Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 061

BORI CE: 03-061-001

बृहदश्व उवाच
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्

MN DUTT: 02-064-001

बृहदश्व उवाच सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्

M. N. Dutt: Brihadashva said: Thus having slain the huntsman she, of eyes resembling lotus leaves, entered deeper and deeper into that desolate and dreadful forest, echoing with the jingling of crickets.

BORI CE: 03-061-002

सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम्
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्

MN DUTT: 02-064-002

सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम्
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्

M. N. Dutt: That forest full of lions, leopards, Rurus tigers, buffaloes, bear and deer; swarming with various kinds of birds; inhabited by robbers and low hybrid tribes.

BORI CE: 03-061-003

शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः
अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः

BORI CE: 03-061-004

जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्
काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम्

BORI CE: 03-061-005

बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्
प्रियालतालखर्जूरहरीतकबिभीतकैः

MN DUTT: 02-064-003

शालवेणुधवाश्वत्थतिन्दुकेगदकिंशुकैः
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः
जम्ब्वाम्रलोध्रखदिरसालवेत्रसमाकुलम्
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्
प्रियालतालखर्जूरहरीतकबिभीतकैः

M. N. Dutt: Containing Salas bamboos, Dhabas, Asavathas. Tindukas Ingudas Kinsukas, Arjunas, Aristhas Sundanas together with Salmalas; abounding in Tumbus, mango trees, Lodras the catechu, the cane and Salas; overgrown with Padmakas, Amlakas, Plakhas, Kadamvas, Uduinvaras; covered with Badaris, Vilvas and banians, Piyalas, palms, date-trees, Haritakis and Vivitakas.

BORI CE: 03-061-006

नानाधातुशतैर्नद्धान्विविधानपि चाचलान्
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्

MN DUTT: 02-064-004

नानाधानुशतैर्नद्धान् विविधानपि चाचलान्
निकुञ्जान् परिसंघुष्टान् दरीश्चाद्भुतदर्शनाः

M. N. Dutt: She (Damayanti) saw, many mountains containing mines of different kinds of metals, groves singing with the notes of birds; many valleys of beautiful sight.

BORI CE: 03-061-007

सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तडागानि गिरिकूटानि सर्वशः
सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान्

MN DUTT: 02-064-005

नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्
सा बहून् भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तडागानि गिरिकूटानि सर्वशः
सरितो निर्झराश्चैव ददर्शाद्भुतदर्शनान्

M. N. Dutt: Many rivers, lakes, expanses of water and various kinds of birds and beasts; large number of serpents, Rakshasas and goblins of frightful figures; and pools, tanks, mountain-peaks on all sides; and streams and cataracts of picturesque appearance.

BORI CE: 03-061-008

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान्

BORI CE: 03-061-009

तेजसा यशसा स्थित्या श्रिया च परया युता
वैदर्भी विचरत्येका नलमन्वेषती तदा

MN DUTT: 02-064-006

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
महिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान्
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता
वैदर्भी विचरत्येका नलमन्वेषती तदा

M. N. Dutt: There the daughter of the king of the Vidharbhas, saw, herd after herd, of buffaloes, boars and bears and numberless wild snakes. Possessed of energy, glory, beauty and high dignity, the princess of the Vidharbhas then began to roam alone in that wilderness, in quest of Nala.

BORI CE: 03-061-010

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता

MN DUTT: 02-064-007

नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्यचित्
दारुणामटवीं प्राप्य भर्तृव्यसनपीडिता

M. N. Dutt: Afflicted at her husband's calamity and having entered into that fearful forest, that princess, the daughter of Bhima, was not afraid of anything.

BORI CE: 03-061-011

विदर्भतनया राजन्विललाप सुदुःखिता
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता

MN DUTT: 02-064-008

विदर्भतनया राजन् विललाप सुदुःखिता
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता

M. N. Dutt: O King! the royal daughter of the king of the Vidharbhas, seating herself down on the surface of a stone, greatly aggrieved and with her limbs trembling with sorrow for her husband, thus lamented.

BORI CE: 03-061-012

दमयन्त्युवाच
सिंहोरस्क महाबाहो निषधानां जनाधिप
क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने

BORI CE: 03-061-013

अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे

MN DUTT: 02-064-009

दमयन्त्युवाच व्यूढोरस्क महाबाहो नैषधानां जनाधिप
क्व नु राजन् गतोऽस्यद्य विसृज्यविजने वने
अश्वमेधादिभिर्वीर क्रतुभिर्भूरिदक्षिणैः
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे

M. N. Dutt: Damayanti said “O you of expanded breast! O you of long arms! O protector of the Nishadha people! O king! whither have you gone today forsaking me in this desolate wilderness? O hero! O foremost of men! it does not behove you, who have performed the horse-sacrifice and various other sacrifices accompanied by profuse Dakshinas, to play false with myself.

BORI CE: 03-061-014

यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ

MN DUTT: 02-064-010

यत् त्वयोक्तं नरश्रेष्ठ तत् समक्षं महाद्युते
स्मर्तुमर्हसि कल्याणा वचनं पार्थिवर्षभ

M. N. Dutt: O foremost of men! O auspicious one! O your of blazing lustre! O excellent of kings! you ought to remember the words you did utter in my presence.

BORI CE: 03-061-015

यथोक्तं विहगैर्हंसैः समीपे तव भूमिप
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि

MN DUTT: 02-064-011

यच्चोक्तं विहगैर्हसैः समीपे तव भूभिप
मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि

M. N. Dutt: O ruler of earth! you ought also to remember what the sky-ranging swans said before you and also what they declared before me.

