Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 054

BORI CE: 03-054-001

बृहदश्व उवाच
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा
आजुहाव महीपालान्भीमो राजा स्वयंवरे

MN DUTT: 02-057-001

बृहदश्व उवाच अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा
आजुहाव महीपालान् भीमो राजा स्वयंवरे

M. N. Dutt: Brihadashva said: When the auspicious hour, the sacred lunar day and the propitious season set in the king Bhima summoned all the rulers of the earth to the Svayamvara.

BORI CE: 03-054-002

तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः

MN DUTT: 02-057-002

तच्छ्रुत्वा पृथिवीपाला: सर्वे हृच्छयपीडिताः
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः

M. N. Dutt: Hearing this, all the rulers of the carth, repressed by her love and filled with the desire for Damayanti, repaired (to the Svayamvara).

BORI CE: 03-054-003

कनकस्तम्भरुचिरं तोरणेन विराजितम्
विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम्

MN DUTT: 02-057-003

कनकस्तभरुचिरं तोरणेन विराजितम्
विविशुस्ते नृपा रङ्गं महासिंहा इवाचलम्

M. N. Dutt: Those kings entered the amphi-thcater furnished with golden pillars and adorned with beautiful gates even as the furious lions force their way into the mountain caves.

BORI CE: 03-054-004

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः
सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः

MN DUTT: 02-057-004

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः

M. N. Dutt: There all the rulers of the earth decked in fragrant garlands and adorned with ornaments set with gems suspended from their cars, took their respective seats.

BORI CE: 03-054-005

तां राजसमितिं पूर्णां नागैर्भोगवतीमिव
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव

MN DUTT: 02-057-005

तां राजसमिति पुण्यां नागैर्भोगवतीमिव
सम्पूर्णां पुरुषव्याङ्ग्रा
गिरिगुहामिव

M. N. Dutt: That sacred conclave of the rulers of the earth abounded in the foremost of men even as Bhogavati abounds in the Nagas or as the mountain caves in tigers.

BORI CE: 03-054-006

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः

MN DUTT: 02-057-006

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः

M. N. Dutt: Their arms were sincwy looking like maces; and they were well-shaped and smooth, even as the five-headed snakes.

BORI CE: 03-054-007

सुकेशान्तानि चारूणि सुनासानि शुभानि च
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि

MN DUTT: 02-057-007

सुकेशान्तानि चारुणि सुनासाक्षिभ्रुवाणि च
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि

M. N. Dutt: The countenance of the kings, embellished with beautiful locks and fine noses and brows, glittered even as the stars shine in the firmament.

BORI CE: 03-054-008

दमयन्ती ततो रङ्गं प्रविवेश शुभानना
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च

MN DUTT: 02-057-008

दमयन्ती ततो रङ्गं प्रविवेश शुभानना
मुष्णन्ती प्रभया राज्ञां चढूंषि च मनांसि च

M. N. Dutt: Thereupon the fair-complexioned Damayanti entered the amphi-theater; and thus attracted the eyes and hearts of the assembled princes.

BORI CE: 03-054-009

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्

MN DUTT: 02-057-009

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्
तत्र तत्रैव सक्ताभून चचाल च पश्यताम्

M. N. Dutt: When the kings beheld her, their cyes, unmoved, were finally fixed upon those parts of her body, wherever they had fallen first.

BORI CE: 03-054-010

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव

MN DUTT: 02-057-010

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत
ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनिह

M. N. Dutt: Thereupon, ( Bharata, the names of the kings having been ultered, the daughter of Bhima beheld five persons all alike in their form.

BORI CE: 03-054-011

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्

MN DUTT: 02-057-011

तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृती स्थितान
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्

M. N. Dutt: Thereafter the daughter of the king of the Vidharbhas, having seen all of them of similar forms could not make out which one was prince Nala; for doubts had already arisen in her mind.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-012

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्
सा चिन्तयन्ती तर्कयामास भाविनी

M. N. Dutt: Whomsoever she saw among the kings, she supposed him to be the prince Nala; and thus the thoughtful lady pondered and deliberated in her mind.

