Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 079

BORI CE: 03-079-001

जनमेजय उवाच
भगवन्काम्यकात्पार्थे गते मे प्रपितामहे
पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम्

MN DUTT: 02-080-001

जनमेजय उवाच भगवन् काम्यकात् पार्थे गते मे प्रपितामहे
पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम्

M. N. Dutt: Janamejaya said : O exalted one, when my great-grandfather, the son of Pritha (Arjuna) had gone away from the Kamyaka, what did the Pandavas do in the absence of Savyasachi (Arjuna)?

BORI CE: 03-079-002

स हि तेषां महेष्वासो गतिरासीदनीकजित्
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे

MN DUTT: 02-080-002

स हि तेषां महेष्वासो गतिरासीदनीकजित्
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे

M. N. Dutt: It appears to me that great bowman and the victor of armies (Arjuna) was their refuge, as Vishnu was that of the Adityas.

BORI CE: 03-079-003

तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना
विनाभूता वने वीराः कथमासन्पितामहाः

MN DUTT: 02-080-003

तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना
विनाभूता वने वीराः कथमासन् पितामहाः

M. N. Dutt: How did my great-grand-fathers pass their time in the forest deprived as they were of the company of that hero who was equal to Indra in prowess and who never turned his back in a field of battle?

BORI CE: 03-079-004

वैशंपायन उवाच
गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः

MN DUTT: 02-080-004

वैशम्पायन उवाच गते तु पाण्डवे तात काम्यकात् सत्यविक्रमे
बभूवुः पाण्डवेयास्ते दुःखशोकपरायणाः

M. N. Dutt: Vaishampayana said : O child, when the greatly powerful Pandava, (Arjuna) had gone away from the Kamyaka, the sons of Pandu were filled with sorrow and grief.

BORI CE: 03-079-005

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः

MN DUTT: 02-080-005

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः

M. N. Dutt: The Pandavas all became depressed and looked like pearls unstrung from a garland or like birds shorn of their wings.

BORI CE: 03-079-006

वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा
कुबेरेण यथा हीनं वनं चैत्ररथं तथा

MN DUTT: 02-080-006

वनं तु तदभूत् तेन हीनमक्लिष्टकर्मणा
कुबेरेण यथा हीनं वनं चैत्ररथं तथा

M. N. Dutt: Without the presence of that hero of spotless deeds, that forest looked like the Chaitraratha forest deprived of the presence of Kubera.

BORI CE: 03-079-007

तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा

MN DUTT: 02-080-007

तमृते ते नरव्याघ्राः पाण्डवा जनमेजय
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा

M. N. Dutt: O Janamejaya, in his absence, those foremost of men, the Pandavas, continued to live in the Kamyaka in great cheerlessness.

BORI CE: 03-079-008

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्

MN DUTT: 02-080-008

ब्राह्मणार्थे पराक्रान्ता: शुद्धैर्बाणैर्महारथाः
निघ्नन्तो भरतश्रेष्ठ मेध्यान् बहुविधान् मृगान्

M. N. Dutt: O best of the Bharata race, those powerful, great car-warriors killed with pure (nonpoisonous) arrows various kinds of sacrificial animals for the Brahmanas.

BORI CE: 03-079-009

नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः
विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन्

MN DUTT: 02-080-009

नित्यं हि पुरुषव्याघ्रा वन्याहारमरिदमाः
उपाकृत्य उपाहृत्य ब्राह्मणेभ्यो न्यवेदयन्

M. N. Dutt: Those chastisers of foes, those foremost of men daily killed wild animals and after properly sanctifying them, they offered them to the Brahmanas.

BORI CE: 03-079-010

एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः
अहृष्टमनसः सर्वे गते राजन्धनंजये

MN DUTT: 02-080-010

सर्वे संन्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः
अहृष्टमनसः सर्वे गते राजन्धनंजये

M. N. Dutt: O king, after the departure of Dhananjaya (Arjuna) thus did they live there, filled with sorrow and with cheerless heart.

BORI CE: 03-079-011

अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम्
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत्

MN DUTT: 02-080-011

विशेषतस्तु पाञ्चाली स्मरन्ती मध्यमं पतिम्
उद्विग्नं पाण्डवश्रेष्ठमिदं वचनमब्रवीत्

M. N. Dutt: Panchali (Draupadi) in particular remembered her third husband and she thus spoke to the anxious chief of the Pandavas (Yudhishthira).

