Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 068

BORI CE: 03-068-001

बृहदश्व उवाच
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्

MN DUTT: 02-070-001

बृहदश्व उवाच अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्

M. N. Dutt: Brihadashva said : After a very long time, a Brahmana, Parnada by name, came back to the city of the king of the Vidharbhas and spoke to the daughter of king Bhima these words:

BORI CE: 03-068-002

नैषधं मृगयानेन दमयन्ति दिवानिशम्
अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः

MN DUTT: 02-070-002

नैषधं मृगयानेन दमयन्ति मया नलम्
अयोध्या नगरी गत्वा भाङ्गासुरिमुपस्थितः

M. N. Dutt: “O Damayanti, searching Nala, the king of the Nishadhas, at last I went to the city of the Ayodhya and presented myself to Vangasuri.

BORI CE: 03-068-003

श्रावितश्च मया वाक्यं त्वदीयं स महाजने
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि

BORI CE: 03-068-004

तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः
न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत्

MN DUTT: 02-070-003

श्रावितश्च मया वाक्यं त्वदीयं स महाजने
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि
तच्छुत्वा नाब्रवीत् किंचिदृतुपर्णो नराधिपः
न च पारिषदः कश्चिद् भाष्यमाणो मयासकृत्

M. N. Dutt: O fair-complexioned one, O best of women, I recited the very words of yours before that illustrious Rituparna. Hearing these words, which I had repeatedly uttered to them, neither king Rituparna, nor any one of his courtiers, said anything in reply.

BORI CE: 03-068-005

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः

MN DUTT: 02-070-004

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः

M. N. Dutt: When I was dismissed by the king, some person in the service of Rituparna, Bahuka by name, told me in private.

BORI CE: 03-068-006

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः
शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने

MN DUTT: 02-070-005

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने

M. N. Dutt: That Bahuka is the charioteer of that foremost of monarchs. He is also possessed of extraordinary appearance and short arms; and is skilled in driving with speed and also in cooking sweet food.

BORI CE: 03-068-007

स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत

MN DUTT: 02-070-006

स विनिःश्वस्य बहुशो रुदित्वा च पुनः पुनः
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत

M. N. Dutt: Sighing heavily and frequently and weeping incessantly, he asked about my welfare; and then addressed me with these words:

BORI CE: 03-068-008

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन

MN DUTT: 02-070-007

वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जित: स्वर्गो न संशयः

M. N. Dutt: 'Although fallen into great calamity, the chaste women guard themselves by their own efforts; and thus undoubtedly obtain heaven (heavenly blessings).

Corresponding verse not found in BORI CE

MN DUTT: 02-070-008

रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः

M. N. Dutt: Again, chaste women, even if they be forsaken by their husbands, do never become angry (with them); rather they hold their lives shielded by virtuous behaviours.

BORI CE: 03-068-009

विषमस्थेन मूढेन परिभ्रष्टसुखेन च
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति

MN DUTT: 02-070-009

विषमस्थेन मूढेन परिभ्रष्टसुखेन च
यत् सा तेन परित्यक्ता तत्र न क्रोद्भुमर्हति

M. N. Dutt: She should not be angry, forsaken as she was by a person, who himself was foolish, overtaken by distress and also destitute of all happiness.

BORI CE: 03-068-010

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति

MN DUTT: 02-070-010

प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्भुमर्हति

M. N. Dutt: It behoves the lady of unchanging youth not to be angry with a person, who was deprived to his cloth by a bird while trying for sustenance (in the forest); and also who was burning with woe.

BORI CE: 03-068-011

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति

MN DUTT: 02-070-011

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्

M. N. Dutt: Also, it behoves the lady, treated fairly or unfairly, not to be angry with her husband, seeing him in that miserable condition, in which he was deprived of both wealth and kingdom and oppressed with hunger and overwhelmed with distress.

BORI CE: 03-068-012

तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय

MN DUTT: 02-070-012

तस्य तद् वचनं श्रुत्वा त्वरितोऽहमिहागतः
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय

M. N. Dutt: Hearing these words of his, I instantly came here. Do you, therefore, inform the king all about these words, which you have heard.”

BORI CE: 03-068-013

एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत

MN DUTT: 02-070-013

एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशाम्पते
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत

M. N. Dutt: O monarch, hearing these words of Parnada, Damayanti, with her eyes filled with tears, repaired to her mother and said to her these words,

BORI CE: 03-068-014

अयमर्थो न संवेद्यो भीमे मातः कथंचन
त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम्

BORI CE: 03-068-015

यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्
तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि

MN DUTT: 02-070-014

अयमर्थो न संवेद्यो भीमे मातः कदाचन
त्वत्संनिधौ नियोक्ष्येऽहं सुदेवं द्विजसत्तमम्
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्
तथा त्वया प्रकर्तव्यं मम चेत् प्रियमिच्छसि

M. N. Dutt: "O mother, let not king Bhima, by any means, know my object. I like to employ that foremost of the Brahmanas, Sudeva, in your presence. Should you desire my welfare, do you act in such a manner that king Bhima will not come to know this purpose of mine.