BORI CE: 03-061-016

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः
स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः

MN DUTT: 02-064-012

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः

M. N. Dutt: O foremost of men! surely the performance of one single promise on one side, weighs equal with the study of the four Vedas in all their extent and the Angas and Upangas taken together, on the other.

BORI CE: 03-061-017

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः

MN DUTT: 02-064-013

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवानसि यद् वीर मत्सकाशे पुरा वचः

M. N. Dutt: "Therefore, O slayer of your adversaries! O lord of men! O brave one! you ought to fulfill your promise, that you did make before, in my presence.

BORI CE: 03-061-018

हा वीर ननु नामाहमिष्टा किल तवानघ
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे

MN DUTT: 02-064-014

हा वीर नल नामाहं नष्टा किल तवानघा अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे

M. N. Dutt: Alas O hero! O Nala! verily am I done for in this wood, although I belong to you. O sinless one! wherefore do you not answer me lost in this dreary forest?

BORI CE: 03-061-019

भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः
अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि

MN DUTT: 02-064-015

कर्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि

M. N. Dutt: This fearful sylvan sovereign, of expanded jaws and frightful figure and oppressed with hunger, is distressing me. Do it not befit you to save me?

BORI CE: 03-061-020

न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप

MN DUTT: 02-064-016

न मे त्वदन्या काचिद्धि प्रियास्तीत्यब्रवीः सदा
तामृतां कुरु कल्याण पुरोक्तां भारती नृप

M. N. Dutt: You did always use to say, 'Except yourself, there is none dear unto me' O auspicious one! O king! prove the truth of that assertion you did make previously.

BORI CE: 03-061-021

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे

MN DUTT: 02-064-017

उन्मत्तां विलपन्ती मां भार्यामिष्टां नराधिप
ईप्सितामीप्सितोऽसि त्वं किं मां न प्रतिभाषसे

M. N. Dutt: O ruler of men! wherefore do you not answer me, your dear wife, raft of reason and bewailing you, although you love her and are loved in return?

BORI CE: 03-061-022

कृशां दीनां विवर्णां च मलिनां वसुधाधिप
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्

BORI CE: 03-061-023

यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
न मानयसि मानार्ह रुदतीमरिकर्शन

MN DUTT: 02-064-018

कृशां दीनां विवर्णां च मलिनां वसुधाधिय
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
न मानयसि मामार्य रुदन्तीमरिकर्शन

M. N. Dutt: O monarch! O respected one, O repressor of your enemies! wherefore do you not behold me, O large-eyed one, lean, emaciated, distressed, discolored desolate, bewailing like one helpless, weeping, covered with one piece of cloth and resembling a lovely does strayed out of the herd.

BORI CE: 03-061-024

महाराज महारण्ये मामिहैकाकिनीं सतीम्
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे

MN DUTT: 02-064-019

महाराज महारण्ये अहमेकाकिनी सती
दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे

M. N. Dutt: O mighty monarch! in this vast wilderness I, your best-loved Damayanti, now forlorn and forsaken, am calling out your name; why do you not answer me?

Corresponding verse not found in BORI CE

MN DUTT: 02-064-020

कुलशीलोपसम्पन्न चारुसर्वाङ्गशोभन
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन् नरोत्तम

M. N. Dutt: O foremost of men! I do not find you, this day, on this mountain, who are possessed of a noble lineage and an excellent) character and shapely limbs enhancing your personal beauty.

BORI CE: 03-061-025

कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम्
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते

BORI CE: 03-061-026

शयानमुपविष्टं वा स्थितं वा निषधाधिप
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन

BORI CE: 03-061-027

कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता
कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः

MN DUTT: 02-064-020

कुलशीलोपसम्पन्न चारुसर्वाङ्गशोभन
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन् नरोत्तम

MN DUTT: 02-064-021

वने चास्मिन् महाघोरे सिंहव्याघ्रनिषेविते
शयानमुपविष्टं वा स्थितं वा निषधाधिय
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता

MN DUTT: 02-064-022

कच्चिद् दृष्टस्त्वयारण्ये संगत्येह नलो नृपः
को नु मे वाथ प्रष्टव्यो वनेऽस्मिन् प्रस्थितं नलम्

M. N. Dutt: O foremost of men! I do not find you, this day, on this mountain, who are possessed of a noble lineage and an excellent) character and shapely limbs enhancing your personal beauty. O ruler of the Nishadhas! O foremost of men! ( you who are adding to my grief in this fearful wilderness infested by lions and tigers, of whom shall I, woeful and distressed with grief on your account, enquire whether you are sitting or lying down or staying or gone? Whom shall I ask, 'Have you seen king Nala ranging in these woods? Of whom shall I enquire about the royal Nala lost in this wilderness?

BORI CE: 03-061-028

को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम्
अभिरूपं महात्मानं परव्यूहविनाशनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-061-029

यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्

MN DUTT: 02-064-023

अभिरूपं महात्मानं परव्यूहविनाशनम्
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्

M. N. Dutt: From whose lips shall I this day hear these honeyed words viz. 'That graceful and highsouled king Nala of eyes resembling lotus leaves, the slayer of hostile troops, in quest of whom you are wandering in this forest, is staying even here.'

BORI CE: 03-061-030

अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः
शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता

MN DUTT: 02-064-024

अरण्यराडयं श्रीमांश्चतुर्दष्ट्रो महाहनुः
शार्दूलोऽभिमुखोऽभ्येति व्रजाम्येनमशङ्किता
भवान् मृगाणामधिपस्त्वमस्मिन् कानने प्रभुः

M. N. Dutt: Yonder come the handsome sovereign of the forests, the tiger having four teeth and protruding jaws. Even unto him shall I repair fearlessly. You are the lord of beasts. You are the king of this forest.