BORI CE: 03-079-012

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्

MN DUTT: 02-080-012

योऽर्जुनेनार्जुनस्तुल्यो द्विवाहुबहुबाहुना
तमृते पाण्डवश्रेष्ठ वनं न प्रतिभाति मे

M. N. Dutt: Draupadi said : Arjuna with two hands, is equal to Arjuna of many hands; in the absence of that foremost of the Pandavas, this forest does not at all look charming to me.

Corresponding verse not found in BORI CE

MN DUTT: 02-080-013

शून्यामिव प्रपश्यामि तत्र तत्र महीमिमाम्
बह्लाश्चर्यमिदं चापि वनं कुसुमितदुमम्

M. N. Dutt: Wherever I cast my eyes, I see this earth as if it is empty. This forest, with its blossoming trees and with its so many wonders.

BORI CE: 03-079-013

बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्
न तथा रमणीयं मे तमृते सव्यसाचिनम्

BORI CE: 03-079-014

नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम्
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे

BORI CE: 03-079-015

यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम्

MN DUTT: 02-080-013

शून्यामिव प्रपश्यामि तत्र तत्र महीमिमाम्
बह्लाश्चर्यमिदं चापि वनं कुसुमितदुमम्

MN DUTT: 02-080-014

न तथा रमणीयं वै तमृते सव्यसाचिनम्
नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम्

MN DUTT: 02-080-015

तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे
यस्य वाधनुषो घोषः श्रूयते चाशनिस्वनः
न लभे शर्म वै राजन् स्मरन्ती सव्यसाचिनम्

M. N. Dutt: Wherever I cast my eyes, I see this earth as if it is empty. This forest, with its blossoming trees and with its so many wonders. Does not appear to me charming in the absence of Savyasachi (Arjuna). He is (in color) like a mass of blue clouds, he is in prowess like a mad elephant. In the absence of that lotus-eyed hero, the Kamyaka does not at all look charming to me. Remembering Savyasachi, the twang of whose bow sounds like the roars of thunder, I do not feel any peace of mind.

BORI CE: 03-079-016

तथा लालप्यमानां तां निशम्य परवीरहा
भीमसेनो महाराज द्रौपदीमिदमब्रवीत्

MN DUTT: 02-080-016

तथा लालप्यमानां तां निशम्य परवीरहा
भीमसेनो महाराज द्रौपदीमिदमब्रवीत्

M. N. Dutt: Vaishampayana said : O great king, hearing her thus lament, that slayer of hostile heroes Bhimasena, thus spoke to Draupadi.

BORI CE: 03-079-017

मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे
तन्मे प्रीणाति हृदयममृतप्राशनोपमम्

MN DUTT: 02-080-017

भीम उवाच मनःप्रीतिकरं भद्रे यद् ब्रवीषि सुमध्यमे
तन्मे प्रीणाति हृदयममृतप्राशनोपमम्

M. N. Dutt: Bhima said: O blessed lady, O beauty of slender waist the pleasing words you say are as delightful to my mind, as the drinking of ambrosia.

BORI CE: 03-079-018

यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ

BORI CE: 03-079-019

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ
तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम्

MN DUTT: 02-080-018

यस्य दी? समौ पीनौ भुजौ परिघसंनिभौ
मौर्वीकृतकिणौ वृत्तौ खङ्गायुधधनुर्धरौ
निष्काइदकृतापीडौ पञ्चशीर्षाविवोरगौ
तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम्

M. N. Dutt: (Without him), whose arms are long, symmetrical, stout and mace-like, which are round and marked with the scars of the bowstrings, which are ground with the bow, the sword and the other weapons, encircled with golden bracelets, like two five-headed snakes, without that foremost of men, the sky seems to have lost the sun.

BORI CE: 03-079-020

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा
सुराणामपि यत्तानां पृतनासु न बिभ्यति

MN DUTT: 02-080-019

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा
सुराणामपि मत्तानां पृतनासुन बिभ्यति

M. N. Dutt: (Without him), relying on which mightyarmed hero the Panchalas and the Kurus do not fear even the various powerful celestials.

BORI CE: 03-079-021

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्

MN DUTT: 02-080-020

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान् प्राप्तां च मेदिनीम्

M. N. Dutt: Relying on the prowess of the arms of which illustrious here, we all consider our enemies vanquished and the earth (already) acquired.