BORI CE: 03-054-012

सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्

BORI CE: 03-054-013

एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता
श्रुतानि देवलिङ्गानि चिन्तयामास भारत

BORI CE: 03-054-014

देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये

BORI CE: 03-054-015

सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः
शरणं प्रति देवानां प्राप्तकालममन्यत

MN DUTT: 02-057-012

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्
सा चिन्तयन्ती तर्कयामास भाविनी

MN DUTT: 02-057-013

बुद्ध्याथ कथं हि देवाञ्जानीयां कथं विद्यां नलं नृपम्
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता

MN DUTT: 02-057-014

श्रुतानि देवलिङ्गानि तर्कयामास भारत
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः
शरणं प्रति देवानां प्राप्तकालममन्यत

M. N. Dutt: Whomsoever she saw among the kings, she supposed him to be the prince Nala; and thus the thoughtful lady pondered and deliberated in her mind. 'How shall I discern the gods and how shall I ascertain prince Nala?' This thought engrossed the mind of the daughter of the king of the Vidarbhas and also afflicted her with great grief. O Bharata, she deliberated in her mind upon the marks of which she heard, as appertaining to the gods, I have heard from the old men whatever marks belong to the celestials and indeed those are never seen to appertain to any one of these assembled in this earth.' Thus she thought on this subject over and over in several ways and came to the conclusion, viz., that she should, after saluting the celestials.

BORI CE: 03-054-016

वाचा च मनसा चैव नमस्कारं प्रयुज्य सा
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्

BORI CE: 03-054-017

हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे

MN DUTT: 02-057-015

वाचा च मनसा चैव नमस्कारं प्रयुज्य सा
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे

M. N. Dutt: After that with the mind and words and with joined hands, resolve upon obtaining the assistance of the gods themselves. Trembling with fear she spoke to the celestials thus, "On hearing the words of the swans I accepted the prince of the Nishadhas as my husband. For the sake of that vow of mine, O celestials, point him out to me.

BORI CE: 03-054-018

वाचा च मनसा चैव यथा नाभिचराम्यहम्
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे

MN DUTT: 02-057-016

मनसा वचसा चैव यथा नाभिचराम्यहम्
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे

M. N. Dutt: As I am always firm to him either in speech or thought, so for the sake of that truth, it beloves the celestials to point him out to me.

BORI CE: 03-054-019

यथा देवैः स मे भर्ता विहितो निषधाधिपः
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे

MN DUTT: 02-057-017

यथा देवैः स मे भर्ता विहितो निषधाधिपः
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे

M. N. Dutt: When it was settled to me by the celestials that the prince of the Nishadhas should be my husband; for the sake of that truth it behoves the celestials to point him to me.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-018

यथेदं व्रतमारब्धं नलस्याराधने मया
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे

M. N. Dutt: When I have commenced my vow for the worship of king Nala; for the sake of that truth, it behoves the celestials to reveal him to me.

BORI CE: 03-054-020

स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्

MN DUTT: 02-057-019

स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्

M. N. Dutt: It behoves the Lokapalas, the most excellent of the gods, therefore, to assume their respective forms, that I may ascertain that virtuous prince (Nala).

BORI CE: 03-054-021

निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्
निश्चयं परमं तथ्यमनुरागं च नैषधे

BORI CE: 03-054-022

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे

MN DUTT: 02-057-020

निशम्य दमयन्त्यास्तत् करुणं प्रतिदेवितम्
निश्चयं परमं तथ्यमनुरागं च नैषधे
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे
यथोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे

M. N. Dutt: The celestials, having heard the words of Damayanti full of compassion and known for certain that her love for the prince of the Nishadhas was most fervent and also realizing her fixed will, purity of heart and mind and her passion for that prince, fulfilled what they had been prayed for by assuming their proper forms.

BORI CE: 03-054-023

सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्

MN DUTT: 02-057-021

सापश्यद् विबुधान् सर्वानस्वेदान् स्तब्धलोचनान्
हृषितस्रग्रजोहीनान् स्थितानस्पृशतः क्षितिम्

M. N. Dutt: She then beheld all the gods, not perspiring, with fixed eyes and spotless garlands (round their neck) and seated without touching the earth.