BORI CE: 03-061-031

भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः
विदर्भराजतनयां दमयन्तीति विद्धि माम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-064-025

विदर्भराजतनयां दमयन्तीति विद्धि माम्
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः

M. N. Dutt: Damayanti said : Know me for Damayanti, the daughter of the king of the Vidharbhas and the wife of Nala the king of the Nishadhas and the slayer of his foes.

BORI CE: 03-061-032

निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः

MN DUTT: 02-064-026

पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः

M. N. Dutt: O lord of animals! console me-who am, alone seeking my husband, distressed and woestricken-with the news of Nala if you have at all seen him.

BORI CE: 03-061-033

अथ वारण्यनृपते नलं यदि न शंससि
मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-064-027

अथवा त्वं वनपते नलं यदि न शंससि
मां खादय मृगश्रेष्ठ दुःखादस्माद् विमोचय

M. N. Dutt: O lord of this forest! on the other hand, if you know nothing of Nala, then, O foremost of animals, devour me up and thereby relieve me from this misery.'

BORI CE: 03-061-034

श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम्
यात्येतां मृष्टसलिलामापगां सागरंगमाम्

MN DUTT: 02-064-028

श्रुत्वारण्ये विलपितं न मामाश्वासयत्ययम्
यात्येतां स्वादुसलिलामापगां सागरंगमाम्

M. N. Dutt: Hearing me bewailing in this wilderness, this forest king himself, is wending towards the rivulet containing tasteful water that is rolling towards the sea.

BORI CE: 03-061-035

इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः

MN DUTT: 02-064-029

इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
विराजद्भिरिवानेकै कवणमनोरमैः

M. N. Dutt: I shall now for the tidings of the kings, ask yonder king of mountains, adorned with various beautiful and many hued peaks reaching the skies.

BORI CE: 03-061-036

नानाधातुसमाकीर्णं विविधोपलभूषितम्
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम्

MN DUTT: 02-064-030

नानाधातुसमाकीर्णं विविधोपलभूषितम्
अस्यारण्यस्य महतः केतुभूतमिवोत्थितम्

M. N. Dutt: Containing heaps of sacred rocks; replete with many kinds of metals; decked with diverse pieces of stones; flowing like streamer over this wide wilderness.

BORI CE: 03-061-037

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्

MN DUTT: 02-064-031

सिंहशार्दूलमातङ्गवराह‘मृगायुतम्
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्

M. N. Dutt: Haunted by lions, tigers, elephants, boars, bears and deers; ringing on all sides with the notes of various kinds of birds.

Corresponding verse not found in BORI CE

MN DUTT: 02-064-032

किंशुकाशोकबकुलपुन्नागैरुपशोभितम्
कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम्

M. N. Dutt: The mountain graced with Kinsukas, Asokas, Bakulas and Tannagas; beautified with, Karnikaras Dhabas and Plakshas bearing blossoms.

BORI CE: 03-061-038

किंशुकाशोकबकुलपुंनागैरुपशोभितम्
सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम्
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति

MN DUTT: 02-064-033

सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्
गिरिराजमिमं तावत् पृच्छामि नृपतिं प्रति

M. N. Dutt: The mountain abounding in rivers infested by water fowls; and decorated with crested summits. Now I ask about king Nala from the king of mountain.

BORI CE: 03-061-039

भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर

MN DUTT: 02-064-034

भगवनचलश्रेष्ठ दिव्यदर्शन विश्रुत्
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर

M. N. Dutt: Damayanti said : O mighty and foremost of mountains! O you of picturesque appearance! O highly famous hill! O you shelter (of the distressed)! O highly blessed hill! O you pillar of the Earth! I salute you.

BORI CE: 03-061-040

प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्

MN DUTT: 02-064-035

प्रणमाम्यभिगम्याहं राजपुत्रीं निबोध माम्
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्

M. N. Dutt: Approaching I bow down unto you. Know me for a kings' daughter, a king's daughter-inlaw, a king's wife and for Damayanti by name.

BORI CE: 03-061-041

राजा विदर्भाधिपतिः पिता मम महारथः
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता

MN DUTT: 02-064-036

राजा विदर्भाधिपति: पिता मम महारथः
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता

M. N. Dutt: The royal Bhima, the ruler of the Vidharbhas, the great warrior, the lord of the Earth and the protector of the four different orders, is my sire.

BORI CE: 03-061-042

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः

BORI CE: 03-061-043

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः
शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः

BORI CE: 03-061-044

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्

MN DUTT: 02-064-037

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः
शीलवान् वीर्यसम्पन्नः पृथुश्रीधर्मविच्छुचिः
सम्यग् गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्

M. N. Dutt: That foremnost of the descendants of Prithu, performed the Rajasuya sacrifice and the horse-sacrifice accompanied by profuse Dakshinas. Possessing large and beautiful eyes graced with arching brows, well-versed in the Vedas, of pious nature, true-speaking, free from jealously, of good character, endued with prowess, of immense prosperity, acquainted with all morality and pure, that lord defeating all his adversaries completely protect the people of Vidharbha. O mighty one! know me to be his daughter thus approaching you.

BORI CE: 03-061-045

निषधेषु महाशैल श्वशुरो मे नृपोत्तमः
सुगृहीतनामा विख्यातो वीरसेन इति स्म ह

MN DUTT: 02-064-038

निषधेषु महाराजः श्वशुरो मे नरोत्तमः
गृहीतनामा विख्यातो वीरसेन इति स्म ह

M. N. Dutt: My father-in-law, the foremost of men, was the illustrious sovereign ruling over the Nishadhas. He was known under the name of Virasena and was of high renown.

