Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 078

BORI CE: 03-078-001

बृहदश्व उवाच
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे
महत्या सेनया राजा दमयन्तीमुपानयत्

MN DUTT: 02-079-001

बृहदश्व उवाच प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे
महत्या सेनया राजा दमयन्तीमुपानयत्

M. N. Dutt: Brihadashva said: When the great festivities began in the city which was full of joy, the king with a large army brought Damayanti (back to his capital).

BORI CE: 03-078-002

दमयन्तीमपि पिता सत्कृत्य परवीरहा
प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः

MN DUTT: 02-079-002

दमयन्तीमपि पिता सत्कृत्य परवीरहा
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः

M. N. Dutt: Her father, that slayer of hostile heroes Bhima of great prowess and of high soul, also having honoured her duly, sent Damayanti (tc her husband's palace).

BORI CE: 03-078-003

आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः
वर्तयामास मुदितो देवराडिव नन्दने

BORI CE: 03-078-004

तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः

MN DUTT: 02-079-003

अगतायां तु वैदर्त्यां सपुत्रायां नलो नृपः
वर्तयामास मुदितो देवराडिव नन्दने
तथा प्रकाशतां यातो जम्बुद्वीपे स राजसु
पुनः शशास तद् राज्यं प्रत्याहृत्य महायशाः

M. N. Dutt: On the arrival of the Vidharbha princess accompanied by her son and daughter, king Nala passed his days in great happiness, like the chief of the celestials in the Nandana (garden). The greatly illustrious king, having regained his kingdom and becoming famous among the kings of the Jambudvipa, began once more to rule it.

BORI CE: 03-078-005

ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्

MN DUTT: 02-079-004

ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः
तथा त्वमपि राजेन्द्र ससुहृद् यक्ष्यसेऽचिरात्

M. N. Dutt: He duly performed many sacrifices with large Dakshinas to the Brahmanas. O great king, you, too, with your relatives and friends, will soon perform many sacrifices.

BORI CE: 03-078-006

दुःखमेतादृशं प्राप्तो नलः परपुरंजयः
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ

MN DUTT: 02-079-005

दुःखमेतादृशं प्राप्तो नल: परपुरंजयः
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ

M. N. Dutt: foremost of meu, O best of the Bharata race that conqueror of the hostile cities, Nala, thus fell into great distress in consequence of his playing at dice.

BORI CE: 03-078-007

एकाकिनैव सुमहन्नलेन पृथिवीपते
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः

MN DUTT: 02-079-006

एकाकिनैव सुपहन्नलेन पृथिवीपते
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः

M. N. Dutt: O ruler of the earth, Nala alone suffered such great and terrible distress, but he regained his lost glory.

BORI CE: 03-078-008

त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्

MN DUTT: 02-079-007

त्वं पुनर्धातृसहितः कृष्णाया चैव पाण्डव
रमसेऽस्मिन् महारण्येधर्ममेवानुचिन्तयन्

M. N. Dutt: O son of Pandu, you, however, with Krishna (Draupadi) and your brothers, sport here in this great forest, with your heart fixed on virtue.

BORI CE: 03-078-009

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना

MN DUTT: 02-079-008

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना

M. N. Dutt: O king, what cause is there for your sorrow, when you are always mixing with the greatly exalted Brahmanas learned in the Vedas?

Corresponding verse not found in BORI CE

MN DUTT: 02-079-009

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्

M. N. Dutt: To recite the history of Naga Karkotaka, of Damayanti, of Nala and of the royal sage Rituparna, is destructive of evil (Kali).

BORI CE: 03-078-010

इतिहासमिमं चापि कलिनाशनमुच्यते
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते

MN DUTT: 02-079-010

इतिहासमिमं चापि कलिनाशनमच्युत
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशाम्यते

M. N. Dutt: O undeteriorating one, O ruler of men, this history, which is destructive of evil (Kali), is capable of comforting persons like you, when they hear it.

BORI CE: 03-078-011

अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा
तस्याये च व्यये चैव समाश्वसिहि मा शुचः

MN DUTT: 02-079-011

अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा
तस्योदये व्यये चापि न चिन्तयितुमर्हसि

M. N. Dutt: Considering that human exertion is always futile, you should joy or grieve at prosperity or adversity.

Corresponding verse not found in BORI CE

MN DUTT: 02-079-012

श्रुत्वेतिहासं नृपते समाश्वसिहि मा शुचः
व्यसने त्वं महाराज न विषीदितुमर्हसि

M. N. Dutt: O great king, hearing this history, be comforted. Do not grieve. You should not be aggrieved at calamity.

Corresponding verse not found in BORI CE

MN DUTT: 02-079-013

विषमावस्थिते दैवे पौरुषेऽफलतां गते
विषादयन्ति नात्मानं सत्त्वोपाश्रयिणो नराः

M. N. Dutt: Reflecting on the caprice of fate and futileness of human exertions, men of selfpossession never allow themselves to be aggrieved.

