Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 060

BORI CE: 03-060-001

बृहदश्व उवाच
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
अबुध्यत वरारोहा संत्रस्ता विजने वने

BORI CE: 03-060-002

सापश्यमाना भर्तारं दुःखशोकसमन्विता
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्

MN DUTT: 02-063-001

वृहदश्व उवाच अपक्रान्ते नले राजन् दमयन्ती गतक्लमा
अबुध्यत वरारोहा संत्रस्ता विजने वने
अपश्यमाना भर्तारं शोकदुःखसमन्विता
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्

M. N. Dutt: Brihadashva said: O king, after Nala, had gone away, the slender-waisted Damayanti, getting over her fatigue, awoke in terror in that solitary wilderness. Terrified at not finding her husband and oppressed with grief and troubles, she called aloud for Naishadha, saying: O Maharaja.

BORI CE: 03-060-003

हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने

MN DUTT: 02-063-002

हा नाथ हा महाराज हा स्वामिन् किं जहासि माम् हा हतास्मि विनष्टास्मि भीतास्मि विजने वने

M. N. Dutt: O master! O mighty sovereign! O husband! why have you forsaken me? Alas! I am done for, I ain lost, I am (greatly) terrified in this lonely forest.

BORI CE: 03-060-004

ननु नाम महाराज धर्मज्ञः सत्यवागसि
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः

MN DUTT: 02-063-003

ननु नाम महाराजधर्मज्ञः सत्यवागसि
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य कानने

M. N. Dutt: O mighty monarch! you are virtuous and truthful. How then, promising not to do so you have forsaken me asleep, in the woods?

BORI CE: 03-060-005

कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम्
विशेषतोऽनपकृते परेणापकृते सति

MN DUTT: 02-063-004

कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम्
विशेषतोऽनपकृते परेणापकृते सति

M. N. Dutt: Why have you gone away forsaking your able and devoted, wife, specially when she had done you no harın, but you have been wronged by others?

BORI CE: 03-060-006

शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर
यास्त्वया लोकपालानां संनिधौ कथिताः पुरा

MN DUTT: 02-063-005

शक्यसे ता गिरः सम्यक् कर्तुं मयि नरेश्वर
यास्तेषां लोकपालानां संनिधौ कथिताः पुरा

M. N. Dutt: O lord of your people! you ought faithfully to fulfill those words of yours in respect of mc, that you had uttered in days gone by, before the guardian deities of the worlds.

Corresponding verse not found in BORI CE

MN DUTT: 02-063-006

नाकाले विहितो मृत्युर्मानां पुरुषर्षभ
तत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति

M. N. Dutt: O best of men! because mortals are not ordained to die before their appointed time, therefore, it is, that your beloved wife live even a moment after your abandonment of her.

BORI CE: 03-060-007

पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ
भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर

MN DUTT: 02-063-007

पर्याप्तः परिहासोऽयमेतावान् पुरुषर्षभ
भीताहमतिदुर्धर्ष दर्शयात्मानमीश्वर

M. N. Dutt: O foremost of men! enough of this joke, let us have no more of it. O invincible one! I am awfully frightened. O lord! show yourself.

BORI CE: 03-060-008

दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे

MN DUTT: 02-063-008

दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषध
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे

M. N. Dutt: You are discovered O king! you discovered! O ruler of the Nishadhas I have scen you! concealing yourself behind the corpses, why do you not answer me?

BORI CE: 03-060-009

नृशंसं बत राजेन्द्र यन्मामेवंगतामिह
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव

MN DUTT: 02-063-009

नृशंसं बत राजेन्द्र यन्मामेवंगतामिह
विलपन्तीं समागम्य नाश्वासयसि पार्थिव

M. N. Dutt: Alas, O king of kings! it is very cruel of you. For sceing me in this and so bewailing, you do not, O king, come near to console me.

BORI CE: 03-060-010

न शोचाम्यहमात्मानं न चान्यदपि किंचन
कथं नु भवितास्येक इति त्वां नृप शोचिमि

MN DUTT: 02-063-010

न शोचाम्यहमात्मानं न चान्यदपि किंचन
कथं नु भवितास्येक इति त्वां नृप शोचिमि

M. N. Dutt: I lament not for myself, nor for any thing else. But, O king, I only grieve thinking, how you will live alone.

BORI CE: 03-060-011

कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि

MN DUTT: 02-063-011

कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः
सायाह्ने वृक्षमूलेषु मामपश्यन् भविष्यसि

M. N. Dutt: O king! when, in the evening you will sit thirsty, hungry and worn out with toils under the trees, how will you live without seeing ine (by your side)?

BORI CE: 03-060-012

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
इतश्चेतश्च रुदती पर्यधावत दुःखिता

MN DUTT: 02-063-012

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
इतश्चेतश्च रुदती पर्यधावत दुःखिता

M. N. Dutt: Then oppressed with poignant grief and burning with anger, the miserable Damayanti began to run hither and thither bewailing.

