Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 050

BORI CE: 03-050-001

बृहदश्व उवाच
आसीद्राजा नलो नाम वीरसेनसुतो बली
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः

MN DUTT: 02-053-001

बृहदश्व उवाच आसीद् राजा नलो नाम वीसेनसुतो बली
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः

M. N. Dutt: Brihadashva said: There was a heroic king, named Nala the son of Virasena. He was possessed of desirable attainments, handsome and well-acquainted with the management of horses.

BORI CE: 03-050-002

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा
उपर्युपरि सर्वेषामादित्य इव तेजसा

BORI CE: 03-050-003

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः

MN DUTT: 02-053-002

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा
उपर्युपरि सर्वेषामादित्य इव तेजसा
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः

M. N. Dutt: He stood at the head of all the princes, even as the king of the celestials; and exalted above all, was equal to the sun in splendour. He was the well-wisher of the Brahmanas and the lord of the Nishadhas. He was truthful, the commander of a mighty force, consisting of cavalry and infantry and a large number of chariots and elephants but fond of gaming at dice,

BORI CE: 03-050-004

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्

MN DUTT: 02-053-003

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः
रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्

M. N. Dutt: He was beloved of women, high-souled and with all passions checked. He was also the refuge of all and the best of bowmen and was like Manu himself.

BORI CE: 03-050-005

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः

MN DUTT: 02-053-004

तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः

M. N. Dutt: Like him (Nala) there was a king among the Vidarbhas, named Bhima, who was warlike, possessor of immense power and all accomplishments and beloved of his subjects. But with all these virtues he was without an issue.

BORI CE: 03-050-006

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत

MN DUTT: 02-053-005

स प्राजर्थे परं यत्नमकरोत् सुसमाहितः
तमभ्यगच्छद् ब्रह्मर्षिर्दमनो नाम भारत

M. N. Dutt: He, with a fixity of purpose, made great endeavour for obtaining issue. O Bharata, there came before him, a Brahmarishi named Damana.

BORI CE: 03-050-007

तं स भीमः प्रजाकामस्तोषयामास धर्मवित्
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्

BORI CE: 03-050-008

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः

MN DUTT: 02-053-006

तं स भीमः प्रजाकामस्तोषयामासधर्मवित्
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ
कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः

M. N. Dutt: Thereupon, O king of kings, the virtuous prince, Bhima, assisted by his wife, satisfied that reverened sage with the most respectful offerings. Damana, thus pleased, conferred upon the king and his spouse a boon of a daughter like unto a jewel and three sons possessed of liberal heart and great fame.

BORI CE: 03-050-009

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्

MN DUTT: 02-053-007

दमयन्ती दमं दान्तं दमनं च सुवर्चसम्
उपपन्नान् गुणैः सर्वैर्भीमान् भीमपराक्रमान्

M. N. Dutt: The daughter and the three sons were named Damayanti and Dama, Danta and the illustrious Damana. The latter were possessed of all the virtues, most fearful and of terrible might.

BORI CE: 03-050-010

दमयन्ती तु रूपेण तेजसा यशसा श्रिया
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा

MN DUTT: 02-053-008

दमयन्ती तु रूपेण तेजसा यशसा श्रिया
सौभाग्येन च लोकेषु यशः प्राप्त सुमध्यमा

M. N. Dutt: But Damayanti of slender waist, obtained celebrity all ever the world in beauty and brightness and in good name, luck and glory.

BORI CE: 03-050-011

अथ तां वयसि प्राप्ते दासीनां समलंकृतम्
शतं सखीनां च तथा पर्युपास्ते शचीमिव

MN DUTT: 02-053-009

अथ तां वयसि प्राप्ते दासीनां समलंकृताम्
शतं शतं सखीनां च पर्युपासच्छचीमिव

M. N. Dutt: And when she attained to age, hundreds and hundreds of female servants and hand-raids, decked in ornaments, waited on her like Sachi herself.

BORI CE: 03-050-012

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा
अतीव रूपसंपन्ना श्रीरिवायतलोचना

MN DUTT: 02-053-010

तत्र स्म राजते भैमी सर्वाभरणभूषिता
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा

M. N. Dutt: There shone in the midst of her hand-maids the daughter of Bhima, of beautiful features and decked with all ornaments like the bright lightning of the sky.

Corresponding verse not found in BORI CE

MN DUTT: 02-053-011

अतीव रूपसम्पन्ना श्रीरिवायतलोचना
न देवेषु न यक्षेषु तादृग् रूपवती क्वचित्

M. N. Dutt: The damsel was possessed of extra-ordinary beauty and large eyes and was like Lakshmi (the goddess of riches) herself. Indeed, there was none among the celestials or the Yakshasa who could be compared with her.

BORI CE: 03-050-013

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्
मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी

MN DUTT: 02-053-012

मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता
चित्तप्रसादनी बाला देवानामपि सुन्दरी

M. N. Dutt: No body among men or others, was possessed of such beauty, seen or heard of. In fact, the damsel was most pleasant to look at and more handsome than the celestials.

BORI CE: 03-050-014

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्

MN DUTT: 02-053-013

नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि
कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम्

M. N. Dutt: That foremost of men, Nala, was peerless in the worlds; because on earth he resembled in beauty Kandarpa (the god of love) himself in his embodied form.

BORI CE: 03-050-015

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः

MN DUTT: 02-053-014

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः

M. N. Dutt: Moved with admiration, they (the heralds) again and again uttered the praises of Nala before her (Damayanti) and those of Damayanti before the king of the Nishadhas, Nala.

