Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 075

BORI CE: 03-075-001

दमयन्त्युवाच
न मामर्हसि कल्याण पापेन परिशङ्कितुम्
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप

MN DUTT: 02-076-024

दमयन्त्युवाच न मामर्हसि कल्याण दोषेण परिशङ्कितुम्
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप

M. N. Dutt: Damayanti said : O ruler of the Nishadhas, O blessed one, it behoves you not to suspect any fault in me; for I have selected you as my husband, discarding all the celestials.

BORI CE: 03-075-002

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः
वाक्यानि मम गाथाभिर्गायमाना दिशो दश

MN DUTT: 02-076-025

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः
वाक्यानि मम गाथाभिर्गायमाना दिशो दश

M. N. Dutt: With a view to bring you here, the Brahmanas had gone away in all directions, (to the ten points of the horizon) singing my words, composed in ballads.

BORI CE: 03-075-003

ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने

MN DUTT: 02-076-026

ततस्त्वां ब्राह्मणो विद्वान् पर्णादो नाम पार्थिव
अभ्यगच्छत् कोसलायामृतुपर्णनिवेशने

M. N. Dutt: At length, a learned Brahmana, known by the name of Parnada, found you out, O monarch, in the palace of Rituparna in the kingdom of Koshala.

BORI CE: 03-075-004

तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते
उपायोऽयं मया दृष्टो नैषधानयने तव

MN DUTT: 02-076-027

तेन वाक्ये कृते सम्यक् प्रतिवाक्ये तथाऽऽहते
उपायोऽयं मया दृष्टो नैषधानयने तव

M. N. Dutt: It was after hearing his words and your proper answer thereto, that I devised this project in order to receive the king of the Nishadhas back.

BORI CE: 03-075-005

त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते
समर्थो योजनशतं गन्तुमश्वैर्नराधिप

MN DUTT: 02-076-028

त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते
समर्थो योजनशतं गन्तुमश्चैवर्नराधिप

M. N. Dutt: O ruler of the earth, O'foremost of the kings, there is none else in this world, who is able to journey, with the help of steeds, a hundred yojanas in a single day.

BORI CE: 03-075-006

तथा चेमौ महीपाल भजेऽहं चरणौ तव
यथा नासत्कृतं किंचिन्मनसापि चराम्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-076-029

स्पृशेयं तेन सत्येन पादावेतौ महीपते
यथा नासत्कृतं किंचिन्मनसापि चराम्यहम्

M. N. Dutt: O lord of the earth, touching these your feet, I can truly swear that even in thought I have not committed any sort of crime.

BORI CE: 03-075-007

अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम्

MN DUTT: 02-076-030

अयं चरति लोकेऽस्मिन् भूतसाक्षी सदागतिः
एव मे मुञ्चतु प्राणान् यदि पापं चराम्यहम्

M. N. Dutt: Let the all-seeing air, that always moves about the whole world, take away my life, if I have committed any sin.

BORI CE: 03-075-008

तथा चरति तिग्मांशुः परेण भुवनं सदा
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्

MN DUTT: 02-076-031

यथा चरति तिग्मांशुः परेण भुवनं सदा
स मुञ्चतु मम प्राणान् यदि पापं चराम्यहम्

M. N. Dutt: Let the sun of bright rays, that always travels over the sky, take away, my life, if I have committed any sin.

BORI CE: 03-075-009

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्

MN DUTT: 02-076-032

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्
स मुञ्चतु मम प्राणान् यदि पापं चराम्यहम्

M. N. Dutt: Let the moon, that lives in the heart of all creatures as a witness, take away my life, if I have committed any sin.

BORI CE: 03-075-010

एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम्

MN DUTT: 02-076-033

एते देवास्त्रयः कृत्स्नं त्रैलोक्यंधारयन्ति वै
विब्रुवन्तु यथा सत्यमेतद् देवास्त्यजन्तु माम्

M. N. Dutt: Let the three gods, that preside over the whole of the three worlds, relate the whole history truly; or let them abandon me today.

BORI CE: 03-075-011

एवमुक्ते ततो वायुरन्तरिक्षादभाषत
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते

MN DUTT: 02-076-034

एवमुक्तस्तथा वायुरन्तरिक्षादभाषत
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते

M. N. Dutt: Brihadashva said : Thus spoken the wind-god addressed from above, saying, “O Nala, I tell you the truth that she had not committed any sin.

BORI CE: 03-075-012

राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्

MN DUTT: 02-076-035

राजज्छीलनिधिः स्फीतो दमयन्त्या सुरक्षितः साक्षिणो रक्षिणश्चास्या वयं त्रीन् परिवत्सरान्

M. N. Dutt: O monarch, protected by Damayanti, the honour of your family, even as the wealth, has much increased. We bear testimony to this, as we have been her protectors for the last three years.

BORI CE: 03-075-013

उपायो विहितश्चायं त्वदर्थमतुलोऽनया
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह

MN DUTT: 02-076-036

उपायो विहितश्चायं त्वदर्थमतुलोऽनया
न ह्यकोछा शतं गन्ता त्वामृतेऽन्यः पुमानिह

M. N. Dutt: This unrivalled project was planned by her for your sake: for, except you, there is no other person in this world who can clear in a single day an hundred yojanas.