BORI CE: 03-060-013

मुहुरुत्पतते बाला मुहुः पतति विह्वला
मुहुरालीयते भीता मुहुः क्रोशति रोदिति

MN DUTT: 02-063-013

मुहुरुत्पतते बाला मुहुः पतति विह्वला
मुहुरालीयते भीता मुहुः क्रोशति रोदिति

M. N. Dutt: At times the youthful princess would stand up suddenly. At other times she would sink down bewildered. Now she would conceal herself alarmed and the next moment, she would cry and wail aloud.

BORI CE: 03-060-014

सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता

MN DUTT: 02-063-014

अतीव शोकसंतप्ता मुहुनि:श्वस्य विह्वला
उवाच भैमी निःश्वस्य रुदत्यथ पतिव्रता

M. N. Dutt: Then the chaste daughter of Bhima, bewildered and afflicted with heavy grief and sighing again and again, spoke weeping:

BORI CE: 03-060-015

यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्

MN DUTT: 02-063-015

यस्याभिशापाद् दुःखार्तो दुःखं विन्दति नैषधः
तस्य भूतस्य नो दुःखाद् दुःखमप्यधिकं भवेत्

M. N. Dutt: ‘May that being suffer grief greater than ours, through whose curse the afflicted king of the Nishadhas bear this woc!'

BORI CE: 03-060-016

अपापचेतसं पापो य एवं कृतवान्नलम्
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्

MN DUTT: 02-063-016

अपापचेतसं पापो य एवं कृतवान् नलम्
तस्माद् दुःखतरं प्राप्य जीवत्वसुखजीविकाम्

M. N. Dutt: May that sinful wretch, who has reduced Nala of pious heart into this plight, live a more miserable life than his (Nala's) own, fraught with such greater woes.'

BORI CE: 03-060-017

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
अन्वेषति स्म भर्तारं वने श्वापदसेविते

BORI CE: 03-060-018

उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः
हा हा राजन्निति मुहुरितश्चेतश्च धावति

MN DUTT: 02-063-017

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
अन्वेषमाणा भर्तारं वने श्वापदसेविते
उन्मत्तवद् भीमसुता विलपन्ती इतस्ततः
हा हा राजनिति मुहुरितश्चेतश्चधावति

M. N. Dutt: Thus bewailing, the consort of that highsouled monarch began to search her dear lord in that forest, infested with wild beasts. Thus continuously lamenting, the daughter of Bhima ran hither and thither like an insane person, crying aloud, 'alas alas O king.'

BORI CE: 03-060-019

तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः

BORI CE: 03-060-020

सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः

MN DUTT: 02-063-018

तां क्रन्दमानामत्यर्थं कुररीमिव वाशतीम्
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः

M. N. Dutt: As she was crying aloud and bitterly lamenting like a female osprey, grieving profusely in piteous words and bewailing again and again, a huge and hungry serpent suddenly scized the daughter of Bhima, who camc and rolled near it.

BORI CE: 03-060-021

सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता
नात्मानं शोचति तथा यथा शोचति नैषधम्

MN DUTT: 02-063-019

सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता
नात्मानं शोचति तथा यथा शोचति नैषधम्

M. N. Dutt: Being devoured by the monster and swelling with sorrow, she grieved not so much for herself, as for the king of the Nishadhas.

BORI CE: 03-060-022

हा नाथ मामिह वने ग्रस्यमानामनाथवत्
ग्राहेणानेन विपिने किमर्थं नाभिधावसि

MN DUTT: 02-063-020

हा नाथ मामिह वने ग्रस्यामानामनाथवत्
ग्राहेणानेन विजने किमर्थं नानुधावसि

M. N. Dutt: 'O lord! why do you not run after me, seeing that I am swallowed by this huge serpent like one helpless, in this desolate wilderness?

BORI CE: 03-060-023

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-063-021

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषधा कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो

M. N. Dutt: O king of the Nishadhas! how will you live, when you shall remember me (when I am gone)? O master! how have you gone away today forsaking me in the woods?

BORI CE: 03-060-024

श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
कः श्रमं राजशार्दूल नाशयिष्यति मानद

MN DUTT: 02-063-022

पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतोधनानि च
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ

M. N. Dutt: How will you live without me, when liberated from your curse, you will regain your mind, senses and wealth? O lord of the Nishadhas! O sinless one! O foremost of kings! who will remove your fatigue when you will be worn out with toil, oppressed with hunger and depressed with grief?'

BORI CE: 03-060-025

तामकस्मान्मृगव्याधो विचरन्गहने वने
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह

MN DUTT: 02-063-023

ततः कश्चिन्मृगव्याधो विचरन् गहने वने
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह

M. N. Dutt: Then a hunter who was roaming in the deep forest, hearing the sound of her loud wailing's speedily came near her.

