Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 065

BORI CE: 03-065-001

बृहदश्व उवाच
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया

MN DUTT: 02-068-001

बृहदश्व उवाच हृतराज्ये नले भीमः सभार्ये च वनं गते
द्विजान् प्रस्थापयामास नलदर्शनकाझया

M. N. Dutt: Brihadashva said : When Nala, deprived of his kingdom, turned himself to a servant with his wife, then king Bhima sent away Brahmanas, with the object of seeing Nala.

BORI CE: 03-065-002

संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्

MN DUTT: 02-068-002

संदिदेश च तान् भीमो वसु दत्त्वा च पुष्कलम्
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्

M. N. Dutt: Bhima, having given immense wealth to the Brahmanas, asked them to go in quest of Nala and his daughter, Damayanti.

BORI CE: 03-065-003

अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारं च दास्यामि ग्रामं नगरसंमितम्

BORI CE: 03-065-004

न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्

MN DUTT: 02-068-003

अस्मिन् कर्मणि सम्पन्ने विज्ञाते निषधाधिपे
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारांश्च दास्यामि ग्राम नगरसम्मितम्
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्

M. N. Dutt: “To him, who will perform this deed, viz., learning the place where at the king of the Nishadhas does live now or bringing him hither with his wife, will I give a thousand kine, fields and a village like a city. Should he fail to bring hither Nala as well as Damayanti, his very knowledge of them would be rewarded by my giving him wealth in the shape of a ten thousand kine."

BORI CE: 03-065-005

इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया

BORI CE: 03-065-006

ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्

BORI CE: 03-065-007

मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्
पिनद्धां धूमजालेन प्रभामिव विभावसोः

BORI CE: 03-065-008

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास भैमीति कारणैरुपपादयन्

MN DUTT: 02-068-004

इत्युक्तास्ते ययुर्हष्टा ब्राह्मणाः सर्वतो दिशम्
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम्
ततश्चेदिपुरी रम्यां सुदेवो नाम वै द्विजः
विचिन्वानोऽथ वैदर्भीमपश्यद् राजवेश्मनि

MN DUTT: 02-068-005

पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्
निबद्धां धूमजालेन प्रभामिव विभावसोः
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास भैमीति कारणैरुपपादयन्

M. N. Dutt: Having been thus addressed, the Brahmanasa went out in all directions, searching for Nala and Damayanti in the various cities and provinces. But they could not see Nala or the daughter of Bhima anywhere. While at last a Brahmana, Sudeva by name, was searching in the city of the king of the Chedis, he saw the daughter of the king of the Vidarbhas, Damayanti. She seated with Sunanda, in the house of that monarch, who at the time was repeating his prayers. She was faintly seen, on account of the great luminosity of her extraordinary beauty. Even as her splendour was like the blazing of a fire enveloped by smokes. Thus beholding that lady, with large eyes, colorless and weak, he, after arguing from various reasons, decided her to be the daughter of Bhima.

BORI CE: 03-065-009

सुदेव उवाच
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्

MN DUTT: 02-068-006

सुदेव उवाच यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
कृतार्थोऽस्म्यद्य दृष्ट्वेमा लोककान्तामिव श्रियम्

M. N. Dutt: Sudeva said: As I saw the lady beforehand, she seems to be the self-same in appearance at present. This day I think myself blessed by the very sight of her, who is like Sree herself, delighting all the worlds.

BORI CE: 03-065-010

पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः

MN DUTT: 02-068-007

पूर्णचन्द्रनिभां श्यामां चारुवृत्तपयोधराम्
वन्तीं प्रभया देवी सर्वा वितिमिरा दिशः

M. N. Dutt: Also, the lady is like the full moon in splendour. She looks ever youthful, possessing a handsome breast; and dispelling darkness from all the directions by virtue of her effulgence.

BORI CE: 03-065-011

चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव

MN DUTT: 02-068-008

चारुपद्मविशालाक्षी मन्मथस्य रतीमिव
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव

M. N. Dutt: She again looks even as Kama's Rati herself, having eyes as large as the handsome lotusleaves. She is the delight of all the worlds like the rays of the full moon.

BORI CE: 03-065-012

विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम्

BORI CE: 03-065-013

पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव

MN DUTT: 02-068-009

विदर्भसरसस्तस्माद् दैवदोषादिवोद्धताम्
मलपङ्कानुलिप्ताङ्गी मृणालीमिव चोद्धृताम्
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव

M. N. Dutt: Separated on account of her adverse fortune from that Vidarbha lake, she looks like the transplanted lotus-stalk, besmeared with mire. Or also, she looks like the night of the full moon, when that nocturnal god is swallowed up by Rahu. Repressed by sorrow for her, husband, she looks slender like the river with all its current dried up.

