Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 053

BORI CE: 03-053-001

बृहदश्व उवाच
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते

MN DUTT: 02-056-001

बृहदश्व उवाच सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्
प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते

M. N. Dutt: Brihadashva said: Saluting the celestials, (Damayanti) smilingly said to Nala, "O king! love me with due respect and say what shall I do for you.

BORI CE: 03-053-002

अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन
सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर

MN DUTT: 02-056-002

अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन
तत् सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर

M. N. Dutt: Myself and whatever riches that I have got are all yours. O lord, make love with full confidence.

BORI CE: 03-053-003

हंसानां वचनं यत्तत्तन्मां दहति पार्थिव
त्वत्कृते हि मया वीर राजानः संनिपातिताः

MN DUTT: 02-056-003

हंसानां वचनं यत् तु तन्मां दहति पार्थिव
त्वत्कृते हि मया वीर राजानः संनिपातिता:

M. N. Dutt: O prince, the speeches of the swans are burning me out. It is for you indeed, O lord I have caused the kings assemble here.

BORI CE: 03-053-004

यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्

MN DUTT: 02-056-004

यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद
विषमग्नि जलं रज्जुमास्थास्ये तव कारणात्

M. N. Dutt: O the bestower of honor, if you forsake me who worship you, I must have recourse to either poison or fire, water or the rope for your sake."

BORI CE: 03-053-005

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि

MN DUTT: 02-056-005

एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच हा तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि

M. N. Dutt: Thus addressed by the daughter of the king of the Vidharbhas, Nala said to her in reply: “How is it that you choose a man rejecting the Lokapalas (guardians of the worlds) who are present?

BORI CE: 03-053-006

येषामहं लोककृतामीश्वराणां महात्मनाम्
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्

MN DUTT: 02-056-006

येषामहं लोककृतामीश्वराणां महात्मनाम्
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्

M. N. Dutt: Do you lead your heart towards those illustrious cclestials, who are the creators of the worlds and even with the dust of whose feet I aim not equal.

BORI CE: 03-053-007

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्

MN DUTT: 02-056-007

विप्रियं ह्याचरन् मयों देवानां मृत्युमृच्छति
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्

M. N. Dutt: By offending the celestials, the mortals receive death. Therefore, O beauteous lady, save me by choosing one of the gods for your lord.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-008

विरजांसि च वासांसि दिव्याश्चित्रा: स्रजस्तथा
भूषणानि तु मुख्यानि देवान् प्राप्य तु भुक्ष्व वै

M. N. Dutt: By choosing the celestials you will enjoy garments unsullied with dust, gaudy garlands of variegated color and superior ornaments.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-009

य इमां पृथिवीं कृत्स्नां संक्षिप्य चसते पुनः
हुताशमीशं देवानां का तं न वरयेत् पतिम्

M. N. Dutt: What lady will not accept as her husband Hutasha, who, by reducing the dimensions of this entire earth, swallows it also?

Corresponding verse not found in BORI CE

MN DUTT: 02-056-010

यस्य दण्डभयात् सर्वे भूतग्रमाः समागताः
धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम्

M. N. Dutt: What lady will not accept him as her husband, by the terror of whose club all the assembled creatures are propelled to walk in the path of virtue!

Corresponding verse not found in BORI CE

MN DUTT: 02-056-011

धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्
महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम्

M. N. Dutt: What lady will not accept as her husband Mahendra, who is the lord of the gods and who is the most virtuous and illustrious and who is also the repressor of the Daityas and the Danavas.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-012

क्रियतामविशङ्केन मनसा यदि मन्यसे
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु

M. N. Dutt: Should you cherish in you heart (the love of Varuna among the guardians of the worlds, do so without delay. Hear this my friendly advice.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-013

नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत्
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा

M. N. Dutt: Thus addressed by the king of the Nishadhas, Damayanti spoke to him with eyes overflowed by the tears produced by sorrow.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-014

देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते
वृणे त्वामेव भर्तारं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: O the ruler of the carth, to tell you the truth, I accept you for my lord after I have saluted all the celestials,

Corresponding verse not found in BORI CE

MN DUTT: 02-056-015

तामुवाच ततो राजा वेपमानां कृताञ्जलिम्
दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम्

M. N. Dutt: The king, who had come on the mission of the gods, answered her thus who was trembling (with fear), standing with joined hands, 'O blessed one, O gentle one, do what you please.

Corresponding verse not found in BORI CE

MN DUTT: 02-056-016

कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे

M. N. Dutt: Having promised the celestials specially and come in their interest, how can I venture to look to my own (interest).

Corresponding verse not found in BORI CE

MN DUTT: 02-056-017

एषधर्मो यदि स्वार्थो ममापि भविता ततः
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्

M. N. Dutt: If virtue be consistent with the seeking of one's own interest, I will surely look to it and so also do you, O gentle one, act according to this (principle).