BORI CE: 03-061-046

तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह

BORI CE: 03-061-047

नलो नामारिदमनः पुण्यश्लोक इति श्रुतः
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित्

BORI CE: 03-061-048

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्

BORI CE: 03-061-049

त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्
अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम्

MN DUTT: 02-064-039

तस्य राज्ञः सुतो वीरः श्रीमान् सत्यपराक्रमः
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह
नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः
ब्रह्मण्यो वेदविद् वाग्मी पुण्यकृत् सोमपोऽग्निमान्
यष्टा दाता च योद्धा च सम्यक् चैव प्रशासिता
तस्य मामबलां श्रेष्ठां विद्धि भार्यामिहागताम्
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्
अन्वेषमाणां भर्तारं त्वं मां पर्वतसत्तम

M. N. Dutt: The son of this king, a mighty warrior, possessed of prosperity and of infallible prowess, who govern well the kingdom that he had inherited from his father, is known under the name of Nala of holy fame, of complexion like molten gold. He is respectful towards Brahmanas, versed in the Vedas, eloquent and performer of meritorious deeds; he is used to the drinking of Soma and the worship of Fire; he celebrates sacrifices, is immensely charitable and heroic and a just chastiser (of sinful) men. Know me for his principal consort now helpless and come unto you. O excellent of mountains! devoid of prosperity, deprived of the company of my husband, helpless and distressed with affliction, in quest of my lord I have approached you.

BORI CE: 03-061-050

खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः

MN DUTT: 02-064-040

समुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
कच्चिद् दृष्टोऽचलश्रेष्ठ वनेऽस्मिन् दारुणेनलः

M. N. Dutt: O foremost of mountains! by means of your hundred peaks reaching the skies, have you seen anywhere in this dreary wilderness the royal Nala?

BORI CE: 03-061-051

गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः
विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः

MN DUTT: 02-064-041

गजेन्द्रविक्रमोधीमान् दीर्घबाहुरमर्षणः
विक्रान्तः सत्त्ववान् वीरो भर्ता मम महायशाः
निषधानामधिपतिः कच्चिद् दृष्टस्त्वया नलः
विपलतीं किमेकां मां पर्वतश्रेष्ठ विह्वलाम्

M. N. Dutt: Have you anywhere seen the heroic and unconquerable Nala, my husband, the ruler of the Nishadhas, with the gait of an elephant of great intelligence, having long arms, of illustrious renown, endued with prowess and possessed of energy? O best of mountains! seeing me desolate and lamenting and fainting (with grief) wherefore do you not console me by speaking to me as your own afflicted daughter.

BORI CE: 03-061-052

किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-064-042

गिरानाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्
वीर विक्रान्तधर्मज्ञ सत्यसंध महीपते

M. N. Dutt: O hero! O you of great prowess! O you versed in righteousness! O veracious one! O lord of the earth! if you are present in this forest then, O king! show yourself unto me?

BORI CE: 03-061-053

वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना

BORI CE: 03-061-054

कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम्
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्

BORI CE: 03-061-055

वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः
आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम्

MN DUTT: 02-064-042

गिरानाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्
वीर विक्रान्तधर्मज्ञ सत्यसंध महीपते

MN DUTT: 02-064-043

यद्यस्यस्मिन् वने राजन् दर्शयात्मानमात्मना
कदा सुस्निग्धगम्भीरां जीमूतस्वनसंनिभाम्
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्
वैदर्भीत्येव विस्पष्टां शुभां राज्ञो महात्मनः
आम्नायसारिणीमृद्धां मम शोकविनाशिनीम्
भीतामाश्वासयत मां नृपतेधर्मवत्सल

M. N. Dutt: O hero! O you of great prowess! O you versed in righteousness! O veracious one! O lord of the earth! if you are present in this forest then, O king! show yourself unto me? When shall I again hear the words of the royal and high-souled Nala, sweet and sonorous and resembling the rumbling of clouds and delicious like nectar and calling me the “princess of the Vidharbhas" with distinct and holy accents and spoken according to the precepts of the Vedas and eloquent and soothing all my grief. O king! O righteous one, it behoove you to comfort me, who am greatly terror-stricken."

BORI CE: 03-061-056

इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्

MN DUTT: 02-064-044

इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्

M. N. Dutt: Having spoken in the above manner to the foremost of mountains, the princess Damayanti again roamed towards the northern quarters.

BORI CE: 03-061-057

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना
तापसारण्यमतुलं दिव्यकाननदर्शनम्

BORI CE: 03-061-058

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
नियतैः संयताहारैर्दमशौचसमन्वितैः

BORI CE: 03-061-059

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः

BORI CE: 03-061-060

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्

MN DUTT: 02-064-045

सा गत्वा तीनहोरात्रान् ददर्श परमाङ्गना
तापसारण्यमतुलं दिव्यकाननशोभितम्
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
नियतैः संयताहारैर्दमशौचसमन्वितैः
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्
नानामृगगणैर्जुष्टं शाखामृगगणायुतम्
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्

M. N. Dutt: That supremely beautiful damsel, after having wandered for three whole days and nights, saw an incomparable woody retreat of ascetics, furnished with beautiful gardens, inhabited by anchorites, like Vasishtha, Bhrigu and Atri, self-governed and abstemious, performing the ten prescribed purifactory rites; some living on water, some on air and some on (fallen) leaves, with passions under thorough control, of eminent parts, secking the way to Heaven, wearing barks of trees and skins of deer and with senses held in check. She saw that charming hermitage inhabited by the ascetics and abounding in various species of animals and swarming with monkeys and graced by the presence of hermits and she was comforted (with the sight).