BORI CE: 03-065-014

विध्वस्तपर्णकमलां वित्रासितविहंगमाम्
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्

MN DUTT: 02-068-010

विध्वस्तपर्णकमलां वित्रासितविहंगमाम्
हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम्

M. N. Dutt: She looks (in her present condition) like a ravaged lake, with the leaves of its lotuses crushed by the trunks of elephants and with its birds all flying away from fear.

BORI CE: 03-065-015

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्

MN DUTT: 02-068-011

सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम्
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम्

M. N. Dutt: Possessed of slender constitution and handsome limbs and fit to dwell in a jewelled palace, she looks like a transplanted lotus-stalk burnt by the rays of the sun.

BORI CE: 03-065-016

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्

MN DUTT: 02-068-012

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्

M. N. Dutt: Endued with beauty and liberality and undecked in ornaments, although befitting thein, she looks like the crescent of the moon, newly appearing in heaven and enveloped with the dark clouds.

BORI CE: 03-065-017

कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च
देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया

MN DUTT: 02-068-013

कामभोगैः प्रियीनां हीनां बन्धुजनेन च
देहं संधारयन्ती हि भर्तृदर्शनकाझ्या

M. N. Dutt: Deprived of all the delightful objects of enjoyments and separated from friends and relatives, she lives a miserable life, cherishing the hope of beholding her husband again.

BORI CE: 03-065-018

भर्ता नाम परं नार्या भूषणं भूषणैर्विना
एषा विरहिता तेन शोभनापि न शोभते

MN DUTT: 02-068-014

भर्ता नाम परं नार्या भूषणं भूषणैर्विना
एषा हि रहिता तेन शोभमाना न शोभते

M. N. Dutt: The best ornament of a woman, who is without the ornaments, is (the accompaniment of) her husband. Destitute so such an ornament (as the husband), she does not shine, although she is beautiful.

BORI CE: 03-065-019

दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः
धारयत्यात्मनो देहं न शोकेनावसीदति

MN DUTT: 02-068-015

दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः
धारयत्यात्मनो देहं न शोकेनापि सीदति

M. N. Dutt: Nala performs a very arduous task by holding his life without his dear wife and also without succumbing to sorrow.

BORI CE: 03-065-020

इमामसितकेशान्तां शतपत्रायतेक्षणाम्
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः

MN DUTT: 02-068-016

इमामसितकेशान्तां शतपत्रायतेक्षणाम्
सुखाहाँ दुःखितां दृष्ट्वा ममापि व्यथते मनः

M. N. Dutt: My heart aches to behold that maiden, possessing black hairs and eyes as large as the lotus leaves and afflicted with sorrow, although she is most deserving of prosperity.

BORI CE: 03-065-021

कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा

MN DUTT: 02-068-017

कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
भर्तुः समागमात् साध्वी रोहिणी शशिनो यथा

M. N. Dutt: When, after sometime, the auspicious lady will surely have bridged over this ocean of woe, then she, devoted to her husband as ever, will, in company with her lord, look like Rohini in company with the Moon.

BORI CE: 03-065-022

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्

MN DUTT: 02-068-018

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वा च मेदिनीम्

M. N. Dutt: Certainly the king of the Nishadhas will obtain great delight by regaining his wife, even as the monarch, deprived of his kingdom, does by recovering his lost territories.

BORI CE: 03-065-023

तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा

MN DUTT: 02-068-019

तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृताम्
नैषधोऽर्हति वैदर्भी तं चेयमसितेक्षणा

M. N. Dutt: The king of the Nishadhas deserves the daughter of Vidharbha, who is like Nala in disposition, age and birth; as also the daughter of Vidharbha with black eyes is quite becoming to him.

BORI CE: 03-065-024

युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्

MN DUTT: 02-068-020

युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्

M. N. Dutt: It is my duty to console the wife of that immensely powerful one who is gifted with prowess and goodness, as she is most anxious for beholding her lord.

BORI CE: 03-065-025

अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्

MN DUTT: 02-068-021

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टपूर्वां दुःखस्य दुःखाध्यिानतत्पराम्

M. N. Dutt: I will (rather must) comfort the lady the splendour of whose face is like that of the full moon; and who is oppressed with such an woe that she had never experienced before, and also who is ever in fervid devotion for her husband.