BORI CE: 03-054-024

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः

MN DUTT: 02-057-022

छायाद्वितीयो म्लानस्रग्रजः स्वेदसमन्वितः
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः

M. N. Dutt: She, on the other hand, saw Nala standing pre-eminent with his own shadow and (unlike the gods) full of perspiration and with floral wreaths stained with dust and the king of the Nishadhas was also seated on the ground with staring eyes.

BORI CE: 03-054-025

सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत
नैषधं वरयामास भैमी धर्मेण भारत

MN DUTT: 02-057-023

सा समीक्ष्य तु तान् देवान् पुण्यश्लोकं च भारत
नैषधं वरयामास भैमीधर्मेण पाण्डव

M. N. Dutt: O Bharata, she saw both the celestials and that righteous king. But, O descendant of Pandu, the daughter of Bhima accepted (as her husband) the prince of the Nishadhas in accordance with her vow.

BORI CE: 03-054-026

विलज्जमाना वस्त्रान्ते जग्राहायतलोचना
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी

MN DUTT: 02-057-024

विलज्जमाना वस्त्रान्तं जग्राहायतलोचना
स्कन्ध देशेऽसृजत् तस्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी

M. N. Dutt: The bashful and larged-eyed maiden held the flying-end of her cloth and put a most handsome garland round his neck. Thus the . fair-faced damsel had chosen him as his lord.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-025

ततो हाहेति सहसा मुक्तः शब्दो नराधिपः

M. N. Dutt: Thereupon all the celestials suddenly gave utterance to their woe by saying, Ah! Alas!!

BORI CE: 03-054-027

ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः
देवैर्महर्षिभिश्चैव साधु साध्विति भारत
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्

MN DUTT: 02-057-026

देवैर्महर्षिभिस्तत्र साधु साध्विति भारत
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्

M. N. Dutt: O Bharata! all the celestials and the great sages became struck with amazement and uttered the cry. “Excellent and Excellent” while at the same time they were praising king Nala.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-027

दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः
आश्वासयद् वरारोहां प्रहृष्टेनान्तरात्मना

M. N. Dutt: O Kauravya! the prince-the son of Virasena, with the gladness of heart, consoled that faircomplexioned maiden thusयत् त्वं भजसि कल्याणि पुमांसं देवसंनिधौ।

Corresponding verse not found in BORI CE

MN DUTT: 02-057-028

तस्मान्मां विद्धि भर्तारमेवं ते वचने रतम्

M. N. Dutt: O blessed one, as you rejecting all the gods, choose a man to be your lord; so know me, therefore, for your husband, ever ready to obey your words (of command).

Corresponding verse not found in BORI CE

MN DUTT: 02-057-029

यावच्च मेधरिष्यन्ति प्राणा देहे शुचिस्मिते
तावत् त्वयि भविष्यामि सत्यमेतद् ब्रवीमि ते

M. N. Dutt: O you of blameless smiles, I truly promise to you that as long as my life will reside in my body, till then I will continue to be yours.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-030

दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा

M. N. Dutt: Damayanti, with joined hands, showed due respect to him (Nala) by similar expressions. Thereupon the happy pair, each having seen those celestials headed by Agni, mentally prayed for their protection.

BORI CE: 03-054-028

वृते तु नैषधे भैम्या लोकपाला महौजसः
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः

MN DUTT: 02-057-031

वृते तु नैषधे भैम्या लोकपाला महौजसः
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः

M. N. Dutt: Then the guardians of the worlds of great splendour, beholding the prince of the Nishadhas accepted by the daughter of Bhima, became greatly gratified; and they all granted to Nala eight boons.

BORI CE: 03-054-029

प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः

MN DUTT: 02-057-032

प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः

M. N. Dutt: At first Shakra, the husband of Sachi, well pleased, bestowed upon the king of the Nishadhas a boon. viz., that in the sacrifices he should attain to divinity and thence to each of the extraordinarily great and happy abodes.