BORI CE: 03-053-008

ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता
प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्

MN DUTT: 02-056-018

ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्

M. N. Dutt: Thereupon Damayanti, whose words were choked up with tears, spoke to Nala with blameless smiles.

BORI CE: 03-053-009

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर
येन दोषो न भविता तव राजन्कथंचन

MN DUTT: 02-056-019

उपायोऽयं मया दृष्टो निरपायो नरेश्वर
येन दोषो न भविता तव राजन् कथंचन

M. N. Dutt: "O the most supreme among men, I find out this sinless way, following which no sin, whatever, O king, will hang upon you.

BORI CE: 03-053-010

त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः

MN DUTT: 02-056-020

त्वं चैव हि नरश्रेष्ठ देवाश्चन्द्रपुरोगमाः
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः

M. N. Dutt: O the foremost of men, yourself and the celestials with Indra at their head, all come together when my Svayamvara takes place.

BORI CE: 03-053-011

ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति

MN DUTT: 02-056-021

ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति

M. N. Dutt: O the best of men, there I will accept you for my lord among the guardians of the world. Thus, O foremost of men, there will be no blame hanging upon you.

BORI CE: 03-053-012

एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते
आजगाम पुनस्तत्र यत्र देवाः समागताः

MN DUTT: 02-056-022

एवमुक्तस्तु वैदा नलो राजा विशाम्पते
आजगाम पुनस्तत्र यत्र देवाः समागताः

M. N. Dutt: O ruler of the earth! thus addressed by the daughter of the king of the Vidarbhas, king Nala returned where the assembled celestials took their quarters.

BORI CE: 03-053-013

तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत्

MN DUTT: 02-056-023

तमपश्यंस्तथाऽऽयानं लोकपाला महेश्वराः
दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम्

M. N. Dutt: Thereupon the great lords, who are the guardians of the world, seeing him approach, to them, inquired of him about all that had taken place there.

BORI CE: 03-053-014

देवा ऊचुः
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ

MN DUTT: 02-056-024

कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता
किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ

M. N. Dutt: "O Prince, did you see Damayanti of blameless smiles? O blameless one, O Prince, tell us all whatever she pronounced.

BORI CE: 03-053-015

नल उवाच
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्

MN DUTT: 02-056-025

नल उवाच भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्
प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरैर्वृतम्

M. N. Dutt: Nala said: At your behest, I entered the mansion of Damayanti consisting of large and beautiful chambers and guarded by old guards with bludgeons in their hands.

BORI CE: 03-053-016

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः
ऋते तां पार्थिवसुतां भवतामेव तेजसा

MN DUTT: 02-056-026

प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः
ऋते तां पार्थिवसुतां भवतामेव तेजसा

M. N. Dutt: When I entered, no man, through your influence, discovered me there except the daughter of the king.

BORI CE: 03-053-017

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः

MN DUTT: 02-056-027

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः
विस्मिताश्चाभवन् सर्वा दृष्ट्वा मां विबुधेश्वराः

M. N. Dutt: I was preceived by her hand-maids, whom I saw too. O the foremost of the gods, beholding me they were all struck with ainazement.

BORI CE: 03-053-018

वर्ण्यमानेषु च मया भवत्सु रुचिरानना
मामेव गतसंकल्पा वृणीते सुरसत्तमाः

MN DUTT: 02-056-028

वर्ण्यमानेषु च मया भवत्सु रुचिरानना
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः

M. N. Dutt: O the most excellent of the celestials, although I related all about you, yet the faircomplexioned one settled her mind to choose me for her lord.

BORI CE: 03-053-019

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः
त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः

MN DUTT: 02-056-029

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः

M. N. Dutt: The Maiden said: O the foremost of men, I wish the assembled celestials would come with you where my Svayamvara will take place.

BORI CE: 03-053-020

तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम
एवं तव महाबाहो दोषो न भवितेति ह

MN DUTT: 02-056-030

तेषामहं संनिधौ त्वां वरयिष्यामि नैषध
एवं तव महाबाहो दोषो न भवितेति ह

M. N. Dutt: O king of Nishadhas, I will choose you among those celestials. O you mighty-armed warrior, if this be done, no blame will surely touch you.

BORI CE: 03-053-021

एतावदेव विबुधा यथावृत्तमुदाहृतम्
मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः

MN DUTT: 02-056-031

एतावदेव विबुधा यथावृत्तमुपाहृतम्
मयाशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः

M. N. Dutt: O the exalted of gods, this is all, I relate to you what happened there. O the lords of the gods, it behoves, you therefore, to settle everything finally

Home | About | Back to Book 03 Contents | ← Chapter 52 | Chapter 54 →