BORI CE: 03-078-012

ये चेदं कथयिष्यन्ति नलस्य चरितं महत्
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति

MN DUTT: 02-079-014

ये चेदं कथयिष्यन्ति नलस्य चरितं महत्
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान् भजिष्यति
१५

M. N. Dutt: Those who recite the great history of Nala and those who often hear it are never touched by calamity.

Corresponding verse not found in BORI CE

MN DUTT: 02-079-015

अर्थास्तस्योपपत्स्यन्तेधन्यतां च गमिष्यति
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्

M. N. Dutt: He, who hears this excellent and old history, gets all his desires fulfilled and obtains wealth and

BORI CE: 03-078-013

इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम्
अरोगः प्रीतिमांश्चैव भविष्यति न संशयः

MN DUTT: 02-079-015

अर्थास्तस्योपपत्स्यन्तेधन्यतां च गमिष्यति
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्

MN DUTT: 02-079-016

पुत्रान् पौत्रान् पशृंश्चापि लभते नृषु चावयताम्
आरोग्यप्रीतिमांश्चैव भविष्यति न संशयः

M. N. Dutt: He, who hears this excellent and old history, gets all his desires fulfilled and obtains wealth and Sons, grandsons, animals, a high position, health and joy. There is no doubt in this.

BORI CE: 03-078-014

भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव

MN DUTT: 02-079-017

भयात् त्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः
अक्षज्ञ इति तत् तेऽहं नाशयिष्यामि पार्थिव

M. N. Dutt: O king, the fear, that you entertain that some one would again summon you to play, I shall dispel.

BORI CE: 03-078-015

वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते

MN DUTT: 02-079-018

वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते

M. N. Dutt: O greatly powerful hero, O son of Kunti, I am an expert in the science of dice. I am pleased with you; learn it from me, I shall tell it to you.

BORI CE: 03-078-016

वैशंपायन उवाच
ततो हृष्टमना राजा बृहदश्वमुवाच ह
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः

MN DUTT: 02-079-019

वैशम्पायन उवाच ततो हृष्टमना राजा वृहदश्वमुवाच ह
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः

M. N. Dutt: Vaishampayana said : Thereupon with great joy the king (Yudhishthira) thus spoke to Brihadashva, “O exalted one. I desire to learn the science of dice from you."

BORI CE: 03-078-017

ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः

MN DUTT: 02-079-020

ततोऽक्षहृदयं प्रादात् पाण्डवाय महात्मने
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः

M. N. Dutt: Thereupon he taught the science to the illustrious son of Pandu. Having taught it, the great ascetic went to Asvasira to bathe.

BORI CE: 03-078-018

बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम्

BORI CE: 03-078-019

ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः

BORI CE: 03-078-020

इति पार्थो महाबाहुर्दुरापं तप आस्थितः
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति

MN DUTT: 02-079-021

बृहदश्वे गते पार्थमश्रौषीत् सव्यसाचिनम्
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम्
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतझ्यस्ततस्ततः
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः
इति पार्थो महावाहुर्दुरापं तप आस्थितः
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति

M. N. Dutt: When Brihadashva had gone away, he (Yudhishthira) heard that the son of Pritha Savyasachi (Arjuna) was engaged in severe asceticism, living on air. He heard this from the greatly intelligent Brahmanas and ascetics who came to him from various directions and from places of pilgrimage, from mountains and forests. He heard that the mighty Partha (Arjuna) was engaged in such fearful asceticism that none else, before him, had done it.

BORI CE: 03-078-021

यथा धनंजयः पार्थस्तपस्वी नियतव्रतः
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव

MN DUTT: 02-079-022

यथाधनंजयः पार्थस्तपस्वी नियतव्रतः
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव

M. N. Dutt: He heard that Dhananjaya Partha (Arjuna) engaged in asceticism, observing vows of silence and deep in meditation, appeared like the blazing deity, Dharma.

BORI CE: 03-078-022

तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्

MN DUTT: 02-079-023

तं श्रुत्वा पाण्डवो राजंस्तव्यमानं महावने
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्

M. N. Dutt: O king, having heard that his beloved brother, the son of Kunti, Yaja (Arjuna) was thus undergoing asceticism in the great forest Yudhishthira began to grieve.

BORI CE: 03-078-023

दह्यमानेन तु हृदा शरणार्थी महावने
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः

MN DUTT: 02-079-024

दह्यमानेन तु हृदा शरणार्थी महावने
ब्राह्मणान् विविधज्ञानान् पर्यपृच्छद् युधिष्ठिरः

M. N. Dutt: Thus burning in grief, Yudhishthira sought consolation in the great forest and talked with the Brahmanas learned in all Shastras.

Home | About | Back to Book 03 Contents | ← Chapter 77 | Chapter 79 →