Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 046

BORI CE: 03-046-001

जनमेजय उवाच
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत्

MN DUTT: 02-048-001

जनमेजय उवाच अत्यद्भुतमिदं कर्म पार्थस्यामितेजसः
धृतराष्ट्रो महाप्राज्ञः श्रुत्वा विप्र किमब्रवीत्

M. N. Dutt: Janamejaya said : These acts of the immeasurably effulgent Partha (Arjuna) are (no doubt) wonderful. O Brahmana, what did greatly wise Dhritarashtra say on hearing (all this)?

BORI CE: 03-046-002

वैशंपायन उवाच
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत्

MN DUTT: 02-048-002

वैशम्पायन उवाच शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः
द्वैपायनादृषिश्रेष्ठात् संजयं वाक्यमब्रवीत्

M. N. Dutt: Vaishampayana said : Having heard from the foremost of Rishis, Krishna Dvaipayana, that Partha (Arjuna) had gone to the abode of Indra, the son of Ambika, the king Dhritarashtra, thus spoke to Sanjaya.

BORI CE: 03-046-003

श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
कच्चित्तवापि विदितं यथातथ्येन सारथे

MN DUTT: 02-048-003

धृतराष्ट्र उवाच श्रुतं मे सूत कात्स्न्र्येन कर्म पार्थस्यधीमतः
कच्चित् तवापि विदितं याथातथ्येन सारथे

M. N. Dutt: Dhritarashtra said : O charioteer, O Suta, do you know in detail the acts of the wise Arjuna which I have heard from the beginning to end?

BORI CE: 03-046-004

प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति

MN DUTT: 02-048-004

प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति

M. N. Dutt: Mad in performing acts of the most vulgar kind, my wicked-minded and ever sinful son of wicked policies will destroy the earth.

BORI CE: 03-046-005

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः

MN DUTT: 02-048-005

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः
त्रैलोक्यमपि तस्य स्याद् योद्धा यस्यधनंजयः

M. N. Dutt: That high-souled one (Yudhishthira) whose words are ever true and who has Dhananjaya (Arjuna) to fight for him will certainly conquer the three worlds.

BORI CE: 03-046-006

अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः

MN DUTT: 02-048-006

अस्यतः कर्णिनाराचांसतीक्ष्णाग्रांश्च शिलाशितान्
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः

M. N. Dutt: Is there any one who is even beyond the influence of death and decrepitude, that will be able to stand before Arjuna when he will shower his barbed and sharp-pointed arrows sharpened on the stone?

BORI CE: 03-046-007

मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम्

MN DUTT: 02-048-007

मम पुत्रा दुरात्मानः सर्वे मृत्युवशानुगाः
येषां युद्धं दुराधर्षेः पाण्डवैः प्रत्युपस्थितम्

M. N. Dutt: My wicked-minded sons, who will have to fight with the invincible Pandavas are all under the influence of Death.

BORI CE: 03-046-008

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी

MN DUTT: 02-048-008

तथैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि य एनमुदियाद् रथी

M. N. Dutt: Reflecting day and night I do not see amongst us that warrior who will be able to stand in battle before the wielder of the Gandiva (Arjuna).

BORI CE: 03-046-009

द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम्

MN DUTT: 02-048-009

द्रोणकर्णी प्रतीयातां यदि भीष्मोऽपि वा रणे
महान् स्यात् संशयो लोके तत्र पश्यामि नो जयम्

M. N. Dutt: Even if Drona, Karna or Bhishma advance against him in battle, there will befall a great calamity over the world. But I do not see even there any chance of our Victory.

