the forest, only four vicious wights did not shed tears; Duryodhona, Karna, the evil-minded Shakuni and the fierce and vicious brother Dushashana.

BORI CE: 03-028-009

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्

MN DUTT: 02-027-008

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम्
दुःखेनाभिपरीतानां नेत्रेभ्यः प्राप्तज्जलम्

M. N. Dutt: O foremost of the Kurus, the other Kurus filled with sorrow, shed tears from their eyes.

BORI CE: 03-028-010

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्

MN DUTT: 02-027-009

इदं च शयनं दृष्ट्वा यच्चासीत् ते पुरातनम्
शोचामि त्वां महाराज दुःखान/ सुखोचितम्

M. N. Dutt: O great king, seeing this your bed and recollecting what you had before I grieve for you, who do not deserve misery and have been brought up in every luxury.

BORI CE: 03-028-011

दान्तं यच्च सभामध्ये आसनं रत्नभूषितम्
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम्

MN DUTT: 02-027-010

दान्तं यच्च सभामध्य आसनं रत्नभूषितम्
दृष्ट्वा कुशवृषी चेमा शोको मां प्रदहत्ययम्

M. N. Dutt: Thinking of that ivory seat in your court crested with jewels and seeing this scat of Kusha grass grief assails me.

BORI CE: 03-028-012

यदपश्यं सभायां त्वां राजभिः परिवारितम्
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

MN DUTT: 02-027-011

यदपश्यं सभायां त्वां राजभिः परिवारितम्
तच्च राजन्नपश्यन्त्याः का शान्तिर्हदयस्य मे

M. N. Dutt: I saw you in your court surrounded by the kings; seeing you without kings how can my mind have peace?

BORI CE: 03-028-013

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत

MN DUTT: 02-027-012

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत

M. N. Dutt: O descendant of Bharata, I am beside myself on seeing you pasted with mud, you, gifted with the effulgence of sun whom I saw before pasted with sandal.

BORI CE: 03-028-014

या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्

MN DUTT: 02-027-013

या त्वाहं कौशिकैर्वस्त्रैः शुभैराच्छादितं पुरा
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्

M. N. Dutt: O king of kings, I see you now clad in bark, whom I saw before clothed in white silken raiment.

BORI CE: 03-028-015

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्

MN DUTT: 02-027-014

यच्च तदुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्

M. N. Dutt: (Formerly) pure food of every kind was taken from your house, on golden plates to thousands of Brahmanas.

BORI CE: 03-028-016

यतीनामगृहाणां ते तथैव गृहमेधिनाम्
दीयते भोजनं राजन्नतीव गुणवत्प्रभो
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

MN DUTT: 02-027-015

यतीनामगृहाणां ते तथैव गृहमेधिनाम्
दीयते भोजनं राजन्नतीवगुणवत् प्रभो

M. N. Dutt: O lord, best food was given by you to ascetics, the houseless and those leading domestic lives, like an accomplished king.

Corresponding verse not found in BORI CE

MN DUTT: 02-027-016

सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्

M. N. Dutt: Formerly living in your palace you had thousands of plates filled with every kind of food and used to worship the Brahmana, satisfying every desire of theirs.

BORI CE: 03-028-017

यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः

BORI CE: 03-028-018

सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः

BORI CE: 03-028-019

भीमसेनमिमं चापि दुःखितं वनवासिनम्
ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते

BORI CE: 03-028-020

भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-017

तच्च राजन्नपश्यन्त्याः का शान्तिर्हदयस्य मे
यत् ते भ्रातृन् महाराज युवानो मृष्टकुण्डलाः
अभोजयन्त मिष्टान्नैः सूदाः परमसंस्कृतैः
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः
अदुःखार्हान् मनुष्येन्द्र नोपशाम्यति मे मनः
भीमसेनमिमं चापि दुःखितं वनवासिनम्
ध्यायत: किं न मन्युस्ते प्राप्ते काले विवर्धते
भीमसेनं हि कर्माणि स्वयं कुर्वाणमन्युतम्
सुखा/ दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते

M. N. Dutt: Not beholding all these, how can my heart, O king have peace! Thy youthful brothers, adorned with ear-rings, were formerly treated by cooks with sweat and skillfully prepared dishes-I now behold them all, unused to misery, in the forest living on the produces of the forest. My mind finds no peace, O lord of men. Beholding this Bhimasena sorry and living in forest and thinking over this, does not your mind in proper time become wrathful, Bhimasena who used to perforin all actions unaided.

BORI CE: 03-028-021

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-018

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

M. N. Dutt: Beholding him stricken with sorrow who was used to all happiness, surrounded by numerous conveyances and clothed in costly raiment, why does not your anger blaze up?

BORI CE: 03-028-022

कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः

MN DUTT: 02-027-019

अयं कुरून् रणे सर्वान् हन्तुमुत्सहते प्रभुः
त्वत्प्रतिज्ञा प्रतीक्षस्तु सहतेऽयं वृकोदरः

M. N. Dutt: Beholding him in the forest why does not your anger blaze up, this great one is prepared to slay all Kurus in battle. In honour of your promise Vrikodara bears all this.

