Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 051

BORI CE: 03-051-001

बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
तदा प्रभृति नस्वस्था नलं प्रति बभूव सा

MN DUTT: 02-054-001

बृहदश्च उवाच दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
ततः प्रभृति न स्वस्था नलं प्रति बभूव सा

M. N. Dutt: Brihadashva said: O Bharata hearing the words of the swan, Damayanti thence forth became restless on account of her anxiety for Nala.

BORI CE: 03-051-002

ततश्चिन्तापरा दीना विवर्णवदना कृशा
बभूव दमयन्ती तु निःश्वासपरमा तदा

MN DUTT: 02-054-002

ततश्चिन्तापरा दीना विवर्णवदना कृशा
बभूव दमयन्ती तु निःश्वासपरमा तदा

M. N. Dutt: For this reason, Damayanti became filled with great anxiety and grief; and sighning heavily became lean and pale-faced.

BORI CE: 03-051-003

ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-054-003

ऊर्ध्वदृष्टिानपरा बभूवोन्मत्तदर्शना
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना

M. N. Dutt: She always gazed on high with contemplative turn of mind and looked like a dementate. Possessed by the god of love, she also became pale and slender.

Corresponding verse not found in BORI CE

MN DUTT: 02-054-004

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
न नक्तं न दिवा शेते हाहेति रुदती पुनः

M. N. Dutt: She had no desire for the enjoyments, either of beds or seats. And she did not lie down either during the day or night and lamented again and again with the exclamations of Ah and Alas.

BORI CE: 03-051-004

न नक्तं न दिवा शेते हा हेति वदती मुहुः
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः

BORI CE: 03-051-005

ततो विदर्भपतये दमयन्त्याः सखीगणः
न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर

BORI CE: 03-051-006

तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति

MN DUTT: 02-054-004

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
न नक्तं न दिवा शेते हाहेति रुदती पुनः

MN DUTT: 02-054-005

तामस्वस्थां तदाकारां सख्यस्ता जजुरिङ्गितः
ततो विदर्भपतये दमयन्त्याः सखीजनः
न्यवेदयत् तामस्वस्थां दमयन्ती नरेश्वरे
तच्छ्रुत्वा नृपतिर्भीमो दमयन्ती सखीगणात्
चिन्तयामास तत् कार्यं सुमहत् स्वां सुतां प्रति
किमर्थं दुहिता मेऽद्य नातिस्वस्थेव लक्ष्यते

M. N. Dutt: She had no desire for the enjoyments, either of beds or seats. And she did not lie down either during the day or night and lamented again and again with the exclamations of Ah and Alas. O King, the hand-maids, of Damayanti beholding her that condition and features, represented them to the ruler of Vidharbha. The king Bhima hearing all from the handmaids was set to serious thinking regarding the affair of his daughter; the thought within, himself why was it that his daughter scemed to be so uncasy at present.

BORI CE: 03-051-007

स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्
अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम्

MN DUTT: 02-054-006

स समीक्ष्य महीपाल: स्वां सुतां प्राप्तयौवनाम्
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्

M. N. Dutt: The king, secing his daughter had attained to puberty, observed in his mind that it was his Own duty to make arrangements for Damayanti's Svayamvara (marriage).

BORI CE: 03-051-008

स संनिपातयामास महीपालान्विशां पते
अनुभूयतामयं वीराः स्वयंवर इति प्रभो

MN DUTT: 02-054-007

तेषां भीमो महाबाहुः स संनिमन्त्रयामास महीपालान् विशाम्पतिः
एषोऽनुभूयतां वीरा: स्वयंवर इति प्रभो

M. N. Dutt: O exalted one, the king united all the rulers of the earth saying, “O heroes, the Svayamvara ceremony of Damayanti is going to be held.”

BORI CE: 03-051-009

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्
अभिजग्मुस्तदा भीमं राजानो भीमशासनात्

BORI CE: 03-051-010

हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः

MN DUTT: 02-054-008

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्
अभिजग्मुस्ततो भीमं राजानो भीमशासनात्
हस्त्यश्वरथघोषेण पूरयन्तो वसुन्धराम्
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः
पार्थिवानां महात्मनाम्
यथार्हमकरोत् पूजां तेऽवसंस्तत्र पूजिताः

M. N. Dutt: Having learnt of Damayanti's Svayamvara (marriage), all the kings, the rulers of the earth, in obedience to the invitation of Bhima, came to him. The earth was filled with the noise caused by the clatter of the cars, the neighing of horses and the roars of elephants; and those high-souled rulers of the earth, who came with their fair-complexioned battalions decked in ornaments and handsome garlands, were received by that heroic Bhima with the most suitable offerings. Thus honoured by a respectful reception, the kings took up their abodes (in the city of Bhima).

BORI CE: 03-051-011

एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ
अटमानौ महात्मानाविन्द्रलोकमितो गतौ

BORI CE: 03-051-012

नारदः पर्वतश्चैव महात्मानौ महाव्रतौ
देवराजस्य भवनं विविशाते सुपूजितौ

MN DUTT: 02-054-009

एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ
अटमानौ महात्मानाविन्द्रलोकमितो गतौ
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ
देवराजस्य भवनं विविशाते सुपूजितौ

M. N. Dutt: At this juncture, those most exalted of the divine sages, the illustrious, greatly wise and austere Narada and Parvata, having arrived at the regions of Indra, obtained admittance into his palace with a respectful reception.

