Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 066

BORI CE: 03-066-001

सुदेव उवाच
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता

MN DUTT: 02-069-001

सुदेव उवाच विदर्भराजोधर्मात्मा भीमो नाम महाद्युतिः
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता

M. N. Dutt: Sudeva said: There is a virtuous and illustrious king of the Vidharbhas, named Bhima, whose daughter is this blessed lady, known by the name of Damayanti.

BORI CE: 03-066-002

राजा तु नैषधो नाम वीरसेनसुतो नलः
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः

MN DUTT: 02-069-002

राजा तु नैषधो नाम वीरसेनसुतो नलः
भार्येयं तस्य कल्याणी पुण्यश्लोकस्यधीमतः

M. N. Dutt: Also there is the king of the Nishadhas, named Nala, who is the son of Virasena. This blessed damsel is the daughter of that virtuous and intelligent monarch.

BORI CE: 03-066-003

स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः
दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित्

MN DUTT: 02-069-003

स घृतेन जितो भ्रात्रा हृतराज्यो महीपतिः
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्

M. N. Dutt: That ruler of the earth was defeated at dice by his brother; and, thereby deprived of his kingdom, went away with Damayanti without the knowledge of any body.

BORI CE: 03-066-004

ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्
सेयमासादिता बाला तव पुत्रनिवेशने

MN DUTT: 02-069-004

ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्
सेयमासादिताः बाला तव पुत्रनिवेशने

M. N. Dutt: We (the Brahmanas) are roving over the whole world for the sake of Damayanti, which lady is at last discovered in the palace of your son.

BORI CE: 03-066-005

अस्या रूपेण सदृशी मानुषी नेह विद्यते
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया

MN DUTT: 02-069-005

अस्या रूपेण सदृशी मानुषी न हि विद्यते
अस्या ह्येष भ्रवोर्मध्ये सहज: पिप्लुरुत्तमः
श्यामाया: पद्मसंकाशो लक्षितोऽन्तर्हितो मया
मलेन संवृतो ह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः

M. N. Dutt: There exists no woman like her in beauty. This maiden of unchanging youth has a beautiful mark, from her birth, resembling a lotus. This freckle was seen by me; but now it has disappeared, owing to its being soiled with dust, even as the moon seems to vanish when covered over with clouds.

BORI CE: 03-066-006

मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-066-007

प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते
न चास्या नश्यते रूपं वपुर्मलसमाचितम्
असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम्

BORI CE: 03-066-008

अनेन वपुषा बाला पिप्लुनानेन चैव ह
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा

MN DUTT: 02-069-006

चिह्नभूतो विभूत्यर्थमयंधात्रा विनिर्मितः
प्रतिपत्कलुषस्येन्दोर्लेखा नातिविराजते
न चास्य नश्यते रूपं वपुर्मलसमाचितम्
असंस्कृतमभिव्यक्तं भाति काञ्चनसंनिभम्
अनेन वपुषा बाला पिप्लुनानेन सूचिता
लक्षितेयं मया देवी निभृतोऽग्निरिवोष्मणा

M. N. Dutt: That mark of prosperity and wealth, made and given to her by God, is now faintly seen, even as the crescent of the new moon does faintly shine, in the evening of the first day. Although her body is soiled with dust, yet her beauty has not suffered. And again her person, though not washed, is conspicuous and shines like gold. This celestials lady was ascertained by me by my identifying her form as well as that mark (between the eye-brows), even as fire though hid (in ashes) is ascertained by its heat.

BORI CE: 03-066-009

बृहदश्व उवाच
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्

MN DUTT: 02-069-007

तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशाम्पते
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्

M. N. Dutt: O monarch! Sunanda, having heard the words of Sudeva, cleaned the dust that soiled ile freckle (between the eye-brows of Damayanti).

BORI CE: 03-066-010

स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत
दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः

MN DUTT: 02-069-008

स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः

M. N. Dutt: The mole of Damayanti, having been cleared of the bad dust, became conspicuous like the moon, which appears in the sky when the clouds are dispersed.

BORI CE: 03-066-011

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्

MN DUTT: 02-069-009

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
रुदत्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः

M. N. Dutt: O Bharata! seeing that mark, Sunanda as well as the mother of the king, wept; and, embracing her, stood there for some time.

Corresponding verse not found in BORI CE

MN DUTT: 02-069-010

उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता

M. N. Dutt: Shedding tcars and in a low voice, the Queen-mother said, 'Know by this your mole, you are the daughter of my sister.

BORI CE: 03-066-012

भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता
अहं च तव माता च राजन्यस्य महात्मनः
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने

MN DUTT: 02-069-011

अहं च तव माता च राज्ञस्तस्य महात्मनः
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने

M. N. Dutt: O handsome looking one! myself and your mother are the daughters of that illustrious king, Sudaman, who is the ruler of the Dasharnas.

