Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 076

BORI CE: 03-076-001

बृहदश्व उवाच
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्

MN DUTT: 02-077-001

बृहदश्व उवाच अथ तां व्युषितो रात्रि नलो राजा स्वलंकृतः
वैदा सहितः काले ददर्श वसुधाधिपम्

M. N. Dutt: Brihadashva said : The king Nala, having passed that night in peace, decked himself in gay ornaments; and, with Damayanti by his side, appeared before the king in due time.

BORI CE: 03-076-002

ततोऽभिवादयामास प्रयतः श्वशुरं नलः
तस्यानु दमयन्ती च ववन्दे पितरं शुभा

MN DUTT: 02-077-002

ततोऽभिवादयामास प्रयतः श्वशुरं नलः
ततोऽनु दमयन्ती च ववन्दे पितरं शुभा

M. N. Dutt: Thereupon Nala saluted his father-in-law; and, after him, blessed Damayanti also saluted her father.

BORI CE: 03-076-003

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः
नलेन सहितां तत्र दमयन्तीं पतिव्रताम्

MN DUTT: 02-077-003

तं भीमः प्रतिजग्राह पुत्रवत् परया मुदा
यथार्ह पूजयित्वा च समाश्वासयत प्रभुः
नलेन सहितां तत्र दमयन्ती पतिव्रताम्

M. N. Dutt: Illustrious Bhima received him as a son with the greatest delight; as also he offered him due respects and consoled him with his devoted wife in words suited to the occasion.

BORI CE: 03-076-004

तामर्हणां नलो राजा प्रतिगृह्य यथाविधि
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्

BORI CE: 03-076-005

ततो बभूव नगरे सुमहान्हर्षनिस्वनः
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम्

MN DUTT: 02-077-004

तामहणां नलो राजा प्रतिगृह्य यथाविधि
परिचर्यां स्वकां तस्मै यथावत् प्रत्यवेदयत्
ततो बभूव नगरे सुमहान् हर्षजः स्वनः
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम्

M. N. Dutt: King Nala, on the other hand, acknowledged the honour according to rules and offered his proper services to him (father-in-law). The citizens felt great delight to see Nala returned. Thereupon there was a great uproar of joy in the city.

BORI CE: 03-076-006

अशोभयच्च नगरं पताकाध्वजमालिनम्
सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा

BORI CE: 03-076-007

द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः
अर्चितानि च सर्वाणि देवतायतनानि च

BORI CE: 03-076-008

ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्
दमयन्त्या समायुक्तं जहृषे च नराधिपः

BORI CE: 03-076-009

तमानाय्य नलो राजा क्षमयामास पार्थिवम्
स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः

MN DUTT: 02-077-005

अशोभयच्च नगरं पताकाध्वजमालिनम्
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः

MN DUTT: 02-077-006

अर्चितानि च सर्वाणि देवतायतनानि च
ऋतुपर्णोऽपि सुश्राव बाहुकच्छद्मिनं नलम्
दमयन्त्या समायुक्तं जहषे च नराधिपः
तमानाय्य नलं राजा क्षमयामास पार्थिवम्

MN DUTT: 02-077-007

स च तं क्षमयामास हेतुभिर्बुद्धिसम्मितः
स सत्कृतो महीपालो नैषधं विस्मिताननः
उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत

M. N. Dutt: The city also was gorgeously decorated by hoisting flags, standards and floral wreaths. Moreover the streets of the town were well watered, and were decorated with the garlands of flowers and various other ornaments; as also flowers were piled at the doors of the houses. The temples of gods, too, were adorned with flowers. While all this had happened, the foremost king Rituparna became highly gratified to hear that Nala, in the guise of Bahuka, was united with Damayanti. He then called Nala, the ruler of the earth, before him; and begged his pardon. He again, intelligent as he was, asked his forgiveness for reasons more than one. Thus regarded, the ruler of the earth, Rituparna, who was excellent in speech and acquainted with the real nature of things and who had his face struck with amazement, addressed the prince of the Nishadhas, saying, “That you, by recovering the company of your consort, have obtained greatest delight.

BORI CE: 03-076-010

स सत्कृतो महीपालो नैषधं विस्मयान्वितः
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-076-011

कच्चित्तु नापराधं ते कृतवानस्मि नैषध
अज्ञातवासं वसतो मद्गृहे निषधाधिप

MN DUTT: 02-077-008

किंचित् तु नापराधं ते कृतवानस्मि नैषध
अज्ञातवासे वसतो मद्गृहे वसुधाधिप

M. N. Dutt: O prince of the Nishadh..s, O lord of the earth, perhaps I had not donc any wrong to you, while you were living in my house in disguise.

BORI CE: 03-076-012

यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित्
मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि

MN DUTT: 02-077-009

यदिवाबुद्धिपूर्वाणि यदि बुद्ध्यापि कानिचित्
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि

M. N. Dutt: If I have done any wrong to you, with or without my knowledge, pardon me for all this,”

BORI CE: 03-076-013

नल उवाच
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव

MN DUTT: 02-077-010

नल उवाच न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव

M. N. Dutt: Nala said: O monarch, you have not done me the slightest wrong. Even if you have done any, you should be pardoned in every way; for it excited no worth in me.

BORI CE: 03-076-014

पूर्वं ह्यसि सखा मेऽसि संबन्धी च नराधिप
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि

MN DUTT: 02-077-011

पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि

M. N. Dutt: O prince, formerly you had been my friend and relative; and hence that I should find enough of enjoyments in you. Indeed, I lived with you most happily with all my desires gratified.

BORI CE: 03-076-015

सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि
न तथा स्वगृहे राजन्यथा तव गृहे सदा

MN DUTT: 02-077-012

सर्वकामैः सुविहितैः सुखमसम्युषितस्त्वयि
न तथा स्वगृहे राजन् यथा तव गृहे सदा

M. N. Dutt: O king, I always lived in your house most happily, not even in my own house. This your knowledge about horses now rests with me.

BORI CE: 03-076-016

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव

MN DUTT: 02-077-013

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिवा एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः

M. N. Dutt: O monarch, if you like, I may give it to you.” Saying this, the prince of the Nishadhas made over that equestrian learning to king Rituparna.

BORI CE: 03-076-017

बृहदश्व उवाच
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-076-018

ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः
सूतमन्यमुपादाय ययौ स्वपुरमेव हि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-077-014

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
गृहीत्वा चाश्वहदयं राजन् भागासुरिर्नृपः
निषधाधिपतेश्चापि दत्त्वाक्षहृदयं नृपः
सूतमन्यमुपादाय ययौ स्वपुरमेव ह

M. N. Dutt: O king, the royal son of Vangasura accepted that horse-learning, performing all the acts, as ordained by fate. And having thus received this horse-knowledge and also having made over his skill in the game at dice to the prince of the Nishadhas, he went to his own city, appointing another charioteer in the place of Bahuka.

BORI CE: 03-076-019

ऋतुपर्णे प्रतिगते नलो राजा विशां पते
नगरे कुण्डिने कालं नातिदीर्घमिवावसत्

MN DUTT: 02-077-015

ऋतुपर्णे गते राजन् नलो राजा विशाम्पते
नगरे कुण्डिने कालं नातिदीर्घमिवावसत्

M. N. Dutt: O monarch, O lord of the earth, after Rituparna had thus gone away, prince Nala did not remain long in the city Kundina.

Home | About | Back to Book 03 Contents | ← Chapter 75 | Chapter 77 →