Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 039

BORI CE: 03-039-001

जनमेजय उवाच
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्

MN DUTT: 02-038-001

जनमेजय उवाच भगवञ्छ्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्

M. N. Dutt: Janamejaya said : O exalted onc, I desire to hear in detail the account of the acquisition of weapons by Partha (Arjuna) of spotless deeds.

BORI CE: 03-039-002

कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्

MN DUTT: 02-038-002

यथा च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्

M. N. Dutt: How did that foremost of men, the mightyarmed and the greatly energetic Dhananjaya enter that solitary forest without having felt (any) fear?

BORI CE: 03-039-003

किं च तेन कृतं तत्र वसता ब्रह्मवित्तम
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः

MN DUTT: 02-038-003

किं च तेन कृतं तत्र वसता ब्रह्मवित्तम
कथं च भगवान् स्थाणुर्देवराजश्च तोषितः

M. N. Dutt: O foremost of all men, learned in the Vedas, what did he do when he lived there? O exalted one, how did he gratify Sthanu (Shiva) and the chief of the celestials (Indra)?

BORI CE: 03-039-004

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह

MN DUTT: 02-038-004

एतदिच्छाभ्यहं श्रोतुं त्वत्प्रसादाद् द्विजोत्तम
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह

M. N. Dutt: O best of the twice-born, I desire to hear all this through your favour. O omniscient one, you are acquainted with everything regarding men and gods.

BORI CE: 03-039-005

अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः
भवेन सह संग्रामं चकाराप्रतिमं किल
पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः

BORI CE: 03-039-006

यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्
शूराणामपि पार्थानां हृदयानि चकम्पिरे

MN DUTT: 02-038-005

अत्यद्भुततमं ब्रह्मन् रोमहर्षणमर्जुनः
भवेन सह संग्रमं चकाराप्रतिम किल
पुरा प्रहरतां श्रेष्ठः संग्रमेष्वपराजितः
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्
शूराणामपि पार्थानां हृदयानि चकम्पिरे
यद् यच्च कृतवानन्यत् पार्थस्तदखिलं वद

M. N. Dutt: O Brahmana, the battle that was formerly fought between that best of smiters, who had never been defeated in war and Bhava (Shiva) was without a parallel and was extraordinary and was also hair-stirring. Having heaard which the hearts of those foremost of men, the sons of Pritha, trembled in wonder and joy, thinking of their own inferiority. Tell me what other acts Partha (Arjuna), performed.

BORI CE: 03-039-007

यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय

MN DUTT: 02-038-006

न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय

M. N. Dutt: I do not find the most trivial thing in Jishnu (Arjuna) which might be called censurable. (Therefore) narrate the history of that hero to me.

BORI CE: 03-039-008

वैशंपायन उवाच
कथयिष्यामि ते तात कथामेतां महात्मनः
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम्

MN DUTT: 02-038-007

वैशम्पायन उवाच कथयिष्यामि ते तात कथामेतां महात्मनः
दिव्यां पौरवशार्दूल महतीमद्भुतोपमाम्

M. N. Dutt: Vaishampayana said : O foremost of the Kurus, O child, I shall narrate to you the excellent, the extensive and greatly unrivalled history of that illustrious hero.

BORI CE: 03-039-009

गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ
पार्थस्य देवदेवेन शृणु सम्यक्समागमम्

MN DUTT: 02-038-008

गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण सहानघ
पार्थस्य देवदेवेन शृणु सम्य समागमम्

M. N. Dutt: O sinless, one, hear in detail the account of Partha's meting with the three-eyed, god of gods and his contact with his body.