BORI CE: 03-061-061

सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम्
शाखामृगगणैश्चैव तापसैश्च समन्वितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-061-062

सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी

BORI CE: 03-061-063

सा विवेशाश्रमपदं वीरसेनसुतप्रिया
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी

MN DUTT: 02-064-046

सुभूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना
सा विवेशाश्रमपदं वीरसेनसुतप्रिया
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी

M. N. Dutt: That dear-loved spouse of the son of Virasena; that best of damsels, the pitiable Damayanti of eminent parts, of black and large eyes, of beaming splendour and pure fame, having long tresses, a dainty waist, heaving breasts, graceful eye-brows and a face adorned with pearly teeth, then entered into that asylum of ascetics.

BORI CE: 03-061-064

साभिवाद्य तपोवृद्धान्विनयावनता स्थिता
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा

MN DUTT: 02-064-047

साभिवाद्य तपोवृद्धान् विनयावनता स्थिता
स्वागतं त इति प्रोक्ता तैः सर्वैस्ताप्रसोत्तमैः

M. N. Dutt: She, saluting those sages grown old in the practice of austerities, stood in an attitude of humility. In that forest she was offered 'welcome' by those ascetics.

BORI CE: 03-061-065

पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे

MN DUTT: 02-064-048

पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे

M. N. Dutt: Then those ascetics, offering due adoration unto her, said, 'Sit yourself down and speak what shall we do for you?”

BORI CE: 03-061-066

तानुवाच वरारोहा कच्चिद्भगवतामिह
तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः
कुशलं वो महाभागाः स्वधर्मचरणेषु च

MN DUTT: 02-064-049

तानुवाच वरारोहा कच्चिद् भगवतामिह
तपःस्वग्निषुधर्मेषु मृगपक्षिषु चानघाः
कुशलं वो महाभागाः स्वधर्माचरणेषु च
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनि

M. N. Dutt: That damsel of delicate loins replied unto them saying, 'O sinless ones! O you of eminent parts! is everything progressing well regarding your rigid austerities, (sacrificial). Fires, your righteousness, the religious rites of your own sect and the birds and beasts of this herinitage?” And they answered her saying, 'O illustrious lady! O blessed one! prosperity attend us in every respect.

BORI CE: 03-061-067

तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-061-068

दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः

BORI CE: 03-061-069

अस्यारण्यस्य महती देवता वा महीभृतः
अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते

BORI CE: 03-061-070

साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता
न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम्

BORI CE: 03-061-071

मानुषीं मां विजानीत यूयं सर्वे तपोधनाः
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः

BORI CE: 03-061-072

विदर्भेषु महीपालो भीमो नाम महाद्युतिः
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः

BORI CE: 03-061-073

निषधाधिपतिर्धीमान्नलो नाम महायशाः
वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः

BORI CE: 03-061-074

देवताभ्यर्चनपरो द्विजातिजनवत्सलः
गोप्ता निषधवंशस्य महाभागो महाद्युतिः

BORI CE: 03-061-075

सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः

BORI CE: 03-061-076

नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा

MN DUTT: 02-064-050

ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह
विस्मयो नः समुत्पन्न: समाश्वसिहि मा शुचः
अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः

MN DUTT: 02-064-051

अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते
साव्रवीत् तानृपीन् नाहमरण्यस्यास्य देवता
न चाप्यस्य गिरेविप्रा नैव नद्याश्च देवता
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः

MN DUTT: 02-064-052

विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः
विदर्भेषु महीपालो भीमो नाम महीपतिः

MN DUTT: 02-064-053

तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः
निषधाधिपतिर्धीमान् नलो नाम महायशाः

MN DUTT: 02-064-054

वीरः संचामजिद् विद्वान् मम भर्ता विशाम्पतिः
देवताभ्यर्चनपरो द्विजातिजनवत्सलः
गोप्ता निषधवंशस्य महातेजा महाबलः
सत्यवान्धर्मवित् प्राज्ञः सत्यसंधोऽरिमर्दनः
ब्रह्मण्यो दैवतरपरः श्रीमान् परपुरंजयः
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः

M. N. Dutt: O you of faultless limbs! tell us who are you and what do you scek? We are amazed seeing your great beauty and your extreme splendour. Be consoled and do not grieve. O faultless one! O blessed one! say whether you are the presiding deity of this forest or of this mountain or of this rivulet? Speak the truth!” She said unto the sages, “O twice-born ones! neither am I the deity of this forest, nor the goddess of this mountain, nor of this river. Know me for a daughter of human beings, O you sages of ascetic wealth! I am relating my history in detail, do you listen attentively to me. The ruler of the carth, Bhima by name, is the sovercign of the Vidharbhas, O foremost of twice-born ones! know me for his daughter. The heroic, the ever-victorious (in battle), the learned lord of the Nishadhas, Nala by name, of illustrious fame, great intelligence and the ruler of men, is my husband. That foremost of kings named Nala, of splendour like unto that of the lord of the celestials, of large eyes and of face resembling the full moon, the destroyer of his foes, the worshipper of the gods, devoted to the Vedas, of great prosperity, the captor of his enemies' towns, the repressor of his foes, that veracious and wise being, acquainted with all religions, of truthful promise, of eminent energy and great prowess, the protector of the race of the Nishadhas, occupied in the adoration of the celestials, kind towards the regenerate ones is my husband. He is the celebrator of principal sacrifices and is versed in the Vedas and their branches and the slayer of his adversaries in battle. He resemble in lustre the sun and the moon.

