Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 042

BORI CE: 03-042-001

वैशंपायन उवाच
तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः
जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान्

MN DUTT: 02-041-001

वैशम्पायन उवाच तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः
जगामादर्शनं भानुलॊकस्येवास्तमीयिवान्

M. N. Dutt: Vaishampayana said : The wielder of Pinaka, having the bull for his emblem, then disappeared before the gazing son of Pandu like the sun setting in the sight of the world.

BORI CE: 03-042-002

ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा
मया साक्षान्महादेवो दृष्ट इत्येव भारत

MN DUTT: 02-041-002

ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा
मया साक्षान्महादेवो दृष्ट इत्येव भारत

M. N. Dutt: O descendant of Bharata, thereupon Arjuna, the slayer of hostile heroes, wondered much at it, saying, "O I have seen the great god of gods.

BORI CE: 03-042-003

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना

MN DUTT: 02-041-003

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः
पिनाकी वरदो रूपी दृष्टः स्पृष्टश च पाणिना

M. N. Dutt: Fortunate and favoured am I for I have both seen and touched with my hand the three-eyed Hara, the wielder of Pinaka in his boon giving form.

BORI CE: 03-042-004

कृतार्थं चावगच्छामि परमात्मानमात्मना
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्

MN DUTT: 02-041-004

कृतार्थं चावगच्छामि परमात्मानमाहवे
शत्रूश्च विजितान् सर्वान् निर्वृत्तं च प्रयोजनम्

M. N. Dutt: I consider myself greatly blessed; I have already vanquished all my enemies in battle and my object has been accomplished.”

BORI CE: 03-042-005

ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः
यादोगणवृतः श्रीमानाजगाम जलेश्वरः

MN DUTT: 02-041-005

इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः
ततो वैदूर्यवर्णाभो भासयन् सर्वतो दिशः
यादोगणवृतः श्रीमानाजगाम जलेश्वरः

M. N. Dutt: While Partha, of incomparable prowess, was thus meditating, there came the effulgent lord of waters, brilliant like Vaidurya, dazzling all the quarters and accompanied by aquatic animals.

BORI CE: 03-042-006

नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः
वरुणो यादसां भर्ता वशी तं देशमागमत्

MN DUTT: 02-041-006

नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः
वरुणो यादसां भर्ता वशी तं देशमागमत्

M. N. Dutt: Accompanied by rivers both male and female, Nagas, Daityas, Siddhas and inferior deities, the self-possessed Varuna, the lord of waters, arrived there.

BORI CE: 03-042-007

अथ जाम्बूनदवपुर्विमानेन महार्चिषा
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः

MN DUTT: 02-041-007

अथ जाम्बूनदवपुर्विमानेन महार्चिषा
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः

M. N. Dutt: There came also the lord Kubera, having a body resembling pure gold, seated on a highly splendid car and accompanied by numberless Yakshas.

BORI CE: 03-042-008

विद्योतयन्निवाकाशमद्भुतोपमदर्शनः
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः

MN DUTT: 02-041-008

विद्योतयन्निवाकाशमद्भुतोपमदर्शनः
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः

M. N. Dutt: The effulgent lord of wealth, most wonderfully beautiful, came there to see Arjuna illuminating the the sky with his effulgence.

BORI CE: 03-042-009

तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान्
मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः

MN DUTT: 02-041-009

तथालोकान्तकृच्छ्रीमान् यमः साक्षात् प्रतापवान् मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः

M. N. Dutt: As also (came) the graceful and powerful Yama, the destroyer of the worlds accompanied by the lords of creations, the manes, both embodied and disembodied.

BORI CE: 03-042-010

दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्
वैवस्वतो धर्मराजो विमानेनावभासयन्

BORI CE: 03-042-011

त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते

MN DUTT: 02-041-010

दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्
वैवस्वतोधर्मराजो विमानेनावभासयन्
त्री ल्लोकान् गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते

M. N. Dutt: The god of justice, the son of Vivasvat, whose soul cannot be meditated upon and who is the destroyer of all creatures, came there in his chariot, mace in hand, lighting the three worlds, with the regions of Guhyakas, Gandharvas and the Nagas like a second sun at the end of a Yuga.

BORI CE: 03-042-012

भानुमन्ति विचित्राणि शिखराणि महागिरेः
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम्

MN DUTT: 02-041-011

ते भानुमन्ति चित्राणि शिखराणि महागिरेः
समास्थायार्जुनं तत्र ददृशस्तपसान्वितम्

M. N. Dutt: They beheld there from the shinning and variegated summits of the mountains Arjuna engaged in devout penances.