BORI CE: 03-046-010

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः

BORI CE: 03-046-011

भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम्
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः

MN DUTT: 02-048-010

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
अमर्षी बलवान् पार्थः संरम्भी दृढविक्रमः
सम्भवेत् तुमुलं युद्धं सर्वशोऽप्यपराजितम्
सर्वे शस्त्रविदः शूराः सर्वं प्राप्ता महद् यशः

M. N. Dutt: Karna is kind and forgetful, the preceptor (Drona) is old and he is (also Arjuna's) tutor. But Arjuna is wrathful, strong, proud and greatly powerful. As all these heroes are invincible, all skilled in weapons and all illustrious, a fearful battle will take place between thein.

BORI CE: 03-046-012

अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा

MN DUTT: 02-048-011

अपि सर्वेश्वरत्वं हि ते वाञ्छन्त्यपराजिताः
वधे नूनं भवेच्छान्तिरेतेषां फाल्गुनस्य वा

M. N. Dutt: They will not desire even the sovereignty of the whole world, if it is at all to be had by defeat; peace will be established only at the death of either of these (Bhishma etc.) or Falguni (Arjuna).

BORI CE: 03-046-013

न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः

MN DUTT: 02-048-012

न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान् प्रति समुत्थितः

M. N. Dutt: But he, who will be able to kill Arjuna, does not exist, nor even he who will defeat him. How shall that wrath of his which has myself for its object be appeased?

BORI CE: 03-046-014

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ

MN DUTT: 02-048-013

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
जिगाय पार्थिवान् सर्वान् राजसूये महाक्रतौ

M. N. Dutt: That hero, equal to the lord of the celestials gratified Agni at Khandava. He vanquished all the rulers of the earth at the time of the great Rajasuya sacrifice.

BORI CE: 03-046-015

शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना

MN DUTT: 02-048-014

शेषं कुर्याद् गिरेर्वज्रो निपतन् मूर्ध्नि संजय
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना

M. N. Dutt: O Sanjaya, O child, even the thunderbolt, that falls on the mountain peak, leaves a portion unburnt, but the arrows, shot by Kirti (Arjuna) do not leave anything behind.

BORI CE: 03-046-016

यथा हि किरणा भानोस्तपन्तीह चराचरम्
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान्

MN DUTT: 02-048-015

यथा हि किरणा भानोस्तपन्तीह चराचरम्
तथा पार्थभुजोत्सृष्टाः शरास्तप्यन्ति मत्सुतान्

M. N. Dutt: As the rays of the sun scorch mobile and immobile universe, so will the arrows, shot by the arins of Partha, scorch all my sons.

BORI CE: 03-046-017

अपि वा रथघोषेण भयार्ता सव्यसाचिनः
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः

MN DUTT: 02-048-016

अपि तद्रथघोषेण भयार्ता सव्यसाचिनः
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः

M. N. Dutt: It seems to me that the Chamus (armies) of the Bharatas have already run away in all directions, being terrified at the clatter of Arjuna's chariot wheels.

BORI CE: 03-046-018

यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः

MN DUTT: 02-048-017

यदोद्वहन् प्रवपंश्चैव बाणान् स्थाताऽऽततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद् यथा तद्वदपारणीयः

M. N. Dutt: Vidhata (creator) has created Kirti (Arjuna) as our all-destroying, destroyer. He stands as a foe in the battle, scattering and vomiting swarms of arrows. Who is there that will defeat him?

BORI CE: 03-046-019

संजय उवाच
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते

MN DUTT: 02-049-001

संजय उवाच यदेतत् कथितं राजंस्त्वया दुर्योधनं प्रति
सर्वमेतद् यथात्त्वं नैतन्मिथ्या महीपते

M. N. Dutt: Sanjaya said : O king, what you have said as regards, Duryodhana is true. O ruler of earth, nothing what you have said is untrue.

BORI CE: 03-046-020

मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम्

BORI CE: 03-046-021

दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः

MN DUTT: 02-049-002

मन्युना हि समाविष्टाः पाण्डवास्ते महौजसः
दृष्ट्वा कृष्णां सभां नीतांधर्मपत्नी यशस्विनीम्
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः
कर्णस्य च महाराज जुगुप्सन्तीति मे मतिः

M. N. Dutt: The immeasurably effulgent Pandavas were filled with wrath seeing their illustrious wedded wife, Krishna, brought into the Sabha. O great king, hearing the cruel words of Dushashana and Karna, they have become so angry that I believe they would not forgive.

