Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 080

BORI CE: 03-080-001

वैशंपायन उवाच
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-081-001

वैशम्पायन उवाच धनंजयोत्सुकानां तु भ्रातृणां कृष्णया सह
श्रुत्वा वाक्यानि विमनाधर्मराजोऽप्यजायत्

M. N. Dutt: Vaishampayana said : Having heard these words of his brothers and Krishna (Draupadi) who were all anxious for Dhananjaya, Dharmaraja became absentminded.

BORI CE: 03-080-002

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्

MN DUTT: 02-081-002

अथापश्यन्महात्मानं देवर्षि तत्र नारदम्
दीप्यमानं श्रिया ब्राह्मया हुतार्चिषमिवानलम्

M. N. Dutt: (At that time) he saw (before him) .ne celestials Rishi Narada, blazing with Brahma effulgence and resembling a fire flaming up for the sacrifice.

Corresponding verse not found in BORI CE

MN DUTT: 02-081-003

तमागतमभिप्रेक्ष्य भ्रातृभिः सहधर्मराट्
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने

M. N. Dutt: Seeing him arrived, Dharmaraja (Yudhishthira) with his brothers and stoop up and duly worshipped the illustrious one.

BORI CE: 03-080-003

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः

MN DUTT: 02-081-004

स तैः परिवृतः श्रीमान् भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः

M. N. Dutt: Endued with blazing effulgence the handsome chief of the Kurus, surrounded by his brothers, shone like Shatakratu (Indra) surrounded by the celestials.

BORI CE: 03-080-004

यथा च वेदान्सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा

MN DUTT: 02-081-005

यथा च वेदान् सावित्री याज्ञसेनी तथा पतीन्
न जहौधर्मतः पार्थान् मेरुमर्कप्रभा यथा

M. N. Dutt: In obedience to the dictates of Dharma Yajnaseni (Draupadi) did not abandon the sons of Pritha and is adhered to her husband, as to Savitri to the Vedas or the rays of the sun to the Meru (mountain).

BORI CE: 03-080-005

प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ

MN DUTT: 02-081-006

प्रतिगृह्य च तां पूजां नारदो भगवानृषिः
आश्वासयद् धर्मसुतं युक्तरूपमिवानघ

M. N. Dutt: O sinless one, having received their worship, the exalted Rishi Narada comforted the son of Dharma (Yudhishthira) in proper words.

BORI CE: 03-080-006

उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते

MN DUTT: 02-081-007

उवाच च महात्मानंधर्मराज युधिष्ठिरम्
ब्रूहिधर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते

M. N. Dutt: He thus spoke the high-souled Dharmaraja Yudhishthira, “O foremost of virtuous men, tell me what you seek and what I can give you."

BORI CE: 03-080-007

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम्

MN DUTT: 02-081-008

अथधर्मसुता राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्भूत्वा नारदं देवसम्मितम्

M. N. Dutt: Then the son of , the king (Yudhishthira), bowing (to the Rishi) with his brothers, thus spoke with joined hands to Narada, the revered of the celestials.

BORI CE: 03-080-008

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत

MN DUTT: 02-081-009

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात् तव सुव्रत

M. N. Dutt: Yudhishthira said: O highly exalted one, O worshipped of all the worlds, O Rishi of excellent vows, when you are pleased with me, I consider that all my wishes are gratificd through your grace.

BORI CE: 03-080-009

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि

MN DUTT: 02-081-010

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ तत्त्वतश्छेत्तुमर्हसि

M. N. Dutt: O sinless one, O foremost of Rishis, I and my brothers deserve (to receive) your favours. You ought to dispel my doubt.

BORI CE: 03-080-010

प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि

MN DUTT: 02-081-011

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कात्स्येन तद्भवान् वक्तुमर्हति

M. N. Dutt: You should tell me in detail what merit is obtained by him who travels over the world with the desire of seeing the Tirthas and sacred shrines.

BORI CE: 03-080-011

नारद उवाच
शृणु राजन्नवहितो यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्

MN DUTT: 02-081-012

नारद उवाच शृणु राजन्नवहितो यथा भीष्मेणधीमता
पुलस्त्यस्य सकाशाद् वै सर्वमेतदुपश्रुतम्

M. N. Dutt: Narada said: O king, hear with attention what was heard by the intelligent Bhishma from Paulastya. Hear all that in detail.

BORI CE: 03-080-012

पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा

BORI CE: 03-080-013

शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते

MN DUTT: 02-081-013

पुरा भागीरथीतीरे भीष्मोधर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह
शुभे देशे तथा राजन् पुण्ये देवर्षिसेविते
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते

M. N. Dutt: Formerly that foremost of virtuous men Bhishma, when observing the Pitrya vow, lived on the banks of the Bhagirathi with the Rishis. O king, O highly exalted one, it was a delightful and sacred region, situated on the source of the Ganges and frequented by the celestials and the Gandharvas.