BORI CE: 03-039-010

युधिष्ठिरनियोगात्स जगामामितविक्रमः
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम्

BORI CE: 03-039-011

दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः
महाबलो महाबाहुरर्जुनः कार्यसिद्धये
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति

MN DUTT: 02-038-009

युधिष्ठिरनियोगात् स जगामामितविक्रमः
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम्
दिव्यं तद्धनुरादाय खङ्गं च कनकत्सरुम्
महाबलो महाबाहुरर्जुनः कार्यसिद्धये
दिशं [दीची कौरव्यो हिमवच्छिखरं प्रति
ऐन्द्रिः स्थिरमना राजन् सर्वलोकमहारथः

M. N. Dutt: At the command of Yudhishthira that immeasurably powerful hero set out to meet the chief of the celestials, Shakra and the god of gods, Shankara (Shiva). Taking up the excellent bow and the sword with the golden hit, in order to accomplish his purpose, the greatly powerful and the mighty-armed Arjuna. That descendant of Kuru, set out northward towards the summit of the Himalayas. O king, that son of Indra (Arjuna) of calm mind, that greatest car-warrior of all the world.

BORI CE: 03-039-012

ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः
त्वरया परया युक्तस्तपसे धृतनिश्चयः
वनं कण्टकितं घोरमेक एवान्वपद्यत

MN DUTT: 02-038-010

त्वरया परया युक्तस्तपसेधृतनिश्चयः
वनं कण्टकितं घोरमेक एवान्वपद्यत

M. N. Dutt: Firmly adhering to his purpose, soon engaged himself in austere asceticism. He entered that fearful and thorny forest alone.

BORI CE: 03-039-013

नानापुष्पफलोपेतं नानापक्षिनिषेवितम्
नानामृगगणाकीर्णं सिद्धचारणसेवितम्

MN DUTT: 02-038-011

नानापुष्पफलोपेतं नानापक्षिनिषेवितम्
नानामृगगणाकीर्णं सिद्धचारणसेवितम्

M. N. Dutt: It abounded in various flowers and fruits, it was inhabited by birds of various species, it was full of various animals and it was frequented by the Siddhas and Charanas.

BORI CE: 03-039-014

ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्
शङ्खानां पटहानां च शब्दः समभवद्दिवि

MN DUTT: 02-038-012

ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्
शङ्खानां पटहानां च शब्दः समभवद् दिवि

M. N. Dutt: When the son of Kunti, Arjuna, entered that forest, which was destitute of human beings, conchs and drums from heaven were sounded.

BORI CE: 03-039-015

पुष्पवर्षं च सुमहन्निपपात महीतले
मेघजालं च विततं छादयामास सर्वतः

BORI CE: 03-039-016

अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा

MN DUTT: 02-038-013

पुष्पवर्षं च सुमहन्निपपात महीतले
मेघजालं च विततं छादयामास सर्वतः
सोऽतीत्य वनदुर्गाणि संनिकर्षे महागिरेः
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा

M. N. Dutt: Great showers of flowers fell on the earth; and the clouds spreading out covered every place with a shade. Passing the forest-paths at the foot of the great mountain Arjuna shone in his own effulgence by dwelling on the breast of the Himalayas.

BORI CE: 03-039-017

तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान्
नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः

MN DUTT: 02-038-014

तत्रापश्यद् दुमान् फुल्लान् विहगैर्वल्गुनादितान् नदीश्च विपुलावर्ता वैदूर्यविमलप्रभाः

M. N. Dutt: He saw there many trees blooming in green verdure and resounding with the sweet notes of the birds, abounding in great rivers with great eddies and currents of the color of Vaidurya gems.

BORI CE: 03-039-018

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः

MN DUTT: 02-038-015

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा
पुस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः

M. N. Dutt: And echoing with the sweet notes of the swans, ducks and cranes. The banks of those rivers were resounded with melodious strains of male Kokilas, of peacocks and of cranes.

BORI CE: 03-039-019

मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत्

MN DUTT: 02-038-016

मनोहरत्नोपेतास्तस्पितिरथोऽर्जुनः
पुण्यशीतामलजलाः पश्यन् प्रीतमनाभवत्

M. N. Dutt: Seeing those rivers of sacred, pure and delicious water and also their charming banks, thc great car-warrior Arjuna became very much delighted.

BORI CE: 03-039-020

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा
तपस्युग्रे वर्तमान उग्रतेजा महामनाः

MN DUTT: 02-038-017

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा
तपस्युचे वर्तमान उग्रतेजा महामनाः

M. N. Dutt: The greatly energetic and high-minded Arjuna then engaged himself in asceticism in that charming forest.

Corresponding verse not found in BORI CE

MN DUTT: 02-038-018

दर्भचीरं निवस्याथ दण्डाजिनविभूषितः
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्

M. N. Dutt: Clad in cloth made of grass and with deerskin and holding the Danda (stick), he ate withered leaves fallen on the ground.

