Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 047

BORI CE: 03-047-001

जनमेजय उवाच
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्

MN DUTT: 02-050-001

जनमेजय उवाच यदिदं शोचितं राज्ञाधृतराष्ट्रेण वै मुरे
प्रव्राज्य पाण्डवान् वीरान् सर्वमेतन्निरर्थकम्

M. N. Dutt: Janamejaya said : O (Muni), king Dhritarashtra must uselessly have lamented after having sent the heroic sons of Pandu into exile.

BORI CE: 03-047-002

कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम्
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्

MN DUTT: 02-050-002

कथं च राजा पुत्रं तमुपेक्षेताल्पचेतसम्
दुर्योधनं पाण्डुपुत्रान् कोपयानं महारथान्

M. N. Dutt: Why did the king thus permit his narrowminded son Duryodhana to excite the anger of those mighty warriors, the sons of Pandu?

BORI CE: 03-047-003

किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान्

MN DUTT: 02-050-003

किमासीत् पाण्डुपुत्राणां वने भोजनमुच्यताम्
वानेयमथवा कृष्टमेतदाख्यातु नो भवान्

M. N. Dutt: What was the food of the sons of Pandu while they lived in the woods? You explain to me-was it obtained from the woods or was it the product of cultivation?

BORI CE: 03-047-004

वैशंपायन उवाच
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः

MN DUTT: 02-050-004

वैशम्पायन उवाच वानेयांश्च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्
ब्राह्मणानां निवेद्याचमभुञ्जन् पुरुषर्षभाः

M. N. Dutt: Vaishampayana said : The best of men ate the produce of the wilderness and the (meat of) deer killed with pure arrows, which they first dedicated to the Brahmanas.

BORI CE: 03-047-005

तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा

MN DUTT: 02-050-005

तांस्तु शूरान् महेष्वासांस्तदा निवसतो वने
अन्वयुाह्मणा राजन् साग्नयोऽनग्नयस्तथा

M. N. Dutt: O king, both classes of Brahmanas (those worshipping with fire and those worshipping without it) followed these heroes wielding large bows while they lived in the wilderness.

BORI CE: 03-047-006

ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः

MN DUTT: 02-050-006

ब्राह्मणानां सहस्राणि स्रातकानां महात्मनाम्
दश मोक्षविदां तत्र यान् बिभर्ति युधिष्ठिरः

M. N. Dutt: There were ten thousand most illustrious Snataka Brahmanas, who had perfect knowledge in the matter and means of salvation and whom Yudhishthira fed in the woods.

BORI CE: 03-047-007

रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान्
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत्

MN DUTT: 02-050-007

रुरून् कृष्णमृगांश्चैव मेध्यांश्चान्यान् वनेचरान्
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत्

M. N. Dutt: He dedicated the black and other kinds of deer and clean animals of the forest to those Brahmanas, after having killed them with his arrows.

BORI CE: 03-047-008

न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः

MN DUTT: 02-050-008

न तत्र कश्चिद् दुर्वर्णो व्याधितो वापि दृश्यते
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा पुनः

M. N. Dutt: None of those who lived with Yudhishthira in the woods looked either pale or diseased, lean or weak and timid or terrified.

BORI CE: 03-047-009

पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान्
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः

MN DUTT: 02-050-009

पुत्रानिव प्रियान् भ्रातृज्ञातीनिव सहोदरान्
पुपोष कौरवश्रेष्ठोधर्मराजो युधिष्ठिरः

M. N. Dutt: The best of the Kurus, the most virtuous Yudhishthira, supported his dear brothers as if they were his sons; and maintained his relatives, as if they were his own brothers.

BORI CE: 03-047-010

पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा

MN DUTT: 02-050-010

पतींश्च द्रौपदी सर्वान् द्विजातींश्च यशस्विनी
मातृवद् भोजयित्वाचे शिष्टमाहारयत् तदा

M. N. Dutt: The famous Draupadi first supplied her husband and the Brahmanas with food like their mother and at last she took her food herself.

BORI CE: 03-047-011

प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम्
धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य

MN DUTT: 02-050-011

प्राची राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथ वाप्युदीचीम्
धनुर्धराणां सहितो मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य

M. N. Dutt: The king going towards the east and Bhima towards the south and the twins towards the west or the north, put an end to the race of the deer in the forest (by daily killing them with their bows) for the sake of meat.

BORI CE: 03-047-012

तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम्
पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च

MN DUTT: 02-050-012

तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्
रधीयतां जपतां जुह्वतां च

M. N. Dutt: Thus the Pandavas lived in the forest of Kamyaka for five years; but all the while they remained very anxious on account of the absence of Arjuna and were always busy with study, prayers and sacrifices.

Home | About | Back to Book 03 Contents | ← Chapter 46 | Chapter 48 →