BORI CE: 03-068-016

यथा चाहं समानीता सुदेवेनाशु बान्धवान्
तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम्
समानेतुं नलं मातरयोध्यां नगरीमितः

MN DUTT: 02-070-015

यथा चाहं समानीता सुदेवेनाशु बान्धवान्
तेनैव मङ्गलेनाशु सुदेवो यातु मा चिरम्
समानेतुं नलं मातरयोध्यां नगरीमितः

M. N. Dutt: Let Sudeva go at once, with the performance of the same auspicious ceremonies, by the doing of which I was brought to my relatives instantly by him. O mother, let him go hence to the city of Ayodhya in order to bring Nala here."

BORI CE: 03-068-017

विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम्
अर्चयामास वैदर्भी धनेनातीव भामिनी

MN DUTT: 02-070-016

विश्रान्तं तु ततः पश्चात् पर्णादं द्विजसत्तमम्
अर्चयामास वैदर्भाधनेनातीव भाविनी
नले चेहागते तत्र भूयो दास्यामि ते वसु

M. N. Dutt: Thereupon the beauteous lady, the daughter of the king of the Vidharbhas, worshipped, with the bestowal of immense riches, the foremost of the regenerate ones, who has now taken perfect rest. And she said to him, “O Brahmana, I will, again, give you much wealth at the arrival of Nala here.

BORI CE: 03-068-018

नले चेहागते विप्र भूयो दास्यामि ते वसु
त्वया हि मे बहु कृतं यथा नान्यः करिष्यति
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम

MN DUTT: 02-070-017

त्वया हि मे बहु कृतं यदन्यो न करिष्यति
यद् भाहं समेष्यामि शीघ्रमेव द्विजोत्तम

M. N. Dutt: O foremost of the regenerate ones, indeed you have done much for me, which none else will do; and for this reason only that I will soon regain my husband.”

BORI CE: 03-068-019

एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः
गृहानुपययौ चापि कृतार्थः स महामनाः

MN DUTT: 02-070-018

स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः
गृहानुपययौ चापि कृतार्थः सुमहामनाः

M. N. Dutt: Thus addressed by her, that high-souled Brahmana solaced Damayanti by the expression of auspicious benedictions, and then he returned home, thinking himself successful in his endeavours.

BORI CE: 03-068-020

ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर
अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता

MN DUTT: 02-070-019

ततः सुदेवमाभाष्य दमयन्ती युधिष्ठिर
अब्रवीत् संनिधौ मातुर्दुःखशोकसमन्विता

M. N. Dutt: Thereupon, O Yudhishthira, Damayanti summoned Sudeva; and overwhelmed with grief and calamity, she addressed him in the presence of her mother thus,

Corresponding verse not found in BORI CE

MN DUTT: 02-070-020

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
ऋतुपर्णं वचो ब्रूहि सम्पतन्निव कामगः

M. N. Dutt: “O Sudeva, like a bird which falls straight, do you at once depart to the city of Ayodhya and tell king Ritupara, Who dwells in it, these words:

BORI CE: 03-068-021

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्

BORI CE: 03-068-022

तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
यथा च गणितः कालः श्वोभूते स भविष्यति

MN DUTT: 02-070-020

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
ऋतुपर्णं वचो ब्रूहि सम्पतन्निव कामगः

MN DUTT: 02-070-021

आस्थास्यति पुनर्भमी दमयन्ती स्वयंवरम्
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः

MN DUTT: 02-070-022

तथा च गणितः कालः श्वोभूते स भविष्यति
यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम्

M. N. Dutt: “O Sudeva, like a bird which falls straight, do you at once depart to the city of Ayodhya and tell king Ritupara, Who dwells in it, these words: 'Damayanti, the daughter of king Bhima, will again hold the Svayamvara, to which all the kings and princes are rushing from all directions. Calculating the time, this will beheld tomorrow. So, if possible, O chastiser of foes, go at once.

BORI CE: 03-068-023

यदि संभावनीयं ते गच्छ शीघ्रमरिंदम
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति
न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा

MN DUTT: 02-070-023

सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति
न हि स ज्ञायते वीरो नलो जीवति वा न वा

M. N. Dutt: At the next sun-rise she will accept a second husband; as it is not known whether heroic Nala is still living or otherwise.'

BORI CE: 03-068-024

एवं तया यथोक्तं वै गत्वा राजानमब्रवीत्
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा

MN DUTT: 02-070-024

एवं तया यथोक्तो वै गत्वा राजानमब्रवीत्
ऋतुपर्ण महाराज सुदेवो ब्राह्मणस्तदा

M. N. Dutt: O monarch, thus addressed by her, the Brahmana, Sudeva by name, started at once. He spoke to king Rituparna what he was ordered by her to do.

Home | About | Back to Book 03 Contents | ← Chapter 67 | Chapter 69 →