BORI CE: 03-039-021

दर्भचीरं निवस्याथ दण्डाजिनविभूषितः
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात्

MN DUTT: 02-038-019

पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः
द्विगुणेन हि कालेन द्वितीयं मासमत्ययात्

M. N. Dutt: He ate fruits in the first month (of his asceticism) at the interval of three nights, in the second (month) at the interval of six nights.

BORI CE: 03-039-022

तृतीयमपि मासं स पक्षेणाहारमाचरन्
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-039-023

चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम्
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः

MN DUTT: 02-038-020

तृतीयमपि मासं स पक्षणाहारमाचरन्
चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः
वायुभक्षो महाबाहुरभवत् पाण्डुनन्दनः
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाचविष्ठितः

M. N. Dutt: In the third (month) at the interval of a fortnight. When the fourth month came, that foremost of the Bharata race. That mightyarmed son of Pandu lived (simply) on air, with his arms upraised and with nothing to lean upon, standing only on the tips of his toes.

BORI CE: 03-039-024

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः

MN DUTT: 02-038-021

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः

M. N. Dutt: In consequences of frequent bathing the hair of that high-souled and immeasurably energetic hero became as bright as the lightning or the lotus.

BORI CE: 03-039-025

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-038-022

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्
निवेदयिषवः पार्थं तपस्युचे समास्थितम्

M. N. Dutt: Thereupon all the great Rishis went to the god, the wielder of trident (Shiva) and told him that the son of Pritha (Arjuna) was engaged in austere asceticism.

BORI CE: 03-039-026

एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः

BORI CE: 03-039-027

तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्
संतापयति नः सर्वानसौ साधु निवार्यताम्

MN DUTT: 02-038-023

तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत्
एष पार्थो महातेजा हिमवत्पृष्ठमास्थितः
उग्रे तपसि दुष्पारे स्थितोधूमाययन् दिशः
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्

MN DUTT: 02-038-024

संतापयति नः सर्वानसौ साधु निवार्यताम्
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम्
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह

M. N. Dutt: Bowing to the great god (Shiva), they told him all about the action of Partha. (They said), “The greatly effulgent Partha is engaged in austere asceticism on the breast of the Himalayas. Heated with his asceticism the earth is sending forth smokes. O chief of gods, we do not know with what object he undergoes this asceticism. He causes us pain. O exalted one, you ought to stop him." Having heard these words of those self-controlled Rishis. The husband of Uma, the lord of creatures, thus spoke.

BORI CE: 03-039-028

महेश्वर उवाच
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः
अहमस्य विजानामि संकल्पं मनसि स्थितम्

MN DUTT: 02-038-025

महादेव उवाच न वो विषादः कर्तव्यः फाल्गुनं प्रति सर्वशः
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः
अहमस्य विजानामि संकल्पं मनसि स्थितम्

M. N. Dutt: Shiva said : You all ought not feel any anxiety on account of Falguni (Arjuna). Go away soon with cheerfulness and alacrity to the place whence you have come. I know what is the determination of his mind.

BORI CE: 03-039-029

नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै

MN DUTT: 02-038-026

नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य तथाऽऽयुषः
यत् तस्य काक्षितं सर्वं तत् करिष्येऽहमद्य वै

M. N. Dutt: His desire is not for heaven, not for prosperity, nor for long life. What is desired by him, will be done by me even today.

BORI CE: 03-039-030

वैशंपायन उवाच
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान्

MN DUTT: 02-038-027

वैशम्पायन उवाच तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः
प्रहृष्टमनसो जग्मुर्यथा स्वान् पुनरालयान्

M. N. Dutt: Vaishampayana said: Having heard all this, the truthful Rishis with cheerful heart returned to their respective abodes.

Home | About | Back to Book 03 Contents | ← Chapter 38 | Chapter 40 →