BORI CE: 03-042-013

ततो मुहूर्ताद्भगवानैरावतशिरोगतः
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः

MN DUTT: 02-041-012

ततो मुहूर्ताद् भगवानरावतशिरोगतः
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः

M. N. Dutt: Immediately came there also the great Shakra accompanied by his queen, seated on the back of Airavata and encircled by all the celestials.

BORI CE: 03-042-014

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे तारकाराजः सितमभ्रमिवास्थितः

MN DUTT: 02-041-013

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे तारकाराजः सितमभ्रमिव स्थितः

M. N. Dutt: And the white umbrella being held over his head he shone like the moon in the midst of fleecy clouds.

BORI CE: 03-042-015

संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः

MN DUTT: 02-041-014

संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः

M. N. Dutt: Eulogised by Gandharvas and greatly ascetic Rishis, he, attaining to a summit of a mountain, stood there like the rising sun.

BORI CE: 03-042-016

अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः

MN DUTT: 02-041-015

अथ मेघस्वनोधीमान् व्याजहार शुभां गिरम्
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः

M. N. Dutt: Thereupon the highly intelligent and pious Yama, having voice deep as the muttering of clouds, who was stationed on the southern (summit) gave vent to the following auspicious words.

BORI CE: 03-042-017

अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्
दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम्

BORI CE: 03-042-018

पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः
त्वं वासवसमुद्भूतो महावीर्यपराक्रमः

BORI CE: 03-042-019

क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्
दानवाश्च महावीर्या ये मनुष्यत्वमागताः
निवातकवचाश्चैव संसाध्याः कुरुनन्दन

BORI CE: 03-042-020

पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः
कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय

MN DUTT: 02-041-016

अर्जुनार्जुन पश्यास्माल्लोकपालान् समागतान्
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम्
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः
नियोगाद् ब्रह्मणस्तात मर्त्यतां समुपागतः

MN DUTT: 02-041-017

त्वया च वसुसम्भूतो महावीर्यः पितामहः
भीष्मः परमधर्मात्मा संसाध्यश्च रणेऽनघ
क्षत्रं चाग्निसमस्पर्श भारद्वाजेन रक्षितम्
दानवाश्च महावीर्या ये मनुष्यत्वमागताः
निवातकवचाश्चैव दानवाः कुरुनन्दन
पितुर्ममांशु देवस्य सर्वलोकप्रतापिनः
कर्णश्च सुमहावीर्यस्त्वया वध्योधनंजय

M. N. Dutt: "Behold, O Arjuna, all the protectors of the world have come here; we will give you vision for you are worthy of seeing us. You were in your former life a highly powerful Rishi of immeasurable mental caliber named Nara; by the behest of Brahma, O son, you have been born as a mortal. O sinless one, by you shall be vanquished in battle the highly virtuous and powerful grandsire Bhishma, born of Vasus. (You shall also defeat) Kshatriyas of fiery energy protected by the son of Baradvaja as also the highly powerful Danavas who have been born among men. The Danavas named Nivatakavachas, O descendant of Kuru; and the highly powerful Karna, who is a portion of my father who lights all the regions, shall be slain by you.

BORI CE: 03-042-021

अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम्
तया निपातिता युद्धे स्वकर्मफलनिर्जिताम्
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन

MN DUTT: 02-041-018

अंशाच क्षितिसम्प्राप्ता देवदानवरक्षसाम्
त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम्
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्षण

M. N. Dutt: O Dhananjaya; the portions of the celestials, Danavas and Rakshasas who have been born on earth. Shall be slain by you in battle; O son of Kunti, O slayer of foes, they shall attain to regions as destined by their acts.

BORI CE: 03-042-022

अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन
त्वया साक्षान्महादेवस्तोषितो हि महामृधे
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह

MN DUTT: 02-041-019

अक्षया तव कीर्तिश्च लोके स्थास्यति फाल्गुन
त्वया साक्षान्महादेवस्तोषितो हि महामृधे

M. N. Dutt: O Falguni; your game shall remain eternal on the earth; you have pleased Mahadeva himself in encounter.

BORI CE: 03-042-023

गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि

MN DUTT: 02-041-020

लध्वी वसुमती चापि कर्तव्या विष्णुना सह
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्
अनेनास्त्रेण सुमहत् त्वं हि कर्म करिष्यसि

M. N. Dutt: The earth shall be lightened of her burden by you along with Vishnu; O large-armed hero, accept this weapon of mine-this mace, incapable of being baffled and with it you will accomplish great deeds.

