Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 056

BORI CE: 03-056-001

बृहदश्व उवाच
एवं स समयं कृत्वा द्वापरेण कलिः सह
आजगाम ततस्तत्र यत्र राजा स नैषधः

MN DUTT: 02-059-001

बृहदश्व उवाच एवं स समयं कृत्वा द्वापरेण कलिः सह
आजगाम ततस्तत्र यत्र राजा स नैषधः

M. N. Dutt: Brihadashva said : Having entered into this agreement with Dvapara, Kali came to the place where the king of the Nishadhas was.

BORI CE: 03-056-002

स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्

MN DUTT: 02-059-002

स नित्यमन्तरप्रेप्सुनिषधेष्ववसच्चिरम्
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्

M. N. Dutt: Always intent on detecting a flaw in Nala, he resided in the country of the Nishadhas. In the twelfth vear Kali found out a fault of his.

BORI CE: 03-056-003

कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्

MN DUTT: 02-059-003

कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः
अकृत्वा पादयोः शौचं तत्रै कलिराविशत्

M. N. Dutt: Naishadha, after having with water, rinsed his mouth, performed the Sandhya ceremony, without having previously washed his two feet. Thereupon Kali possessed him.

BORI CE: 03-056-004

स समाविश्य तु नलं समीपं पुष्करस्य ह
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै

MN DUTT: 02-059-004

स समाविश्य च नलं समीपं पुष्करस्य च
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै

M. N. Dutt: He, having entered into Nala, went to Pushkara and said to the latter, “Come, play at dice with Nala?

BORI CE: 03-056-005

अक्षद्यूते नलं जेता भवान्हि सहितो मया
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम्

MN DUTT: 02-059-005

अक्षयूते नलं जेता भवान् हि सहितो मया
निषधान् प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्

M. N. Dutt: With my help you shall conquer Nala at a game of dice; and vanquishing king Nala and wining his kingdom, do you govern the Nishadhas?"

BORI CE: 03-056-006

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्

MN DUTT: 02-059-006

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्

M. N. Dutt: Thus spoken to by Kali, Pusłıkara went to Nala; Kali also repaired to Pushkara becoming the principal die.

BORI CE: 03-056-007

आसाद्य तु नलं वीरं पुष्करः परवीरहा
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः

MN DUTT: 02-059-007

आसाद्य तु नलं वीरं पुष्करः परवीरहा
दीव्यावेत्यब्रवीद् भ्राता वृषेणेति मुहुर्मुहुः

M. N. Dutt: Pushkara, the chastiser of hostile heroes, having approached the warlike Nala, repeatedly asked him to game together at dice.

BORI CE: 03-056-008

न चक्षमे ततो राजा समाह्वानं महामनाः
वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत

MN DUTT: 02-059-008

न चक्षमे ततो राजा समाह्वानं महामनाः
वैदाः प्रेक्षमाणायाः पणकालममन्यत

M. N. Dutt: Thereupon the illustrious monarch could not desire to reject the summons. For the reason of Damayanti's presence there, he fixed the time for game also.

BORI CE: 03-056-009

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा

BORI CE: 03-056-010

तमक्षमदसंमत्तं सुहृदां न तु कश्चन
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम्

MN DUTT: 02-059-009

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा
तमक्षमदसम्मत्तं सुहृदां न तु कश्चन
निवारणेऽभवच्छतो दीव्यमानमरिदमम्

M. N. Dutt: Being taken up by Kali, the prince Nala lost at dice his gold and silver statues, his cars with their teams and also the valuable garments. The illustrious chastiser of the foes was maddened at the game, from which none of his friends could make him desist.

BORI CE: 03-056-011

ततः पौरजनः सर्वो मन्त्रिभिः सह भारत
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्

MN DUTT: 02-059-010

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत
राजानं द्रष्टुमागच्छन् निवारयितुमातुरम्

M. N. Dutt: Thereupon, O Bharata, all the inhabitants of the city with the ministers came to see the troubled prince and also to dissuade him (from the play).

BORI CE: 03-056-012

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्
एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान्

MN DUTT: 02-059-011

तत: सूत उपागम्य दमयन्त्यै न्यवेदयत्
पौरजनो देवि द्वारि तिष्ठति कार्यवान्

M. N. Dutt: Then the charioteer, having approached Damayanti, said to her" 'O auspicious one, all the citizens and the state officers are staying at the gate."

BORI CE: 03-056-013

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः

MN DUTT: 02-059-012

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः
अमृष्यमाणा व्यसनं राज्ञोधर्मार्थदर्शिनः

M. N. Dutt: O lady, do you inform the king of the Nishadhas that all his citizens have come here, who cannot rcally bear with the calamitous game of their monarch, who is so very well versed in virtue and in the acquisition or wealth.

BORI CE: 03-056-014

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच नैषधं भैमी शोकोपहतचेतना

MN DUTT: 02-059-013

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच नैषधं भैमी शोकोपहतचेतना

M. N. Dutt: Thereupon the daughter of Bhima, overpowered by grief and deprived of scnses by distresses, said to the prince of the Nishadhas in terins chocked with tears-

BORI CE: 03-056-015

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत

BORI CE: 03-056-016

तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम्
आविष्टः कलिना राजा नाभ्यभाषत किंचन

BORI CE: 03-056-017

ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्

BORI CE: 03-056-018

तथा तदभवद्द्यूतं पुष्करस्य नलस्य च
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत

MN DUTT: 02-059-014

राजन् पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः
मन्त्रिभिः सहितः सर्वे राजभक्तिपुरस्कृतः
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत
तां तथा रुचिरापाङ्गी विलपन्तीं तथाविधाम्
आविष्टः कलिना राजा नाभ्यभाषत किंचन
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः
नायमस्तीति दुःखार्ता वीडिता जग्मुरालयान्
तथा तदभवद् द्यूतं पुष्करस्य नलस्य च
युधिष्ठिर बहून् मासान् पुण्यश्लोकस्त्वजीयत

M. N. Dutt: 'O king! foremost in loyalty, all the citizens accompanied by the ministers, are waiting at the gate with the desire of seeing you.' She repeatedly told him to grant them an interview. But as the king was possessed by Kali, he answered nothing to them or his queen of handsome looks, who gave utterance to her sorrows thus: And the counselors and all the citizens, overwhelmed with grief and shame and having uttered (unto themselves) that he would never stand, went back to their homes; and thence forward. O Yudhishthira, the gambling of Pushkara and Nala continued for several months, while the righteous king was always defeated.

Home | About | Back to Book 03 Contents | ← Chapter 55 | Chapter 57 →