BORI CE: 03-065-026

बृहदश्व उवाच
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्

BORI CE: 03-065-027

अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः

MN DUTT: 02-068-022

बृहदश्व उवाच एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
उपागम्य ततो भैमी सुदेवो ब्राह्मणोऽब्रवीत्
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा
भीमस्य वचनाद् राज्ञस्त्वामन्वेष्टुमिहागतः

M. N. Dutt: Brihadashva said: Thereupon the Brahmana, Sudeva by name, having recognised the daughter of Bhima by observing the various circumstances and signs of hers, advanced to her and addressed her thus, O the daughter of Vidharbha! I am Sudeva, the intimate friend of your brother. Enjoined by king Bhima, I have come here searching for yourself. came

BORI CE: 03-065-028

कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते

MN DUTT: 02-068-023

कुशली ते पिता राज्ञि जननी भ्रातरश्च ते
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तौ

M. N. Dutt: O princess! your father is at peace, as also your mother and brothers. Those, your son and daughter, are enjoying length of days and living in peace.

Corresponding verse not found in BORI CE

MN DUTT: 02-068-024

त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्

M. N. Dutt: Your friends and relatives, though living, are like the dead on your account; and hundreds of Brahmanas are wandering about over the whole world in quest of you.

BORI CE: 03-065-029

अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान्

MN DUTT: 02-068-025

बृहदश्व उवाच अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर
पर्यपृच्छत तान् सर्वान् क्रमेण सुहृदः स्वकान्

M. N. Dutt: Brihadashva said: O Yudhishthira! Damayanti to recognize Sudeva; and then asked him about all her friends and relatives in succession.

BORI CE: 03-065-030

रुरोद च भृशं राजन्वैदर्भी शोककर्शिता
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्

MN DUTT: 02-068-026

रुरोद च भृशं राजन् वैदर्भी शोककर्शिता
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्

M. N. Dutt: O king! crushed with misery as she was, the daughter of the king of the Vidharbhas began to lament most bitterly at the unexpected sight of that best of the Brahmanas, Sudeva, who is the friend of her brother.

BORI CE: 03-065-031

ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम्
सुदेवेन सहैकान्ते कथयन्तीं च भारत

BORI CE: 03-065-032

जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम्
ब्राह्मणेन समागम्य तां वेद यदि मन्यसे

MN DUTT: 02-068-027

रुदतीं तामथो दृष्ट्वा सुनन्दा शोककर्शिता
सुदेवेन सहैकान्ते कथयन्तीं च भारत
जनित्र्यै कथयामास सैरन्ध्री रोदितीति च
ब्राह्मणेन सहागम्य तां वेद यदि मन्यसे

M. N. Dutt: Thereupon, O Bharata! Sunanda, seeing her (Damayanti) conversing in private with a Brahmana and weeping most bitterly, was hard pressed with sorrow and informed her mother, saying: 'Sairindhri is most bitterly lamenting. Know this, if should you like.'

BORI CE: 03-065-033

अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्

MN DUTT: 02-068-028

अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात् तदा
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्

M. N. Dutt: Thereafter the mother of the king of the Nishadhas, having left the inner apartments of the palace, repaired to the place where that lady (Damayanti) was waiting with the Brahmana.

BORI CE: 03-065-034

ततः सुदेवमानाय्य राजमाता विशां पते
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी

BORI CE: 03-065-035

कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना
त्वया च विदिता विप्र कथमेवंगता सती

MN DUTT: 02-068-029

ततः सुदेवमानाय्य राजमाता विशाम्यते
पप्रच्छ भार्या कस्येयं सुता वा कस्य भाविनी
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना
त्वया च विदिता विप्र कथमेवगंता सती

M. N. Dutt: O the ruler of the earth! the Queen-mother summoned Sudeva before her and asked him, saying, 'whose wife is this lady? and whose daughter? and how this damsel, possessing handsome eyes has been separated from her husband as well as her relatives? O Brahmana! how have you come to know her, falling in this great distress?

BORI CE: 03-065-036

एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्

MN DUTT: 02-068-030

एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्

M. N. Dutt: I desire to hear from you all about her in detail. Do you surely relate to me, as I am asking of that lady of celestials splendour.”

BORI CE: 03-065-037

एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्

MN DUTT: 02-068-031

एवमुक्तस्तया राजन् सुदेवो द्विजसत्तमः
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्

M. N. Dutt: O monarch! Sudeva, the foremost of the Brahmanas, thus addressed by the Queenmother, sat at his ease and began to relate the true account of Damayanti.

Home | About | Back to Book 03 Contents | ← Chapter 64 | Chapter 66 →