Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 067

BORI CE: 03-067-001

दमयन्त्युवाच
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते
नरवीरस्य वै तस्य नलस्यानयने यत

MN DUTT: 02-069-023

दमयन्त्युवाच मां चेदिच्छसि जीवन्ती मातः सत्यं ब्रवीमि ते
नलस्य नरवीरस्य यतस्वानयने पुनः

M. N. Dutt: Damayanti said : O mother! should you desire me to live, I tell the truth, take care to bring here that hero among men, viz., Nala.

BORI CE: 03-067-002

बृहदश्व उवाच
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता
बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत्

MN DUTT: 02-069-024

दमयन्त्या तथोक्ता सा देवी भृशदुःखिता
बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्

M. N. Dutt: Thus addressed by Damayanti,"the goddesslike queen became greatly afflicted with grief and was suffused with tears and spoke nothing to her in reply.

BORI CE: 03-067-003

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह

MN DUTT: 02-069-025

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा
हाहाभूतमतीवासीद् भृशं च प्ररुरोद ह

M. N. Dutt: Thereupon all the inmates of the king's harem uttered the exclamations of 'Oh'! and 'Alas'! at this dangerous situation of Damayanti and also wept most bitterly.

BORI CE: 03-067-004

ततो भीमं महाराज भार्या वचनमब्रवीत्
दमयन्ती तव सुता भर्तारमनुशोचति

MN DUTT: 02-069-026

ततो भीमं महाराजं भार्या वचनमब्रवीत्
दमयन्ती तव सुता भर्तारमनुशोचति

M. N. Dutt: Then the queen spoke to the illustrious king, Bhima, thus: 'Your daughter, Damayanti, is lamenting, for her husband.

BORI CE: 03-067-005

अपकृष्य च लज्जां मां स्वयमुक्तवती नृप
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने

MN DUTT: 02-069-027

अपकृष्य च लज्जां सा स्वयमुक्तवती नृप
प्रयतन्तां तव प्रेष्याः पुण्यश्लोकस्य मार्गणे

M. N. Dutt: O monarch! unblushed with shame, Damayanti herself said that my men should try to find out the whereabouts of that virtuous king (Nala).

BORI CE: 03-067-006

तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः
प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने

MN DUTT: 02-069-028

तया प्रदेशितो राजा ब्राह्मणान् वशवर्तिनः
प्रास्थापयद् दिशः सर्वा यतध्वं नलमार्गणे

M. N. Dutt: Thus urged by the queen, the king sent out the dependant Brahmanas in all directions; and enjoined them to strive to find out the whereabouts of king Nala.

BORI CE: 03-067-007

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः
दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन्

MN DUTT: 02-069-029

ततो विदर्भाधियतेर्नियोगाद् ब्राह्मणास्तदा
दमयन्तीमथो सृत्वा प्रस्थिता:स्मेत्यथाब्रुवन्

M. N. Dutt: Thereupon, at the injunction of the king of the Vidharbhas, all the Brahmanas approached Damayanti and told her that they were going away (for searching Nala).

BORI CE: 03-067-008

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः
ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः

MN DUTT: 02-069-030

अथ तानब्रवीद् भैमी सर्वराष्ट्रेष्विदं वचः
ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः

M. N. Dutt: Then the daughter of Bhima asked them to repeat, in all countries and before all crowds of men, these words.

BORI CE: 03-067-009

क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय

MN DUTT: 02-069-031

क्व नु त्वं कितवच्छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय

M. N. Dutt: 'O gambler, O beloved one, did you tear off a half of my cloth and flee away forsaking your dear and devoted wife sleeping in the forest?

BORI CE: 03-067-010

सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता

MN DUTT: 02-069-032

सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणा दह्यमाना भृशं वाला वस्त्रार्थेनाभिसंवृता

M. N. Dutt: 'Indeed, in obedience to your command that lady, covered in half a piece of cloth and greatly burning with woe, is ever expecting you.

BORI CE: 03-067-011

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च

MN DUTT: 02-069-033

तस्या रुदत्याः सततं तेन शोकेन पार्थिव
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च

M. N. Dutt: 'O monarch, O mighty one, do you answer; and do you show favour to her, who is ever weeping on account of that woe.'