BORI CE: 03-028-023

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः

BORI CE: 03-028-024

यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे

BORI CE: 03-028-025

तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-020

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
शरावमर्दे शीघ्रत्वात् कालान्तकयमोपमः
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
तमिमं पुरुषव्याघ्र पूजितं देवदानवैः
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद् राजन् न कुप्यसि

M. N. Dutt: O King, this Arjuna though possessed of two hands is equal to Arjuna of a thousand arms for light handedness in discharging arrows; he is equal to Yama at the end of Yuga; humbled by the prowess of whose weapons all the kings. Waited upon the Brahmanas in your sacrifice, O great king, beholding this foremost of men worshipped of Devas and Danavas. Arjuna stricken with anxiety, does not your mind become worked with anger?

BORI CE: 03-028-026

दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्
न च ते वर्धते मन्युस्तेन मुह्यामि भारत

MN DUTT: 02-027-021

दृष्ट्वा वनगतं पार्थमदुःखार्ह सुखोचितम्
न च ते वर्धते मन्युस्तेन मुह्यामि भारत

M. N. Dutt: O king, beholding Partha used to happiness and unworthy of misery, living in the forest. Your anger is not excited, I am stricken with wonder for this.

BORI CE: 03-028-027

यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-022

यो देवांश्च मनुष्यांश्च सर्वांश्चैकरथोऽजयत्
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

M. N. Dutt: O Bharata, who mounted on a single car, vanquished men and serpents. Beholding him in the forest why is not your anger excited?

BORI CE: 03-028-028

यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः

BORI CE: 03-028-029

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-023

यो यानैरद्धृताकारैर्हयैर्नागैश्च संवृतः
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

M. N. Dutt: He was honoured with the present of various vehicles, horses and elephants; he, the slayer of foes, wrested wealth by force from various other kings and discharges with one velocity hundreds of shafts; is not your mind worked up with ire beholding him in exile?

BORI CE: 03-028-030

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-024

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे
दृष्ट्वा कस्मान्मन्युर्न वर्धते

M. N. Dutt: Beholding him fair, able-bodied, youthful and the best of swordsmen. Nakula in exile does not your anger blaze up?

BORI CE: 03-028-031

दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते

MN DUTT: 02-027-025

दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर
सहदेवं वने दृष्ट्वा कस्मात् क्षमसि पार्थिव

M. N. Dutt: Beholding, O Yudhishthira, O king, the heroic and handsome son of Madri, Sahadeva, in exile do you forgive (them)?

BORI CE: 03-028-032

द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-027-026

नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ
अदुःखार्ही मनुष्येन्द्र कस्मान्मन्युर्न वर्धते

M. N. Dutt: Beholding, O king of men, these Nakula and Sahadeva, unworthy of misery, stricken with grief does not your anger blaze up?

Corresponding verse not found in BORI CE

MN DUTT: 02-027-027

दुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्
मां वै वनगतां दृष्ट्वा कस्मात् क्षमसि पार्थिव

M. N. Dutt: Beholding me in the forest born in the race of Drupada, the daughter-in-law of the great Pandu, sister of Dhristadyumna, the devoted spouse of a heroes, do you forgive them, O king?

BORI CE: 03-028-033

नूनं च तव नैवास्ति मन्युर्भरतसत्तम
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः

MN DUTT: 02-027-028

नूनं च तव वै नास्ति मन्युर्भरतसत्तम्
यत् ते भ्रातूंश्च मां चैव दृष्ट्वा न व्यथते मनः

M. N. Dutt: Forsooth, O foremost of Bharatas, you have no anger, since beholding me and your brothers your mind is not pained.

BORI CE: 03-028-034

न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्

MN DUTT: 02-027-029

न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्

M. N. Dutt: This is the saying of Smriti, that in this world there is not a Kshatriya who is without anger, but in you do I behold today the contradiction.

BORI CE: 03-028-035

यो न दर्शयते तेजः क्षत्रियः काल आगते
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत

MN DUTT: 02-027-030

यो न दर्शयते तेजः क्षत्रियः काल आगते
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत

M. N. Dutt: The Kshatriya who does not manifest his energy in proper hour is disregarded by all creatures, O son of Pritha.

BORI CE: 03-028-036

तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः

MN DUTT: 02-027-031

तत् त्वया न क्षमा कार्या शत्रुन् प्रति कथंचन
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः

M. N. Dutt: Therefore you should by no means, vouchsafe your forgiveness to the enemies; forsooth, by your energy you may destroy them all.

BORI CE: 03-028-037

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति

MN DUTT: 02-027-032

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति

M. N. Dutt: So that Kshatriya too becomes unpopular with all and meets with destruction both in this world and in the next, whose anger is not appeased when the time for forgiveness comes.

Home | About | Back to Book 03 Contents | ← Chapter 27 | Chapter 29 →