BORI CE: 03-046-022

श्रुतं हि ते महाराज यथा पार्थेन संयुगे
एकादशतनुः स्थाणुर्धनुषा परितोषितः

MN DUTT: 02-049-003

श्रुतं हि मे महाराज यथा पार्थेन संयुगे
एकादशतनुः स्थाणुर्धनुषा परितोषितः

M. N. Dutt: O great king, I have heard how Arjuna has gratified in battle by means of his bow the god of gods, Sthanu of eleven forms.

BORI CE: 03-046-023

कैरातं वेषमास्थाय योधयामास फल्गुनम्
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्

MN DUTT: 02-049-004

कैरातं वेषमास्थाय योधयामास फाल्गुनम्
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान् स्वयम्

M. N. Dutt: The exalted lord of all the gods, Kapardin (Shiva) himself, having assumed the disguise of a Kirata, fought with Falguni (Arjuna) to test his prowess.

BORI CE: 03-046-024

तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्

MN DUTT: 02-049-005

तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्

M. N. Dutt: It was then that the Lokapalas appeared before that hero of undeterioating ascetic prowess in order to give away their weapons to that chief of the Kuru race.

BORI CE: 03-046-025

नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि

MN DUTT: 02-049-006

नैतदुत्सहते चान्यो लब्धुमन्यत्र फाल्गुनात्
साक्षाद् दर्शनमेतेषामीश्वराणां नरो भुवि

M. N. Dutt: What other man, on earth except Falguni canı ever attempt to get a sight of these gods in their own real forms?

BORI CE: 03-046-026

महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्
कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान्

MN DUTT: 02-049-007

महेश्वरेण यो राजन् न जीर्णो ह्यष्टमूर्तिना
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान्

M. N. Dutt: O king, who is there who will be able to weaken that hero who was not weakened by Maheswara (Shiva) himself with eight forms?

BORI CE: 03-046-027

आसादितमिदं घोरं तुमुलं लोमहर्षणम्
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्

MN DUTT: 02-049-008

आसादितमिदं घोरं तुमुलं लोमहर्षणम्
द्रौपदी परिकर्षद्भिः कोपयद्धिश्च पाण्डवान्

M. N. Dutt: Having dragged Draupadi (into the Sabha) and thus provoked the Pandavas, your sons have brought upon themselves this terrible, fearful and hair-stirring calamity.

BORI CE: 03-046-028

यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत्
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ

MN DUTT: 02-049-009

यत् तु प्रस्फुरमाणौष्ठौ भीमः प्राह वचोऽर्थवत्
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ

M. N. Dutt: Seeing Duryodhana in the act of displaying his both thighs to Draupadi. Bhima, with quivering lips, spoke these words.

BORI CE: 03-046-029

ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः

MN DUTT: 02-049-010

ऊरू भेत्स्यामि ते पाप गदया भीमवेगया
त्रयोदशानां वर्षाणामन्ते दुर्दूतदेविनः

M. N. Dutt: "O sinful wretch, as you are a great gambler, I will smash with the fearfully forcible maces, your these two thighs on the expiration of the thirteenth year."

BORI CE: 03-046-030

सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः

MN DUTT: 02-049-011

सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः
सर्वे सर्वास्त्रविद्वांस देवैरपि सुदुर्जयाः

M. N. Dutt: All (the Pandavas) are the foremost of smiters, all immeasurably effulgent, all skilled in every weapon, all invincible even before the celestials.

BORI CE: 03-046-031

मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः

MN DUTT: 02-049-012

पन्ये मन्यु समुद्भूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति भार्यामर्षसमन्विताः

M. N. Dutt: I am sure, the sons of Pritha, angry as they are at the insult offered to their wedded wife, will kill all your sons in battle.