BORI CE: 03-060-026

तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः

BORI CE: 03-060-027

मुखतः पातयामास शस्त्रेण निशितेन ह
निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः

BORI CE: 03-060-028

मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च
समाश्वास्य कृताहारामथ पप्रच्छ भारत

MN DUTT: 02-063-024

तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
त्वरमाणो मृगव्याधः समभिक्रम्य वेगतः
मुखतः पाटयामास शस्त्रेण निशितेन च
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः
मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन ह
समाश्वास्य कृताहारामथ पप्रच्छ भारत

M. N. Dutt: The hunter, who live upon the proceeds of hunting, seeing that large-eyed one swallowed up by a serpent, came up with haste and speed and dispatching that inert snake with a sharpedged weapon, tore it open from its mouth. Then O Bharata! the hunter freeing her from the coils of the serpent and washing her with water and consoling her, asked her when she had taken some food.

BORI CE: 03-060-029

कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि

MN DUTT: 02-063-025

कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्
कथं चेदं महत् कृच्छ्रे प्राप्तवत्यसि भाविनि

M. N. Dutt: 'O you having cyes like those of a young gazelle! whose are you! Why also have you entered into this forest? O handsome one! how have you fallen in this great predicament?'

BORI CE: 03-060-030

दमयन्ती तथा तेन पृच्छ्यमाना विशां पते
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत

MN DUTT: 02-063-026

दमयन्ती तथा तेन पृच्छ्यमाना विशाम्यते
सर्वमेतद् यथावृत्तमाचचक्षेऽस्य भारत

M. N. Dutt: O lord of your people! O descendant of Bharata's race! thus questioned by him, Damayanti, related unto him precisely, all that had occurred.

BORI CE: 03-060-031

तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्

BORI CE: 03-060-032

अरालपक्ष्मनयनां तथा मधुरभाषिणीम्
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान्

MN DUTT: 02-063-027

तामर्धवस्त्रसंवीतां पीनश्रोणिपोधराम्
सुकुमारानवद्याडी पूर्णचन्द्रनिभाननाम्
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्

M. N. Dutt: The huntsman, seeing her, covered with half a piece of a cloth, with heaving breasts and shapely lips, with delicate and faultless limbs, with countenance resembling the full moon, with cyes furnished with graceful eye-lashes and with words very pleasing, was made the slave of the god of love.

BORI CE: 03-060-033

तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी

MN DUTT: 02-063-028

तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया
सान्त्वयामास कामार्तस्तदबुध्यत भाविनी

M. N. Dutt: Inflamed with lust, the hunter comforted her mildly and in smooth words. But the graceful Damayanti soon saw through his purposes.

BORI CE: 03-060-034

दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना

MN DUTT: 02-063-029

दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना

M. N. Dutt: The chaste Damayanti then understanding the intentions of this evil-minded one, possessed with fierce rage, seemed to blaze forth in anger.

BORI CE: 03-060-035

स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव

MN DUTT: 02-063-030

स तु पायमतिः क्षुद्रः प्रधर्षयितुमातुरः
दुर्धर्षां तर्कयामासा दीप्तामग्निशिखामिव

M. N. Dutt: That evil minded one, having waxed irascible and fired with desire, endeavoured to insult her (by force) who was unconquerable even as a flame of blazing fire.

BORI CE: 03-060-036

दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
अतीतवाक्पथे काले शशापैनं रुषा किल

MN DUTT: 02-063-031

दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
अतीतवाक्पथे काले शशापैनं रुषान्विता

M. N. Dutt: Then Damayanti afflicted with sorrow and deprived of her husband and kingdom, bursting with rage, cursed the huntsman when he had passed the limit of being checked by words.

BORI CE: 03-060-037

यथाहं नैषधादन्यं मनसापि न चिन्तये
तथायं पततां क्षुद्रः परासुर्मृगजीवनः

MN DUTT: 02-063-032

यद्यहं नैषधादन्यं मनसापि न चिन्तये
तथायं पततां क्षुद्रो परासुर्मुगजीवनः

M. N. Dutt: 'If even in my mind I have never thought of any other person than the king of the Nishadhas, then let this puny one living by। hunting, fall down devoid of life.

BORI CE: 03-060-038

उक्तमात्रे तु वचने तया स मृगजीवनः
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः

MN DUTT: 02-063-033

उक्तमात्रे त वचने तथा स मृगजीवनः
व्यसुः पपात मेदिन्यामग्निदग्ध इव दुमः

M. N. Dutt: No sooner did she utter these words, than that one subsisting on chase, fell down dead on the ground, even as a tree consumed by fire.

Home | About | Back to Book 03 Contents | ← Chapter 59 | Chapter 61 →