BORI CE: 03-051-013

तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम्
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः

MN DUTT: 02-054-010

तावर्चयित्वा मघवा ततः कुशलमव्ययम्
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः

M. N. Dutt: The illustrious Maghavat (Indra), having offered them proper worship, inquired after their everlasting welfare and peace regarding all matters.

BORI CE: 03-051-014

नारद उवाच
आवयोः कुशलं देव सर्वत्रगतमीश्वर
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो

MN DUTT: 02-054-011

नारद उवाच आवयोः कुशलं देव सर्वत्रगतमीश्वर
लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो

M. N. Dutt: Narada said: O Lord, O God, we enjoy peace as regards all matters; and O Maghavat, O illustrious one, so also the beings of the entire world.

BORI CE: 03-051-015

बृहदश्व उवाच
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः

BORI CE: 03-051-016

शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्

BORI CE: 03-051-017

क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्
आगच्छतो महीपालानतिथीन्दयितान्मम

MN DUTT: 02-054-012

बृहदश्व उवाच नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्
आगच्छतो महीपालान् दयितानतिथीन् मम
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत

M. N. Dutt: Brihadashva said : Hearing the speeches of Narada the slayer of Bala and Vitra, asked, “Where are those warlike Kshatriyas and why do I not find those princes, coming to me, as they are my most favourite guests? They are the virtuous rulers of the earth, renouncing their life in battle. Your meet death by weapons, when time is come; and never turn their faces away from the battle; their is this world, eternal unto them and bestowing upon them all the objects of enjoyments, even as it does to me. Narada, thus addressed by Shakra, said in reply.

BORI CE: 03-051-018

एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत
शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-051-019

विदर्भराजदुहिता दमयन्तीति विश्रुता
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः

MN DUTT: 02-054-013

नारद उवाच शृणु मे मघवन् येन न दृश्यन्ते महीक्षितः
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः

M. N. Dutt: Narada said : O Maghavat, listen to me, why the rulers of the earth are not being seen by you now. The king of the Vidharbhas has a daughter the famous Damayanti; who, in beauty, surpasses all the women of the earth.

BORI CE: 03-051-020

तस्याः स्वयंवरः शक्र भविता नचिरादिव
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः

MN DUTT: 02-054-014

तस्याः स्वयंवरः शक्र भविता न चिरादिव
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः

M. N. Dutt: O Shakra, her Svayamvara will shortly take place. There the kings and princes are going from all directions.

BORI CE: 03-051-021

तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन

MN DUTT: 02-054-015

तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः
काक्षन्ति स्म विशेषेण बलवृत्रनिषूदन

M. N. Dutt: O slayer of Bala and Vitra, the kings, desirous of getting that pearl of the earth, all desire to have her most eagerly.

BORI CE: 03-051-022

एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः
आजग्मुर्देवराजस्य समीपममरोत्तमाः

MN DUTT: 02-054-016

एतस्मिन् कथ्यमाने तु लोकपालाश्च साग्निकाः
आजग्मुर्देवराजस्य समीपममरोत्तमाः

M. N. Dutt: While they were discoursing thus, the most excellent of the immortals, the Lokapalas, (with Agni among them) came before the king of heaven, Indra.

BORI CE: 03-051-023

ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत्
श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत

MN DUTT: 02-054-017

ततस्ते सुश्रुवुः नारदस्य वचो महत्
श्रुत्वैव चाब्रुवन् हृष्टा गच्छामो वयमप्युत

M. N. Dutt: They then all heard the speeches of Narada pregnant with lofty ideas and becoming greatly delighted to hear them said that they would also go there.

BORI CE: 03-051-024

ततः सर्वे महाराज सगणाः सहवाहनाः
विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः

MN DUTT: 02-054-018

ततः सर्वे महाराज सगणा: सहवाहनाः
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः

M. N. Dutt: O great king, mounted on their vehicles, accompanied by their attendants, they all betook themselves to the country of the Vidharbhas where all the rulers of the earth had gone.

BORI CE: 03-051-025

नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः

MN DUTT: 02-054-019

नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः

M. N. Dutt: O son of Kunti, the lofty-minded king, Nala, hearing of the assembly of the kings, set out, thinking of Damayanti.

BORI CE: 03-051-026

अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा

MN DUTT: 02-054-020

अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा

M. N. Dutt: The celestials saw Nala on the way walking on the earth. In beauty he resembled even the god of love himself in his embodied form.

BORI CE: 03-051-027

तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा

MN DUTT: 02-054-021

तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्
तस्युर्विगतसंकल्पा विस्मिता रूपसम्पदा

M. N. Dutt: The Lokapalas, having seen him resplendent as the sun, were struck with astonishment at his wealth of beauty; and they, therefore, abandoned their idea (of getting her).

BORI CE: 03-051-028

ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्

MN DUTT: 02-054-022

ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः
अब्रुवन् नैषधं राजन्नवतीर्य नभस्तलात्

M. N. Dutt: The celestials, leaving their cars, alighted from heaven and (then) addressed the king of the Nishadhas thus.

BORI CE: 03-051-029

भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम

MN DUTT: 02-054-023

भो भो निषधराजेन्द्र नल सत्यव्रतो भवान्
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम

M. N. Dutt: "O the most exalted of the rulers of the Nishadhas, O Nala, O you who do observe the vow of truth, O the foremost of men, help us; be our messenger."

Home | About | Back to Book 03 Contents | ← Chapter 50 | Chapter 52 →