BORI CE: 03-067-012

एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि
वायुना धूयमानो हि वनं दहति पावकः

MN DUTT: 02-069-034

एवमन्यच्च वक्तव्यं कृपां कुर्याद् यथा मयि) वायुनाधूयमानो हि वनं दहति पावकः

M. N. Dutt: Do you cry, saying this and the like, viz., fire (here compared with grief of Damayanti), led by the wind (compared with time), consumes the forest (compared with the body of Damayanti); and then the lord will pity me.

BORI CE: 03-067-013

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव

MN DUTT: 02-069-035

भर्तव्या रक्षणीया च पत्नी पत्या हि सर्वदा
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव

M. N. Dutt: Further do you cry, saying: "The wife is always to be maintained and protected by the husband. You are righteous and honest as well. Why, therefore, these virtues of yours are being neglected by you.

BORI CE: 03-067-014

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्

MN DUTT: 02-069-036

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान् सदा
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्

M. N. Dutt: You are well reputed, wise, respectable and always kind. But why now have you become unkind; and that is perhaps for the reason of my adverse fortune.

BORI CE: 03-067-015

स कुरुष्व महेष्वास दयां मयि नरर्षभ
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम्

MN DUTT: 02-069-037

तत् कुरुष्व नरव्याघ्र दयां मयि नरर्षभ
आनृशंस्यं परोधर्मस्त्वत्त एव हि मे श्रुतः

M. N. Dutt: O foremost of men, O the most excellent of persons, be you kind to me. For I have heard from you, that kindness is the chief virtue.”

BORI CE: 03-067-016

एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन
स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते

MN DUTT: 02-069-038

एवं ब्रुवाणान् यदि वः प्रतिब्रूयात् कथंचन
स नरः सर्वथा ज्ञेयः कश्चासौ क्व नु वर्तते

M. N. Dutt: If anybody answer you, as you would speak in this way, that man should be known by you in every way; and also it should be learnt what is he and where does he live.

BORI CE: 03-067-017

यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः
तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः

MN DUTT: 02-069-039

यश्चैवं वचनं श्रुत्वा ब्रूयात् प्रतिवचो नरः
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः

M. N. Dutt: O excellent of the regenerate ones! do you convey to me the words of that man who, hearing these words of yours, will answer you.

BORI CE: 03-067-018

यथा च वो न जानीयाच्चरतो भीमशासनात्
पुनरागमनं चैव तथा कार्यमतन्द्रितैः

MN DUTT: 02-069-040

यथा च वो न जानीयाद् ब्रुवतो मम शासनात्
पुनरागमनं चैव तथा कार्यमतन्द्रितैः

M. N. Dutt: Do you take care that no body should know that these words are uttered by you at my behest; neither do you do such to return to me.

BORI CE: 03-067-019

यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्
यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम्

MN DUTT: 02-069-041

यदि वासौ समृद्धः स्याद् यदि वाप्यधनो भवेत्
यदि वाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम्

M. N. Dutt: You should know whether the man is rich or poor or powerless; and know also his desires.

BORI CE: 03-067-020

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्
नलं मृगयितुं राजंस्तथा व्यसनिनं तदा

BORI CE: 03-067-021

ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः

MN DUTT: 02-069-042

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम्
ते पुराणि नलं मृगयितुं राजंस्तदा व्यसनिनं तथा
सराष्ट्राणि ग्रामान् घोषांस्तथाऽऽश्रमान्
अन्वेषन्तो नलं राजन् नाधिजग्मुर्द्विजातयः

M. N. Dutt: O king, thus advised, the Brahmanas departed in all directions in order to search for Nala, who had fallen into such great calamity. O monarch, the regenerate ones wandered in the cities, kingdoms, villages, the dwellings of the cowherds and the retreats of he sages in search of king Nala.

BORI CE: 03-067-022

तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते
श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम्

MN DUTT: 02-069-043

तच्च वाक्यं तथा सर्वे तत्र तत्र विशाम्यते
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम्

M. N. Dutt: O ruler of the earth, all the Brahmanas repeated the words, wherever they wandered, which Damayanti had enjoined them to do.

Home | About | Back to Book 03 Contents | ← Chapter 66 | Chapter 68 →