BORI CE: 03-042-024

प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः
समन्त्रं सोपचारं च समोक्षं सनिवर्तनम्

MN DUTT: 02-041-021

वैशम्पायन उवाच प्रतिजग्राह तत् पार्थो विधिवत् कुरुनन्दनः
समन्त्रं सोपचारं च समोक्षविनिवर्तनम्

M. N. Dutt: O descendant of Kuru, the son of Pritha received that weapon duly along with Mantras and rites and the means of hurling and withdrawing it.

BORI CE: 03-042-025

ततो जलधरश्यामो वरुणो यादसां पतिः
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः

MN DUTT: 02-041-022

ततो जलधरश्यामो वरुणो यादसां पतिः
पश्चिमो दिशमास्थाय गिरमुच्चारयन् प्रभुः

M. N. Dutt: Thereupon stationed in the western quarter, Varuna, the lord of waters and yellow as the clouds gave vent to the following words.

BORI CE: 03-042-026

पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः

MN DUTT: 02-041-023

पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः

M. N. Dutt: "O Partha, you are the foremost of Kshatriyas and observe the duties of the Kshatriyas; behold me, O you having coppery eyes, I am Varuna, the lord of waters.

BORI CE: 03-042-027

मया समुद्यतान्पाशान्वारुणाननिवारणान्
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान्

MN DUTT: 02-041-024

मया समुद्यतान् पाशान् वारुणानविारितान्
प्रतिगृहणेष्व कौन्तेय सरहस्यनिवर्तनम्

M. N. Dutt: When discharged by me my nooses are incapable of being resisted; accept from me, O son of Kunti, these Varuni weapons, along with the means of discharging and withdrawing them.

BORI CE: 03-042-028

एभिस्तदा मया वीर संग्रामे तारकामये
दैतेयानां सहस्राणि संयतानि महात्मनाम्

MN DUTT: 02-041-025

एभिस्तदा मया वीर संग्रामे तारकामये
दैतेयानां सहस्राणि संयतानि महात्मनाम्

M. N. Dutt: O hero, in the battle on account of Taraka, with these (weapons) thousands of powerful Daityas were bound by me.

BORI CE: 03-042-029

तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान्
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः

MN DUTT: 02-041-026

तस्मदिमान् महासत्त्व मत्प्रसादसमुत्थितान्
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः

M. N. Dutt: O you of great energy, accept all these from me, as given to you out of favour; even if Death be your enemy he will not be able to escape from you.

BORI CE: 03-042-030

अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः

MN DUTT: 02-041-027

अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः

M. N. Dutt: When armed with this you will range in the battle-field, forsooth the earth shall be devoid of Kshatriyas.

BORI CE: 03-042-031

ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च

MN DUTT: 02-041-028

वैशम्पायन उवाच ततः कैलासनिलयोधनाध्यक्षोऽभ्यभाषत
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाबल
त्वया सह समागम्य अजितेन तथैव च

M. N. Dutt: Vaishampayana said : After the celestials weapons had been given away by both Varuna and Yama, the lord of wealth having his abode on the summit of Kailasa thus said, “O wise and highly powerful son of Pandu, I am pleased with you; and meeting with you is tantamount to that with Ajita.

BORI CE: 03-042-032

सव्यसाचिन्महाबाहो पूर्वदेव सनातन
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः

MN DUTT: 02-041-029

सव्यसाचिन् महाबाहो पूर्वदेव सनातन
सहास्माभिर्भवाञ्छ्रान्तः पुराकल्पेषु नित्यशः
दर्शनात् ते त्विदं दिव्यं प्रदिशामि नरर्षभ
अमनुष्यान् महाबाहो दुर्जयानपि जेष्यसि

M. N. Dutt: O you who hold the bow with your left hand, O mighty-armed one, O you who were a god before, O eternal one, in the days of yore you were always tired with devout penances along with us. O best of men, I shall grant you celestials vision, by which, O mighty-armed hero, you shall conquer the invincible Daityas and Danavas.

Corresponding verse not found in BORI CE

MN DUTT: 02-041-030

मत्तश्चैव भवानाशु गृहणात्वस्त्रमनुत्तमम्
अनेन त्वमनीकानिधार्तराष्ट्रस्यधक्ष्यसि

M. N. Dutt: Take from me immediately an excellent weapon by which you shall be able to burn done the soldiers of the son of Dhritarashtra.