BORI CE: 03-054-030

अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः

MN DUTT: 02-057-033

अग्निरात्मभवं प्रादाद् यत्र वाञ्छति नैषधः
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः

M. N. Dutt: Agni gave assurance of his own presence wherever the king of the Nishadhas would wish. Hutashana also granted to him regions as resplendent as himself.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-034

यमस्त्वन्नरसं प्रादाद्धर्म च परमां स्थितिम्

M. N. Dutt: Then again Yama lent him a superior taste for food, as well as a highest place in virtue.

BORI CE: 03-054-031

यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्
अपांपतिरपां भावं यत्र वाञ्छति नैषधः

MN DUTT: 02-057-034

यमस्त्वन्नरसं प्रादाद्धर्म च परमां स्थितिम्

MN DUTT: 02-057-035

अपां पतिरपां भावं यत्र वाञ्छति नैषधः
स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः

M. N. Dutt: Then again Yama lent him a superior taste for food, as well as a highest place in virtue. The presiding god of the water granted to Nala the boon of his own presence wherever he would wish, as well a floral wreaths of superior fragrance. Thus each one of the assembled gods had given Nala a couple of boons.

BORI CE: 03-054-032

स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-054-033

पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः
दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम्

MN DUTT: 02-057-036

वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्

M. N. Dutt: Having granted these boons to him, all the celestials returned to heaven. And the monarchs also, having witnessed this choicemarriage of Damayanti with Nala, became filled with astonishment; and highly gratified, went away wherever they came from.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-037

गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः
विवाहं कारयामास दमयन्त्या नलस्य च

M. N. Dutt: And after the departure of the best rulers of the earth, the lofty-minded and well-pleased Bhima celebrated the marriage ceremony of Damayanti and Nala.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-038

उष्य तत्र यथाकामं नैषधो द्विपदां वरः
भीमेन समनुज्ञातो जगाम नगरं स्वकम्

M. N. Dutt: The foremost of men, the prince of the Nishadhas, having passed there some time his in-laws house, then return to his own city with the permission of the king Bhima.

BORI CE: 03-054-034

अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः
रेमे सह तया राजा शच्येव बलवृत्रहा

MN DUTT: 02-057-039

अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः
रेमे सह तया राजञ्छच्येव बलवृत्रहा

M. N. Dutt: O king, that righteous prince, having obtained a maiden like a gem, began to enjoy her sweet company, even as the slayer of Bala and Vritra enjoys the company of Sachi.

BORI CE: 03-054-035

अतीव मुदितो राजा भ्राजमानोंऽशुमानिव
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्

MN DUTT: 02-057-040

अतीव मुदितो राजा भ्राजमानोंऽशुमानिव
अरञ्जयत् प्रजा वीरोधर्मेण परिपालयन्

M. N. Dutt: The warlike monarch, resplendent as the sun, was exceedingly glad to rule and maintain his subjects most righteously.

BORI CE: 03-054-036

ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः
अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः

MN DUTT: 02-057-041

ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः
अन्यैश्च बहुभिर्धीमान् क्रतुभिश्चातदक्षिणैः

M. N. Dutt: That talented one like Yayati the son of Nahusha held the horse and several other sacrifices, offering abundant gifts of the Brahmanas.

BORI CE: 03-054-037

पुनश्च रमणीयेषु वनेषूपवनेषु च
दमयन्त्या सह नलो विजहारामरोपमः

MN DUTT: 02-057-042

पुनश्च रमणीयेषु वनेषूपवनेषु च
दमयन्त्या सह नलो विजहारामरोपमः

M. N. Dutt: Then again Nala passed his days in joy in the company of Damayanti in the woods and the pleasure gardens, even as the immortals themselves.

Corresponding verse not found in BORI CE

MN DUTT: 02-057-043

जनयामास च ततो दमयन्त्यां महामनाः
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम्

M. N. Dutt: Thereupon the illustrious prince begot upon Damayanti a son named Indrasena and a daughter named Indrasenā.

BORI CE: 03-054-038

एवं स यजमानश्च विहरंश्च नराधिपः
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः

MN DUTT: 02-057-044

एवं स यजमानश्च विहरंश्च नराधिपः
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः

M. N. Dutt: Thus the ruler of the earth, the fore-most of men having celebrated the sacrifices and passed his days in joy (with Damayanti), governed the earth abounding in wealth.

Home | About | Back to Book 03 Contents | ← Chapter 53 | Chapter 55 →