BORI CE: 03-066-013

भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे

MN DUTT: 02-069-012

भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः
त्वं जाता मया दृष्टा दशार्णेषु पितुहे

M. N. Dutt: She was given to king Bhima and myself was given to Virabahu. I saw you were born at our father's palace in the country of the Dasharmas.

BORI CE: 03-066-014

यथैव ते पितुर्गेहं तथेदमपि भामिनि
यथैव हि ममैश्वर्यं दमयन्ति तथा तव

MN DUTT: 02-069-013

यथैव ते पितुर्गेहं तथैव मम भामिनि
यथैव च ममैश्वर्यं दमयन्ति तथा तव

M. N. Dutt: O beauteous lady! as is your father's house, so is mine, to you. O Damayanti! my wealth is to you, cven as your own.

BORI CE: 03-066-015

तां प्रहृष्टेन मनसा दमयन्ती विशां पते
अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत्

MN DUTT: 02-069-014

तां प्रहप्टेन मनसा दमयन्ती विशाम्पते
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्

M. N. Dutt: O monarch! thereupon Damayanti, having bowed down unto her with a delightful heart,

BORI CE: 03-066-016

अज्ञायमानापि सती सुखमस्म्युषितेह वै
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया

MN DUTT: 02-069-015

अज्ञायमानापि सती सुखमसम्युषिता त्वयि
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया

M. N. Dutt: “Although I stayed here unrecognised, still I lived with your happily and supplied with all the objects of my desire and ever protected by you.

BORI CE: 03-066-017

सुखात्सुखतरो वासो भविष्यति न संशयः
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि

MN DUTT: 02-069-016

सुखात् सुखतरो वासो भविष्यति न संशयः
चिरविप्रोषितां मातामनुज्ञातुमर्हसि

M. N. Dutt: Undoubtedly I shall have a happier abode than this. Therefore, O mother, grant permission unto me, who am ever living in exile.

BORI CE: 03-066-018

दारकौ च हि मे नीतौ वसतस्तत्र बालकौ
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ

MN DUTT: 02-069-017

दारकौ च हि मे नीतौ वसतस्तत्र बालकौ
पित्रा विहीनौ शोकातॊ मया चैव कथं नु तौ

M. N. Dutt: My children, the son and daughter, were led to my father's palace, where they are living now, hard pressed with sorrow on account of their separation from their father and mother.

BORI CE: 03-066-019

यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश

BORI CE: 03-066-020

बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप
गुप्तां बलेन महता पुत्रस्यानुमते ततः

BORI CE: 03-066-021

प्रस्थापयद्राजमाता श्रीमता नरवाहिना
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्

MN DUTT: 02-069-018

यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि
विदर्भान् यातुमिच्छामि शीघ्रं मे यानमादिश
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप
गुप्तां बलेन महता पुत्रस्यानुमते ततः
प्रास्थापयद् राजमाता श्रीमती नरवाहिना
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्

M. N. Dutt: Should you wish to do me some good order at once a vehicle; for I am desirous to go to the country of the Vidharbhas.” Thereupon, O monarch, saying, “So be it,” the sister of Damayanti's mother, the queen-mother highly satisfied and with the permission of her son, sent away Damayanti in a beautiful vehicle conveyed by men and guarded by a strong force, as also the lady, O the foremost of the descendants of Bharata, was provided with tasteful food and drink and valuable dresses.

BORI CE: 03-066-022

ततः सा नचिरादेव विदर्भानगमच्छुभा
तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत्

MN DUTT: 02-069-019

ततः सा न चिरादेव विदर्भानगमत् पुनः
तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्

M. N. Dutt: Then the lady immediately went away to the country of the Vidharbhas, where all her friends and relatives, satisfied with her arrival, offered praises to her.

BORI CE: 03-066-023

सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ
मातरं पितरं चैव सर्वं चैव सखीजनम्

BORI CE: 03-066-024

देवताः पूजयामास ब्राह्मणांश्च यशस्विनी
विधिना परेण कल्याणी दमयन्ती विशां पते

MN DUTT: 02-069-020

सर्वान् कुशलिनो दृष्ट्वा बान्धवान् दारकौ च तौ मातरं पितरं चोभौ सर्वं चैव सखीजनम्
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी
परेण विधिना देवी दमयन्ती विशाम्यते

M. N. Dutt: O king, beholding that her relatives, her son and daughter, father and mother and all her companions were at peace, the goddess-like and all-glorious Damayanti worshipped the gods and the Brahmanas in the best way.

BORI CE: 03-066-025

अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च

MN DUTT: 02-069-021

अतर्पयत् सुदेवं च गोसहस्रेण पार्थिवः
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च

M. N. Dutt: The king, beholding his daughter, became gratified and presented to Sudeva a thousand kine, immense fortune and a village.

BORI CE: 03-066-026

सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्

MN DUTT: 02-069-022

सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भाविनी
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्

M. N. Dutt: O monarch! the handsome lady having spent there the whole night at her father's palace and taken perfect rest, addressed her mother thus:

Home | About | Back to Book 03 Contents | ← Chapter 65 | Chapter 67 →