Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 077

BORI CE: 03-077-001

बृहदश्व उवाच
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
पुरादल्पपरीवारो जगाम निषधान्प्रति

MN DUTT: 02-078-001

बृहदश्व उवाच स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
पुरादल्पपरीवारो जगाम निषधान् प्रति

M. N. Dutt: Brihadashva said: O son of Kunti, the prince of the Nishadhas, having lived there for about a month, obtained permission of Bhima and went, with a small number of attendants, to the country of the Nishadhas.

BORI CE: 03-077-002

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः

BORI CE: 03-077-003

स कम्पयन्निव महीं त्वरमाणो महीपतिः
प्रविवेशातिसंरब्धस्तरसैव महामनाः

MN DUTT: 02-078-002

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः
स कम्पयन्निव महीं त्वरमाणो महीपतिः
प्रविवेशाथ संरब्धस्तरसैव महामनाः

M. N. Dutt: That agile and lofty-minded monarch, who was swelled with rage, entered the country of the Nishadhas speedily, with a single white car, sixteen elephants, fifty horse and six hundred infantry and thereby he trembled the whole earth.

BORI CE: 03-077-004

ततः पुष्करमासाद्य वीरसेनसुतो नलः
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम्

BORI CE: 03-077-005

दमयन्ती च यच्चान्यन्मया वसु समर्जितम्
एष वै मम संन्यासस्तव राज्यं तु पुष्कर

BORI CE: 03-077-006

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः
एकपाणेन भद्रं ते प्राणयोश्च पणावहे

MN DUTT: 02-078-003

ततः पुष्करमासाद्य वीरसेनसुतो नलः
उवाच दीव्याव पुनर्बहुवित्तं मयार्जितम्
दमयन्ती च यच्चान्यन्मम किंचन विद्यते
एष वै मम संन्यासस्तव राज्यं तु पुष्कर
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः
एकपाणेन भद्रं ते प्राणयोश्च पणावहे

M. N. Dutt: Thereupon the heroic son of Virasena, advancing towards Pushkara (his brother), expressed his intention to play at dice; because he again earned vast wealth. Nal Said, "O Pushkara, let Damayanti and everything else, that I have, by my stake; and let your kingdom be yours. Let the game at dice begin again; for this is my firm resolution. Be you happy. Let us stake all that we possess, as well as our lives.

BORI CE: 03-077-007

जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते

MN DUTT: 02-078-004

जित्वा परस्वमाहृत्य राज्यं वा यदि वा बसु
प्रतिपाणः प्रदातव्यः परमोधर्म उच्यते

M. N. Dutt: To stake back other's possessions, that is, wealth and kingdom, that are already won, is said to be the chief virtue.

BORI CE: 03-077-008

न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप

MN DUTT: 02-078-005

न चेद् वाञ्छसि त्वं युद्धद्यूतं प्रवर्तताम्
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप

M. N. Dutt: If you do not like the game at dice, do you then engage yourself in the play at weapons. Really, O king, let us have peace by fighting out a duel.

BORI CE: 03-077-009

वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा
येन तेनाप्युपायेन वृद्धानामिति शासनम्

MN DUTT: 02-078-006

वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा
येन केनाप्युपायेन वृद्धानामिति शासनम्

M. N. Dutt: The sages have laid down their authority by saying, that the ancestral kingdom should be obtained under any circumstance or by any means.

BORI CE: 03-077-010

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः

MN DUTT: 02-078-007

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर
कैतवेनाक्षवत्यां तु युद्धे वा नाम्यतांधनुः

M. N. Dutt: O Pushkara, do you choose today one of these two; that is, do you either game at dice or bend the bow in battle.

BORI CE: 03-077-011

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्

MN DUTT: 02-078-008

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निवा ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्

M. N. Dutt: Brihadashva said: Having been thus addressed by the prince of the Nishadhas, Pushkara, with the assurance of his own success, answered the king smilingly.

BORI CE: 03-077-012

दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्
दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण

MN DUTT: 02-078-009

दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्

M. N. Dutt: “O Naishadha, by good fortune you have acquired the vast wealth, in order to stake it back again. Most fortunately the adversity of Damayanti has come to an end.

BORI CE: 03-077-013

धनेनानेन वैदर्भी जितेन समलंकृता
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः

MN DUTT: 02-078-010

दिष्ट्या च ध्रियसे राजन् सदारोऽद्य महाभुज
धनेनानेन वै भैमी जितेन समलंकृता
देवनेन मम मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध

M. N. Dutt: O monarch, O mighty-armed one, that you are still living with your wife, is owing to your good luck. Indeed, the daughter of king Bhima, decked in ornaments, will attend me with all the wealth, that I will gain from you, even as the Apsaras wait upon Shakra in heaven. O prince of the Nishadhas, do I, therefore, recollect you and expect you always.

BORI CE: 03-077-014

नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-077-015

जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि

MN DUTT: 02-078-011

प्रीतिर्न भवत्यसुहृद्गणैः
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि

M. N. Dutt: To play at dicc with those that are not my relatives, gives me no pleasure. Having this day obtained the hand of Damayanti, who is most beautiful and possessed of blameless features, I shall think myself very lucky, for she is, as ever, the darling of my heart.”