BORI CE: 03-061-077

आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः
सपत्नानां मृधे हन्ता रविसोमसमप्रभः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-061-078

स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः
आहूय पृथिवीपालः सत्यधर्मपरायणः
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च

MN DUTT: 02-064-055

सपत्नानां मृधे हन्ता रविसोमसमप्रभः
स कैश्चिनिकृतिप्रज्ञैरनार्यैरकृतात्मभिः
आहूय पृथिवीपालः सत्यधर्मपरायणः
देवने कुशलैर्जिर्हितं राज्यं वसूनि च

M. N. Dutt: This king devoted to truthfulness and ruler of the earth, was one day challenged to play a game at dice, by some mean-minded, vile and deceitful men of uncultivated soul and skillful in gambling. He was defeated and lost his wealth and kingdom.

BORI CE: 03-061-079

तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम्

MN DUTT: 02-064-056

तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्

M. N. Dutt: Know me to be the consort of that foremost of kings, famous under the name of Damayanti and anxious to enjoy a sight of my missing husband.

BORI CE: 03-061-080

सा वनानि गिरींश्चैव सरांसि सरितस्तथा
पल्वलानि च रम्याणि तथारण्यानि सर्वशः

BORI CE: 03-061-081

अन्वेषमाणा भर्तारं नलं रणविशारदम्
महात्मानं कृतास्त्रं च विचरामीह दुःखिता

MN DUTT: 02-064-057

सा वनानि गिरीश्चैव सरांसि सरितस्तथा
पल्वलानि च सर्वाणि तथारण्यानि सर्वशः
अन्वेषमाणा भर्तारं नलं रणविशारदम्
महात्मानं कृतास्त्रं च विचरामीह दुःखिता

M. N. Dutt: I am wandering through the length and breadth of this wood, over mountains, among rivers, lakes, tanks and expanses of water and forests, with a sorrowful heart, in quest of my lord Nala, versed in the tactics of war, skilled in the use of weapons and of high soul.

BORI CE: 03-061-082

कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः

BORI CE: 03-061-083

यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम्
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्

MN DUTT: 02-064-058

कच्चिद् भगवतां रम्यं तपोवनमिदं नृपः
भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः
यत्कृतेऽहमिदं ब्रह्मन् प्रपन्ना भृशदारुणम्
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्

M. N. Dutt: Has the royal Nala, the ruler of the Nishadha people, for whom, O Brahmanas! afflicted, I am roaming in this dreadful and deep wilderness, full of terrible things and infested by tigers and other beasts of prey-visited this charming hermitage of your almighty selves!

BORI CE: 03-061-084

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्

MN DUTT: 02-064-059

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्

M. N. Dutt: If within a few days and nights I do not see king Nala, I will secure my own welfare by renouncing this body.

BORI CE: 03-061-085

को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता

MN DUTT: 02-064-060

को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता

M. N. Dutt: What is the use of my life, separated as I have been, from that foremost of men? How shall I live today, afflicted with sorrow for my husband?"

BORI CE: 03-061-086

एवं विलपतीमेकामरण्ये भीमनन्दिनीम्
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः

MN DUTT: 02-064-061

तथा विलपतीमेकामरण्ये भीमनन्दिनीम्
दमयन्तीमथोचुस्ते तापसा: सत्यदर्शिनः

M. N. Dutt: Those truth-seeing ascetics then said unto the forlorn Damayanti, the daughter of Bhima, who had been bewailing for her lord in the forest.

BORI CE: 03-061-087

उदर्कस्तव कल्याणि कल्याणो भविता शुभे
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्

MN DUTT: 02-064-062

उदर्कस्तव कल्याणि कल्याणो भविता शुभे
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्

M. N. Dutt: "O auspicious and blessed one! you shall attain to happiness in future. We see by our power of asceticism, that ere long you shall see Naishadha.

BORI CE: 03-061-088

निषधानामधिपतिं नलं रिपुनिघातिनम्
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्

BORI CE: 03-061-089

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्
तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम्

BORI CE: 03-061-090

द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्

MN DUTT: 02-064-063

निषधानामधिपति नलं रिपुनिपातिनम्
भैमिधर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्
तदेव नगरं श्रेष्ठं प्रशासतमरिंदमम्
द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्

M. N. Dutt: O daughter of king Bhima! you shall meet Nala, the Ruler of the Naishadhas, the slayer of his foes and the foremost of those who protect righteousness, with his fever of misery subsided. O blessed one! you shall see your royal husband purged of all sins, adorned with diverse kings' of gems, ruling the self-same excellent of towns, the subduer of his foes, the terror of his enemies, the destroyer of the grief of his friends and crowned with all blessings."

BORI CE: 03-061-091

एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा

MN DUTT: 02-064-064

एवमुक्त्वा नलस्येष्टां महिषी पार्थिवात्मजाम्
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा

M. N. Dutt: Having thus spoken to that daughter of a king, the dear-loved queen of Nala, the ascetics, with their sacrificial fires and with the asylum itself, disappeared from sight.

BORI CE: 03-061-092

सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा

MN DUTT: 02-064-065

सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत् तदा
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा

M. N. Dutt: Seeing this wondrous phenomenon, Damayanti of faultless shape and limbs and the daughter-in-law of king Virasena became greatly amazed.

BORI CE: 03-061-093

किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत्
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्

MN DUTT: 02-064-066

किं नु स्वपो मया दृष्टः कोऽयं विधिरिहाभवत्
क्व नु ते तापसा: सर्वे क्व तदाश्रममण्डलम्

M. N. Dutt: Did I dream a dream! what an event have occurred even now? Where are all those ascetics and where is that asylum (gone).

BORI CE: 03-061-094

क्व सा पुण्यजला रम्या नानाद्विजनिषेविता
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः

MN DUTT: 02-064-067

क्व सा पुण्यजला रम्या नदी द्विजनिषेविता
क्व नु ते ह नगा हृद्याः फलपुष्पोपशोभिताः

M. N. Dutt: Where is that enchanting rivulet of holy waters, inhabited by water-fowls of various species? Where again are those delightful trees adorned with flowers and fruits?