BORI CE: 03-042-033

मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम
ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन्

MN DUTT: 02-041-031

तदिदं प्रतिगृहणीष्व अन्तर्धानं प्रियं मम
ओजस्तेजोद्युतिकरं प्रस्वायनमरातिनुत्

M. N. Dutt: Take this favourite weapon of mine called Antardhana; this effulgent, mighty and powerful weapon is capable of sending the enemy to sleep.

Corresponding verse not found in BORI CE

MN DUTT: 02-041-032

महात्मना शङ्करेण त्रिपुरं निहतं यदा
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः

M. N. Dutt: When Tripura was slain by the high-souled Shankara this weapon was discharged by which many a mighty Asura were consumed.

Corresponding verse not found in BORI CE

MN DUTT: 02-041-033

त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम
त्वम)धारणे चास्य मेरुप्रतिमगौरव

M. N. Dutt: O you of invincible prowess, this has been taken up by me to give you; O you gifted with the dignity of Meru, you are capable of holding this weapon." son

BORI CE: 03-042-034

ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः
कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः

MN DUTT: 02-041-034

ततोऽर्जुनो महाबाहुर्विधिवत् कुरुनन्दनः
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः

M. N. Dutt: Thereupon the mighty-armed and the highly powerful descendant of Kuru, Arjuna duly received that celestials weapon of Kubera.

BORI CE: 03-042-035

ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्
सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः

MN DUTT: 02-041-035

ततोऽब्रवीद् देवराजः पार्थमक्लिष्टकारिणम्
सान्त्वयश्लक्ष्णया वाचा मेघदुन्दुभिनि:स्वनः

M. N. Dutt: Thereupon consoling, Pritha's of unwearied action, in sweet words, the king of the celestials, having a voice like the sound of clouds of kettle-drum, said,

BORI CE: 03-042-036

कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः

MN DUTT: 02-041-036

कुन्तीमातर्महाबाहो त्वमीशान: पुरातनः
परां सिद्धिमनुप्राप्तः साक्षाद् देवगतिं गतः

M. N. Dutt: "O mighty-armed son of Kunti, you are the ancient Ishana; you have already attained to the highest success and dignity of a god.

BORI CE: 03-042-037

देवकार्यं हि सुमहत्त्वया कार्यमरिंदम
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते

MN DUTT: 02-041-037

देवकार्यं तु सुमहत् त्वया कार्यमरिंदम आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते

M. N. Dutt: O subduer of enemies, you of great effulgence, a great work for gods should be performed by you; you are to ascend heaven, prepare yourself.

BORI CE: 03-042-038

रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम्
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव

MN DUTT: 02-041-038

रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम्
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव

M. N. Dutt: The car, having Matali as its charioteer, shall come down to the earth for you; O Kaurava, I shall give you these celestials weapons."

BORI CE: 03-042-039

तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः

MN DUTT: 02-041-039

तान् दृष्ट्वा लोकपालांस्तु समेतान् गिरिमूर्धनि
जगाम विस्मयंधीमान् कुन्ती पुत्रोधनंजयः

M. N. Dutt: Beholding all the protectors of the world assembled on the summit of the mountain, the intelligent son of Kunti, Dhananjaya, was amazed.

BORI CE: 03-042-040

ततोऽर्जुनो महातेजा लोकपालान्समागतान्
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि

MN DUTT: 02-041-040

ततोऽर्जुनो महातेजा लोकपालान् समागतान्
पूजयामास विधिवद् वाग्भिरद्भिः फलैरपि

M. N. Dutt: Thereupon the highly effulgent Arjuna duly worshipped the assembled protectors with words, water and fruits.

BORI CE: 03-042-041

ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम्
यथागतेन विबुधाः सर्वे काममनोजवाः

MN DUTT: 02-041-041

ततः प्रतिययुर्देवाः प्रतिमान्यधनंजयम्
यथागतेन विबुधाः सर्वे काममनोजवाः

M. N. Dutt: Honouring Dhananjaya in return the celestials went back; all the deities capable of coursing at will went back from where they came.

BORI CE: 03-042-042

ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः
कृतार्थमिव चात्मानं स मेने पूर्णमानसः

MN DUTT: 02-041-042

ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः
कृतार्थमथ चात्मानं स मेने पूर्णमानसम्

M. N. Dutt: Thereupon having obtained that weapon that best of men, Arjuna attained to delight; he then considered himself blessed and as having his desire fulfilled.

Home | About | Back to Book 03 Contents | ← Chapter 41 | Chapter 43 →