BORI CE: 03-046-032

धृतराष्ट्र उवाच
किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता

MN DUTT: 02-049-013

धृतराष्ट्र उवाच किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरमेतावद् यत् कृष्णा सा सभां गता

M. N. Dutt: Dhritarashtra said: O charioteer, what (great) mischief has been done by Karna by his uttering cruel words? Was it not enmity to the extreme by bringing Krishna (Draupadi) to the assembly-hall?

BORI CE: 03-046-033

अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते

MN DUTT: 02-049-014

अपीदानीं मम सुतास्तिष्ठेरन् मन्दचेतसः
येषां भ्राता गुरुज्येष्ठो विनये नावतिष्ठते

M. N. Dutt: How can my wicked minded sons live when their eldest brother and superior does not walk in the path of righteousness?

BORI CE: 03-046-034

ममापि वचनं सूत न शुश्रूषति मन्दभाक्
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम्

MN DUTT: 02-049-015

ममापि वचनं सूत न शुश्रूषति मन्दभाक्
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्

M. N. Dutt: O Suta, seeing me blind and incapable of taking any active steps, my wicked son considers me a fool and does not listen to what I say. are

BORI CE: 03-046-035

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः

MN DUTT: 02-049-016

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
ते तस्य भूयसो दोषान् वर्धयन्ति विचेतसः

M. N. Dutt: Those wretches also, who his counsellors, namely, Karna, the son of Subala (Shakuni) and others, always encourage him in his course of vice; he is incapable of understanding things.

BORI CE: 03-046-036

स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः

MN DUTT: 02-049-017

स्वैरमुक्ता ह्यपि शरा: पार्थेनामिततेजसा
निर्दहेयुर्मम सुतान् किं पुनर्मन्युनेरिताः

M. N. Dutt: The arrows, that the immeasurably powerful Arjuna shoots in playfulness are able to consume all my sons, what to speak of his those arrows which are shot by him in anger!

BORI CE: 03-046-037

पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि

MN DUTT: 02-049-018

पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि

M. N. Dutt: The arrows, pulled by the strength of Arjuna's arms and shot from his bows and also inspired with mantras which convert them to celestials weapons, can chastise even the celestials.

BORI CE: 03-046-038

यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्

MN DUTT: 02-049-019

यस्य मन्त्री च गोप्ता च सुहच्चैव जनार्दनः
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्

M. N. Dutt: What is there which is unconquerable by him who has for his protector, counsellor and friend, the Lord of the three worlds, Hari, Janardana (Krishna).

BORI CE: 03-046-039

इदं च सुमहच्चित्रमर्जुनस्येह संजय
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः

BORI CE: 03-046-040

प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च

MN DUTT: 02-049-020

इदं हि सुमहच्चित्रमर्जुनस्येह संजय
महादेवेन बाहुभ्यां यत् समेत इति श्रुति
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत् कृतं पुरा
फाल्गुनेन सहायार्थे वह्नर्दामोदरेण च

M. N. Dutt: O Sanjaya, this is most wonderful in Arjuna as we have heard that he clasped Mahadeva (Shiva) with his arms. That act also which Falguni (Arjuna) did of old aided by Damodara (Krishna) in order to help Agni to consume the Khandava (forest) was witnessed by all the world.

BORI CE: 03-046-041

सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते

MN DUTT: 02-049-021

सर्वथा न हि मे पुत्राः सहामात्याः ससौबलाः
क्रुद्ध पार्थे च भीमे च वासुदेवे च सात्वते

M. N. Dutt: When these Bhima, Partha (Arjuna) and Vasudeva (Krishna) of the Satvata race are angry, my sons with their friends and the son of Subala are surely not at all capable to fight with them.

Home | About | Back to Book 03 Contents | ← Chapter 45 | Chapter 47 →