BORI CE: 03-061-095

ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशोकपरा दीना विवर्णवदनाभवत्

MN DUTT: 02-064-068

ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशोकपरा दीना विवर्णवदनाभवत्
१००

M. N. Dutt: Thus thinking for a while, Damayanti of pure smiles, the daughter of Bhima, indulging in grief for her husband and miserable, grew pale-faced.

BORI CE: 03-061-096

सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः

MN DUTT: 02-064-069

सा गत्वाथापरां भूमि बाष्पसंदिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः

M. N. Dutt: Thereafter wandering to another part of the forest and beholding there an Ashoka tree, she began to lament, her voice choked with the vapour of grief and her eyes overflowing with tears.

BORI CE: 03-061-097

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा
पल्लवापीडितं हृद्यं विहंगैरनुनादितम्

MN DUTT: 02-064-070

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम्

M. N. Dutt: She in that forest approached that foremost of trees, the Ashoka, bedecked with flowers, charming, loaded with thick foliage and echoing all round with the notes of birds.

BORI CE: 03-061-098

अहो बतायमगमः श्रीमानस्मिन्वनान्तरे
आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव

MN DUTT: 02-064-071

अहो बतायमगमः श्रीमानस्मिन् वनान्तरे
आपीडैर्बहुभिर्भाति श्रीमान् पर्वतराडिव

M. N. Dutt: Oh! this charming tree in the heart of this wilderness ornamented with fruits and flowers, is shining like a glorious king of mountains.

BORI CE: 03-061-099

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्

MN DUTT: 02-064-072

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
वीतशोकभयाबाधं कच्चित् त्वं दृष्टवान् नृपम्

M. N. Dutt: "O Ashoka (this tree is fabled to discard the grief of those, who have a view of it)! do you speedily relieve me from my grief, O you of graceful appearance! Have you anywhere in this forest seen king Nala, freed from all grief and fear and unobstructed by any hindrance?

BORI CE: 03-061-100

नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्
निषधानामधिपतिं दृष्टवानसि मे प्रियम्

BORI CE: 03-061-101

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
व्यसनेनार्दितं वीरमरण्यमिदमागतम्

MN DUTT: 02-064-073

नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्
निघधानामधिपतिं दृष्टवानसि मे प्रियम्
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
व्यसनेनार्दितं वीरमरण्यमिदमागतम्

M. N. Dutt: Have you seen the dear-loved husband of Damayanti, my best beloved one, by name Nala, the king of the Nishadhas, the subduer of his foes, wearing half a piece of cloth, of delicate body and skin and that warrior who, crushed under calamity, has repaired into this forest?

BORI CE: 03-061-102

यथा विशोका गच्छेयमशोकनग तत्कुरु
सत्यनामा भवाशोक मम शोकविनाशनात्

MN DUTT: 02-064-074

यथा विशोका गच्छेयमशोकनग तत् कुरु
सत्यनामा भवाशोक अशोकः शोकनाशनः

M. N. Dutt: O Ashoka tree! so manage that I may go away from you relieved from all grief. O Ashoka! vindicate your denomination of Ashoka, which mean the destroyer of grief?"

BORI CE: 03-061-103

एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह
जगाम दारुणतरं देशं भैमी वराङ्गना

MN DUTT: 02-064-075

एवं साशोकवृक्षं तमार्ता वै परिगम्य ह
जगाम दारुणतरं देशं भैमी वराङ्गना

M. N. Dutt: That excellent of damsels the afflicted daughter of Bhima, then three-times going round the Ashoka tree, entered a more dreary part of the wilderness.

BORI CE: 03-061-104

सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः

MN DUTT: 02-064-076

सा ददर्श नगान् नैकान् नैकाश्च सरितस्तथा
नैकांश्च पर्वतान् रम्यान् नैकांश्च मृगपक्षिणः

M. N. Dutt: She beheld many trees and many streams, many charming mountains and various kinds of birds and beasts.

BORI CE: 03-061-105

कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्
ददर्श सा भीमसुता पतिमन्वेषती तदा

MN DUTT: 02-064-077

कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः
ददर्श तान् भीमसुता पतिमन्वेषती तदा

M. N. Dutt: That daughter of Bhima saw, when roaming in quest of her husband, many caverns and ridges and rivulets of amazing sight.

BORI CE: 03-061-106

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्

BORI CE: 03-061-107

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्

BORI CE: 03-061-108

प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम्

MN DUTT: 02-064-078

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्
उत्तरन्तं नदी रम्यां प्रसन्नसलिलां शुभाम्
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्
प्रो ष्टां क्रौञ्चकुररैश्च क्रवाकोपकूजिताम्
कूर्मचाहझषाकीर्णां विपुलद्वीपशोभिताम्

M. N. Dutt: After Damayanti of pure smiles had proceeded a long way, she saw a large caravan of trades together with their horses cars and elephants landing on the banks of a broad, lovely, charming and delightful river, containing cool and clear water, covered with cane-bushes, resounding with cries of cranes and ospreys and ringing with the notes of the Chacrabaka and abounding in tortoises, alligators and fishes and adorned with a large number of small islands.

BORI CE: 03-061-109

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
उपसर्प्य वरारोहा जनमध्यं विवेश ह

BORI CE: 03-061-110

उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा

MN DUTT: 02-064-079

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
उपसर्प्य वरारोहा जनमध्यं विवेश ह
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा

M. N. Dutt: As soon as the illustrious and delicatewaisted spouse of Nala, roving like an insane person, afflicted with grief, wearing half a piece of cloth, lean, discoloured and pale and with hair soiled with dust saw this great caravan, she approached it and entered into the midst of its people.