BORI CE: 03-077-016

श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः

MN DUTT: 02-078-012

श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः
इयेष स शिरश्छेत्तुं खड्नेन कुपितो नलः
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः

M. N. Dutt: Having heard these expressions of that infatuated braggart, king Nala became filled with rage and desired to sever his head by the sword. King Nala smilingly, though his eyes were red with anger, addressed him, saying,

BORI CE: 03-077-017

स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-077-018

ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च
एकपाणेन भद्रं ते नलेन स पराजितः
सरत्नकोशनिचयः प्राणेन पणितोऽपि च

MN DUTT: 02-078-013

पणावः किं व्याहरसे जितो न व्याहरिष्यसि
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च
एकपाणेन वीरेण लेन स पराजितः
स रत्नकोशनिचयैः प्राणेन पणितोऽपि च

M. N. Dutt: "Let us begin the play. Why do you speak thus now? You will speak in any way you like, after you shali have defeated me at dice.” Thereupon the gambling began between Pushkara and Nala. Pushkara, who had even staked his own life, was defeated at a single throw by Nala; and thus he lost all his wealth and treasures.

BORI CE: 03-077-019

जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्

BORI CE: 03-077-020

वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः

MN DUTT: 02-078-014

जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः

M. N. Dutt: The king, having defeated Pushkara, laughingly saidto him: "This entire kingdom is now undisputedly mine. The thorns (the enemies) are all destroyed. O worst of kings, now you are not able even to have a look of Vaidharbhi. O foolish one, you are now reduced to her slave with your family.

BORI CE: 03-077-021

न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा
कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन

MN DUTT: 02-078-015

न त्वया तत् कृतं कर्म येनाहं विजितः पुरा
कलिना तत् कृतं कर्म त्वं च मूढ न बुध्यसे

M. N. Dutt: That formerly I was defeated by you, was not wrought by you. That act was done by Kali; and it was not you, that did so. O stupid one, this you do not understand.

BORI CE: 03-077-022

यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते
तथैव च मम प्रीतिस्त्वयि वीर न संशयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-078-016

नाहं परकृतं दोषं त्वय्याधास्ये कथंचन
यथासुखं वै जीव त्वं प्राणानवसृजामि ते

M. N. Dutt: I will never attribute the faults, committed by others, to you. Indeed, do you live happily. I grant you your life.

Corresponding verse not found in BORI CE

MN DUTT: 02-078-017

तथैव सर्वसम्भारं स्वमंशं वितरामि ते
तथैव च मम प्रतिस्त्वयि वीर न संशयः

M. N. Dutt: As before, I give you your portion of the whole kingdom. O hero, the amount of my love for you is doubtlessly the same as before.

BORI CE: 03-077-023

सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति
पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः

MN DUTT: 02-078-018

सौहार्द चापि मे त्वत्तो न कदाचित् प्रहास्यति
पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम्

M. N. Dutt: O Pushkara, the fraternal love, that I entertain for you, will never decrease. You are my brother. Do you live for a hundred years.

BORI CE: 03-077-024

एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः

MN DUTT: 02-078-019

एवं नल: सान्त्वयित्वा भ्रातरं सत्यविक्रमः
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः

M. N. Dutt: Having thus accosted his brother, Nala of undaunted courage embraced him repeatedly and asked him to go to his own city.

BORI CE: 03-077-025

सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः

BORI CE: 03-077-026

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव

MN DUTT: 02-078-020

सान्त्वितो नैषाधेनैवं पुष्करं प्रत्युवाच तम्
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः
कीर्तिरस्तु तवाक्षय्या जीव वर्षशतं सुखी
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव

M. N. Dutt: O king, having been thus consoled by the prince of the Nishadhas, Pushkara then, with folded hands, saluted and answered that virtuous prince, saying, “O prince, let your fame be immortal; and do you live at peace for hundred years, for you have give to me both life and shelter."

BORI CE: 03-077-027

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः
प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः

BORI CE: 03-077-028

महत्या सेनया राजन्विनीतैः परिचारकैः
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ

MN DUTT: 02-078-021

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृप
प्रययौ पुष्करो हृष्टः स्वपुरं स्वजनावृतः
महत्या सेनया साधू विनीतैः परिचारकैः
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ

M. N. Dutt: O monarch, having been thus honoured by the king (his brother, Nala). Pushkara, gratified at heart, then repaired to his own city attended by his relatives, after he has passed about a month with his brother. O foremost of men, also attended by a great force and humble servants, Pushkara went away; and he looked like the resplendent sun in appearance.

BORI CE: 03-077-029

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम्
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः

MN DUTT: 02-078-022

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्

M. N. Dutt: After having settled Pushkara and enriched and delivered him from all anxieties, the blessed prince entered his own palace, most gorgeously decorated.

Corresponding verse not found in BORI CE

MN DUTT: 02-078-023

प्रविश्य सान्वयामास पौरांश्च निषधाधिपः
पौरा जानपदाश्चापि सम्प्रहृष्टतनूरुहाः

M. N. Dutt: After having entered the palace, the prince of the Nishadhas consoled all the citizens, who, as well as the subjects from the country, again, greatly expressed their satisfaction,

Corresponding verse not found in BORI CE

MN DUTT: 02-078-024

ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः
अद्य स्म निर्वृता राजन् पुरे जनपदेऽपि च
उपासितुं पुन: प्राप्ता देवा इव शतक्रतुम्

M. N. Dutt: All the officers of government, headed by their minister, addressed him with folded hands, saying, "O king, really we are all glad today both in the city and the country, even as the gods themselves, after having obtained their chief of a hundred sacrifices for worship."

Home | About | Back to Book 03 Contents | ← Chapter 76 | Chapter 78 →