BORI CE: 03-050-016

तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान्
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः

MN DUTT: 02-053-015

तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः

M. N. Dutt: Although they had not seen each other, yet they conceived a love (for each other) produced by their repeatedly hearing each other's accomplishments. O son of Kunti, that mutual attachment began to grow very strong.

BORI CE: 03-050-017

अशक्नुवन्नलः कामं तदा धारयितुं हृदा
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः

MN DUTT: 02-053-016

अशक्नुवन् नलः कामं तदाधारयितुं हृदा
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः

M. N. Dutt: And then Nala, incapable of holding it in his bosom, passed much of his time in solitude in the gardens adjacent to the inner apartments (of his palace).

BORI CE: 03-050-018

स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्
वने विचरतां तेषामेकं जग्राह पक्षिणम्

MN DUTT: 02-053-017

न ददर्श ततो हंसान् जातरूपपरिष्कृतान्
वने विचरतां तेषामेकं जचाह पक्षिणम्

M. N. Dutt: There he saw, one day, a lot of swans, with golden wings, roving in those woods. Of them he caught one with his hands.

BORI CE: 03-050-019

ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम्
न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम्

MN DUTT: 02-053-018

ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा
हन्तव्योऽस्मि न ते राजन् करिष्यामि तव प्रियम्
२०

M. N. Dutt: Thereupon that sky-roving one spoke unto Nala. "O king, it behoves you not to kill me. I will render some good to you.

BORI CE: 03-050-020

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्

MN DUTT: 02-053-019

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्

M. N. Dutt: O prince of the Nishadhas, I will speak of you before Damayanti and in such a manner that she will never mind to have any other person (for her lord) but yourself."

BORI CE: 03-050-021

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः

MN DUTT: 02-053-020

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः

M. N. Dutt: Thus spoken, the king liberated the swan. Thereafter the swans, spreading their wings, betook themselves to the country of the Vidharbhas.

BORI CE: 03-050-022

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्

MN DUTT: 02-053-021

विदर्भनगरौं गत्वा दमयन्त्यास्तदान्तिके
निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान्

M. N. Dutt: Arriving at the city of the Vidharbhas the birds alighted from heaven before Damayanti, who also beheld them.

BORI CE: 03-050-023

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे

MN DUTT: 02-053-022

सा तानद्भुतरूपान् वै दृष्ट्वा सखिगणावृता
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे

M. N. Dutt: Damayanti surrounded by her hand-maids, having seen those birds of extraordinary beauty, desired to catch those rovers of the skies without loss of time.

BORI CE: 03-050-024

अथ हंसा विससृपुः सर्वतः प्रमदावने
एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन्

MN DUTT: 02-053-023

अथ हंसा विससृपुः सर्वतः प्रमदावने
एकैकशस्तदा कन्यास्तान् हंसान् समुपाद्रवन्

M. N. Dutt: Thereupon the swans fled in all directions in that charming forcst; and the ladies ran after them, each pursuing one.

BORI CE: 03-050-025

दमयन्ती तु यं हंसं समुपाधावदन्तिके
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्

MN DUTT: 02-053-024

दमयन्ती तु यं हंसं समुपाधावदन्तिके
स मानुषी गिरं कृत्वा दमयन्तीमथाब्रवीत्

M. N. Dutt: The swan which Damayanti pursued, led her into a solitary corner of the gardens and addressed her a human speech the following words,

BORI CE: 03-050-026

दमयन्ति नलो नाम निषधेषु महीपतिः
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः

MN DUTT: 02-053-025

दमयन्ति नलो नाम निषधेषु महीपतिः
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः

M. N. Dutt: “O Damayanti, there is a prince among the Nishadhas, named Nala, who is in beauty, like the Ashvins; and he has not his equal among men.

BORI CE: 03-050-027

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे

BORI CE: 03-050-028

वयं हि देवगन्धर्वमनुष्योरगराक्षसान्
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः

BORI CE: 03-050-029

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्

MN DUTT: 02-053-026

कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम्
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः
विशिष्टया विशिष्टेन संगमो गुणवान् भवेत्

M. N. Dutt: In beauty he is like Kandarpa (the god of love) himself in his embodied form. O fair complexioned one, if you becomes his wife. O you of slender waist, your birth and also your beauty may be of some avail. We have, as a matter of fact, seen celestials, Gandharvas, men, Nagas and Rakshasas; but never have we seen one like him (Nala). As you are a jewel among the maidens, so Nala is the best among men. The best united with the best is of merit.

BORI CE: 03-050-030

एवमुक्ता तु हंसेन दमयन्ती विशां पते
अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद

BORI CE: 03-050-031

तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्

MN DUTT: 02-053-027

एवमुक्ता तु हंसेन दमयन्ती विशांपते
अब्रवीत् तत्र तं हंसं त्वमप्येवं नले वद
तथेत्युक्त्वाण्डजः कन्या विदर्भस्य विशाम्पते
पुनरागम्य निषधान् नले सर्वं न्यवेदयत्

M. N. Dutt: O Prince, Damayanti, was in the above way addressed by the swan. She (Damayanti) in retum said to the swan, “you also thus speak unto Nala."O Prince, the bird having uttered to the daughter of Vidharbha "So be it" returned to the country of the Nishadhas and described everything to Nala himself.

Home | About | Back to Book 03 Contents | ← Chapter 49 | Chapter 51 →