BORI CE: 03-061-111

तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः

MN DUTT: 02-064-080

तां दृष्ट्वा तत्र मनुजाः केचिद् भीताः प्रदुद्रुवुः
केचिच्चिन्तापरा जग्मुः केचित् तत्र विचुक्रुशुः

M. N. Dutt: Seeing her in their midst, some people of the caravan began to fly in fear, some became greatly anxious and some began to cry aloud.

BORI CE: 03-061-112

प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे
चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत

MN DUTT: 02-064-081

प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे
अकुर्वत दयां केचित् पप्रच्छुश्चापि भारत

M. N. Dutt: Some laughed at her, some began to hate her. Some showed kindness towards her and some, O Bharata, questioned her in the following manner.

BORI CE: 03-061-113

कासि कस्यासि कल्याणि किं वा मृगयसे वने
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी

MN DUTT: 02-064-082

कासि कस्यासि कल्याणि किं वा मृगवसे वने
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित् त्वमसि मानुषी

M. N. Dutt: 'O blessed one! who are you and whom do you belong to? What seek you in this forest? Seeing you among us we are greatly anxious! Are you human?

BORI CE: 03-061-114

वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः

MN DUTT: 02-064-083

वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः

M. N. Dutt: O blessed one! speak the truth, as to whether you are the deity presiding over this forest or the goddess of this mountain or of the cardinal quarters? We seek your shelter.

BORI CE: 03-061-115

यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना
सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते

BORI CE: 03-061-116

यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः

MN DUTT: 02-064-084

यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना
सर्वथा कुरु नः स्वस्ति रक्ष वास्माननिन्दिते
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्

M. N. Dutt: Be you a female Yaksha or a female Rakshasa or a heavenly damsel, do good unto us and O blaimeless one! protect us completely. O blessed one! do you so ordain that, ere long, this caravan may start from this place attended with prosperity in every direction, as also that poor personal property may be secured.

BORI CE: 03-061-117

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता
सार्थवाहं च सार्थं च जना ये चात्र केचन

MN DUTT: 02-064-085

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता

M. N. Dutt: Thus spoken to by the men of the caravan, the princess Damayanti, devoted to her husband and greatly oppressed with sorrow replied to them thus..

BORI CE: 03-061-118

यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्

MN DUTT: 02-064-086

सार्थवाहं च सार्थं च जना ये चात्र केचन
युवस्थविरबालाश्च सार्थस्य च पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्

M. N. Dutt: "O leader of the caravan, You traders, You men that belong to this caravan! You youths, you guides of this caravan! Know me for a female human being, a daughter of a royal parent, a daughter-in-law of a sovereign, spouse of a king and as one cager to have a sight of her husband.

BORI CE: 03-061-119

विदर्भराण्मम पिता भर्ता राजा च नैषधः
नलो नाम महाभागस्तं मार्गाम्यपराजितम्

MN DUTT: 02-064-087

विदर्भराण्मम पिता भर्ता राजा च नैषधः
नलो नाम महाभागस्तं मृग्याम्यपराजितम्

M. N. Dutt: The sovereign of Vidharbhas is my father, the illustrious Ruler of the Nishadhas is my husband, known under the name of Nala. Even now I am wandering in quest of that unconquerable one.

BORI CE: 03-061-120

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
नलं पार्थिवशार्दूलममित्रगणसूदनम्

MN DUTT: 02-064-088

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
नलं पुरुषशार्दूलममित्रगणसूदनम्

M. N. Dutt: Tell me without delay if you have seen my beloved husband, king Nala, the foremost of men and the slayer of his enemies."

BORI CE: 03-061-121

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः

MN DUTT: 02-064-089

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः

M. N. Dutt: Thereupon the lord of that great caravan, the leader of it, by name Suchi, said unto that damsel of faultless limbs. "O blessed one! listen to my words."

BORI CE: 03-061-122

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि

MN DUTT: 02-064-090

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि

M. N. Dutt: O you of pure smiles, I am a merchant and the guide of this caravan. O renowned lady, I have not seen any man bearing the name of Nala.

BORI CE: 03-061-123

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि
पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु

MN DUTT: 02-064-091

कुञ्जरद्वीपिमहिषशार्दूलर्भमृगानपि
पश्याम्यस्मिन् वने कृत्स्ने ह्यमनुष्यनिषेविते

M. N. Dutt: In this extensive wilderness, uninhabited by men, I see only elephants, leopards and buffaloes, as also tigers birds and other animals.

Corresponding verse not found in BORI CE

MN DUTT: 02-064-092

ऋते त्वां मानुषी मर्यं न पश्यामि महावने
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु

M. N. Dutt: Save and except yourself I do not find any mortal in this terrible forest. So, may Manibhadra, the king of the Yakshas, be propitious on us this day!

BORI CE: 03-061-124

साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः
क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ

MN DUTT: 02-064-093

साब्रवीद् वणिज: सर्वान् सार्थवाहं च तं ततः
क्व नु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि

M. N. Dutt: Thereupon she asked the merchants and the leader of the caravan, “You ought to tell me wither the caravan is going.'

BORI CE: 03-061-125

सार्थवाह उवाच
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे

MN DUTT: 02-064-094

सार्थवाह उवाच सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिन: क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे

M. N. Dutt: The leader of the Caravan said: O daughter of the foremost of men! for purposes of profit this caravan is going in haste 1O the rerritory of Subahu the truth-seeing king of the Chedis.

Home | About | Back to Book 03 Contents | ← Chapter 60 | Chapter 62 →