BORI CE: 03-075-014

उपपन्ना त्वया भैमी त्वं च भैम्या महीपते
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया

MN DUTT: 02-076-037

उपपन्ना त्वया भैमी त्वं च भैम्या महीपते
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया

M. N. Dutt: O ruler of the earth, the daughter of king Bhima has been obtained by you; as also you have been obtained by Bhaimi. You should hold no doubt about her conduct. Be you united with your consort."

BORI CE: 03-075-015

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः

MN DUTT: 02-076-038

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः

M. N. Dutt: While the wind-god was thus speaking, there was a downfall of floral showers; as also the divine kettle-drum played and auspicious breezes began to blow.

BORI CE: 03-075-016

तदद्भुततमं दृष्ट्वा नलो राजाथ भारत
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः

MN DUTT: 02-076-039

तदद्भुतमयं दृष्ट्वा नलो राजाथ भारत
दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः

M. N. Dutt: O son of the Bharata race, seeing this greatest wonder, king Nala, the chastiser of foes, threw away all doubts regarding the character of Damayanti.

BORI CE: 03-075-017

ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम्

MN DUTT: 02-076-040

ततस्तद् वस्त्रमजरं प्रावृणोद् वसुधाधिपः
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः

M. N. Dutt: Thereupon the ruler of the earth put on a fresh garment; and, then remembering that king of serpents, assumed his original form.

BORI CE: 03-075-018

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता

MN DUTT: 02-076-041

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा
प्राक्रोशदुच्चैरालिङ्गय पुण्यश्लोकमनिन्दिता

M. N. Dutt: Beholding her husband in his original form, the faultless daughter of king Bhima embraced the righteous one and wept bitterly.

BORI CE: 03-075-019

भैमीमपि नलो राजा भ्राजमानो यथा पुरा
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत

MN DUTT: 02-076-042

भैमीमपि नलो राजा भ्राजमनो यथा पुरा
सस्वजे स्वसुतौ चापि यथावत् प्रत्यनन्दत

M. N. Dutt: King Nala, again, embraced the daughter of Bhima, who was attached to him as before; as well as he embraced his two children; and thus felt great satisfaction.

BORI CE: 03-075-020

ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना
परीता तेन दुःखेन निशश्वासायतेक्षणा

MN DUTT: 02-076-043

ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना
परीता तेन दुःखेन निशश्वासायतेक्षणा

M. N. Dutt: Thereupon the lady, of beautiful face and of large eyes, hiding her face in his bosom, became overwhelmed with grief and began to sigh heavily.

BORI CE: 03-075-021

तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता

MN DUTT: 02-076-044

तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिताम्
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः

M. N. Dutt: That foremost of men, overwhelmed as he was with grief, stood in silence for some time, while embracing that lady of blameless smiles, who herself was covered with dust.

BORI CE: 03-075-022

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप

MN DUTT: 02-076-045

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च
भीमायाकथयत् प्रीत्या वैदा जननी नृप

M. N. Dutt: O monarch, thereupon the mother of Vaidharbhi, with a glad heart, informed king Bhima all that had passed between Nala and Damayanti.

BORI CE: 03-075-023

ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम्

MN DUTT: 02-076-046

ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्

M. N. Dutt: The great king said in reply: “Tomorrow I shall see Nala with Damayanti by his side, after he shall have sanctified himself (by bath and prayers). Let him dwell in peace this day."

BORI CE: 03-075-024

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्
वने विचरितं सर्वमूषतुर्मुदितौ नृप

MN DUTT: 02-076-047

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्
वने विचरितं सर्वमूषतुर्मुदितौ नृप

M. N. Dutt: O king, thercupon the happy pair passed the night at ease, relating to each other the past events of their wanderings in the forest.

Corresponding verse not found in BORI CE

MN DUTT: 02-076-048

गृहे भीमस्य नृपतेः परस्परसुखैषिणौ
वसेतां हृष्टसंकल्पौ वैदर्भी च नलश्च ह

M. N. Dutt: Both the princess of Vidharbha and Nala began to dwell most happily in the palace of king Bhima, desirous to make each other happy.

BORI CE: 03-075-025

स चतुर्थे ततो वर्षे संगम्य सह भार्यया
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्

MN DUTT: 02-076-049

स चतुर्थे ततो वर्षे संगम्य सह भार्यया
सर्वकामैः सुसिद्धार्थो लब्धवान् परमां मुदम्

M. N. Dutt: Then in the fourth year, (after his exile) king Nala, regained his wife and had all his desires satisfied; and thus once more he enjoyed the highest pleasure.

BORI CE: 03-075-026

दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम्
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा

MN DUTT: 02-076-050

दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा

M. N. Dutt: Damayanti on the other hand, exceedingly satisfied to recover her husband, was even as the fields of half-born seedlings are highly benefited to receive a shower.

BORI CE: 03-075-027

सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा
रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन

MN DUTT: 02-076-051

सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन

M. N. Dutt: When the daughter of the king and thus egained her husband, all her weariness had disappeared, as well as all her anxieties. She herself became elated with joy and blazed forth in her native beauty like the night, that is favoured by the uninterrupted rising of the moon.

Home | About | Back to Book 03 Contents | ← Chapter 74 | Chapter 76 →