BORI CE: 03-079-022

तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-080-021

तमृते फाल्गुनं वीरं न लभे काम्यकेधृतिम्
पश्यामि च दिशः सर्वास्तिमिरेणावृता इव
ततोऽब्रवीत् साश्रुकण्ठो नकुलः पाण्डुनन्दनः

M. N. Dutt: Without that heroic Falguni (Arjuna), I do not get peace of mind in the Kamyaka. I behold all directions as empty and covered with darkness. Wherever I cast my eyes, I see the earth as if she is empty. Thereupon the son of Pandu, Nakula, thus spoke with his voice choked with tears.

Corresponding verse not found in BORI CE

MN DUTT: 02-080-022

नकुल उवाच यस्मिन् दिव्यानि कर्माणि कथयन्ति रणाजिरे
देवा अपि युधां श्रेष्ठं तमृते का रतिर्वने

M. N. Dutt: Nakula said: (Without him) whose excellent deeds in battle are talked about even by the gods, without that best of warriors, what pleasure can be here in this forest?

BORI CE: 03-079-023

नकुल उवाच
य उदीचीं दिशं गत्वा जित्वा युधि महाबलान्
गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः

MN DUTT: 02-080-023

उदीची यो दिशं गत्वा जित्वा युधि महाबलान्
गन्धर्वमुख्याञ्छतशो हयाँल्लेभे महाद्युतिः

M. N. Dutt: (Without him) who, going to the northern regions, conquered in battle hundreds of greatly powerful Gandharva chiefs and obtained greatly effulgent horses.

BORI CE: 03-079-024

राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ

MN DUTT: 02-080-024

राज्ञे तित्तिरिकल्माषाञ्छ्रीमतोऽनिलरंहसः
प्रादाद् भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ

M. N. Dutt: Of the Tittiri and Kalamasha species, all possessing the speed of the wind, which were all presented by him to his brother out of the love he bore for him at the great Rajasuya sacrifice.

BORI CE: 03-079-025

तमृते भीमधन्वानं भीमादवरजं वने
कामये काम्यके वासं नेदानीममरोपमम्

MN DUTT: 02-080-025

तमृते भीमधन्वानं भीमादवरजं वने
कामये काम्यके वासं नेदानीममरोपमम्

M. N. Dutt: Without that great bowman, the younger brother of Bhima, without that celestials-like hero, I do not any longer desire to dwell in this Kamyaka.

BORI CE: 03-079-026

सहदेव उवाच
यो धनानि च कन्याश्च युधि जित्वा महारथान्
आजहार पुरा राज्ञे राजसूये महाक्रतौ

BORI CE: 03-079-027

यः समेतान्मृधे जित्वा यादवानमितद्युतिः
सुभद्रामाजहारैको वासुदेवस्य संमते

BORI CE: 03-079-028

तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने
हृदयं मे महाराज न शाम्यति कदाचन

BORI CE: 03-079-029

वनादस्माद्विवासं तु रोचयेऽहमरिंदम
न हि नस्तमृते वीरं रमणीयमिदं वनम्

MN DUTT: 02-080-026

सहदेव उवाच योधनानि च कन्याश्च युधि जित्वा महारथः
आजहार पुरा राजे राजसूये महाक्रतौ
यः समेतान् मृधे जित्वा यादवानमितद्युतिः
सुभद्रामाजहारैको वासुदेवस्य सम्मते
तस्य जिष्णोतसीं दृष्ट्वा शून्यामिव निवेशने
हृदयं मे महाराज न शाम्यति कदाचन
वनादस्माद् विवासं तु रोचयेऽहमरिंदम्
न हि नस्तमृते वीरं रमणीयमिदं वनम्

M. N. Dutt: Sahadeva said: O king, O descendant of Bharata, seeing his bed of grass empty in our hermitage without that Jishnu, who, having vanquished powerful warriors in battle, won wealth and virgins and brought them to the king at the time of the great sacrifice, without that immeasurably effulgent hero who having vanquished singlehanded all the Yadavas took possession of Subhadra with the consent of Vasudeva (Krishna), who having invaded the kingdom of the illustrious Drupada, gave to the preceptor Drona his tuition-fee by securing for him half of Drupada's kingdom, my mind by no means gets any consolation. O chastiser of foes, to go away from this forest to some other forest is what I would prefer, for in the absence of that hero this forest can by no means be delightful.

Home | About | Back to Book 03 Contents | ← Chapter 78 | Chapter 80 →