BORI CE: 03-080-014

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा

MN DUTT: 02-081-014

स पितॄस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा

M. N. Dutt: That greatly effulgent hero (Bhishma) gratified the Pitris, the celestials and the Rishis with offering oblations to them according to the rites ordained in the Shastras.

BORI CE: 03-080-015

कस्यचित्त्वथ कालस्य जपन्नेव महातपाः
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्

MN DUTT: 02-081-015

कस्यचित् त्वथ कालस्य जपन्नेव महायशाः
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमाम्

M. N. Dutt: One day when the greatly illustrious one was thus engaged (in observing his vow), he saw that foremost of Rishis, Pulastya of wonderful appearance.

BORI CE: 03-080-016

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ

MN DUTT: 02-081-016

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ

M. N. Dutt: Seeing that austere ascetic, as if blazing with prosperity, he became exceedingly glad and was filled with great wonder.

BORI CE: 03-080-017

उपस्थितं महाराज पूजयामास भारत
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा

MN DUTT: 02-081-017

उपस्थितं महाभागं पूजयामास भारता भीष्मोधर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा

M. N. Dutt: O descendant of Bharata, then that foremost of virtuous men, Bhishma, worshipped according to the rites of the ordinance that highly exalted Rishi who had already arrived.

BORI CE: 03-080-018

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे

MN DUTT: 02-081-018

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नाम संकीर्तयामास तस्मिन् ब्रह्मर्षिसत्तमे

M. N. Dutt: Purifying himself and making his mind exceedingly attentive and also taking the Arghya on his head, he loudly uttered his name near that foremost of Rishis.

BORI CE: 03-080-019

भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः

MN DUTT: 02-081-019

भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः

M. N. Dutt: "O Rishi of excellent vows, be blessed; I am Bhishma, your servant. At the very sight of yours I am cleansed of all my sins."

BORI CE: 03-080-020

एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर

MN DUTT: 02-081-020

एवमुक्त्वा महाराज भीष्मोधर्मभृतां परः
वाग्यतः प्राञ्जलिर्भूत्वा तृष्णीमासीद् युधिष्ठिर

M. N. Dutt: O great king, O Yudhishthira, having said this, that foremost of virtuous men, Bhishma restraining his speech, stood (before the Rishi) in silence and with joined hands.

BORI CE: 03-080-021

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत्

MN DUTT: 02-081-021

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठ मुनिः प्रीतमनाभवत्

M. N. Dutt: Seeing that foremost of the Kuru race, Bhishma, rendered emaciated by the observance of vows and the study of the Vedas, the Rishi became exceedingly pleased.

BORI CE: 03-080-022

पुलस्त्य उवाच
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः

MN DUTT: 02-082-001

पुलस्त्य उवाच अनेन तवधर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोऽस्मि तव सुव्रत

M. N. Dutt: Pulastya said: O hero of excellent vows, learned in the precepts of virtue, O greatly exalted one, I am much pleased with your humility, self-control and truth.

BORI CE: 03-080-023

यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि

MN DUTT: 02-082-002

यस्येदृशस्तेधर्मोऽयं पितृभक्त्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि

M. N. Dutt: O sinless one, O son, it is for the virtue which you have acquired from your great regard and respect for your forefathers that you have been able to see me and that I have been so pleased with you.

BORI CE: 03-080-024

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ

MN DUTT: 02-082-003

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद् वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ

M. N. Dutt: O Bhishma, my eyes can penetrate into everything. Tell me what I can do for you. O foremost of the Kuru race, O sinless one, I shall grant you whatever you will ask from me.

BORI CE: 03-080-025

भीष्म उवाच
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम्

MN DUTT: 02-082-004

भीष्म उवाच प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमेतावता मन्ये यदहं दृष्टवान् प्रभुम्

M. N. Dutt: Bhishma said: O greatly exalted one, () worshipped of all the world, when you are pleased with me and when I have got a sight of you. I consider myself crowned with success.

BORI CE: 03-080-026

यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि

MN DUTT: 02-082-005

यदि त्वहमनुग्राह्यस्तवधर्मभृतां वर
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि

M. N. Dutt: O foremost of all virtuous men, if I have deserved your favour, you will kindly dispel my doubts; I shall describe them to you.

BORI CE: 03-080-027

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया

MN DUTT: 02-082-006

अस्ति मे हृदये कश्चित् तीर्थेभ्योधर्मसंशयः
तमहं श्रोतुमिच्छामि तद् भवान् वक्तुमर्हति

M. N. Dutt: O exalted one, I have some religious doubts regarding Tirthas. I desire to hear you. Tell me separately of (each) in detail.

BORI CE: 03-080-028

प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन

MN DUTT: 02-082-007

प्रदक्षिणां यः पृथिवीं करोत्यमरसंनिभ
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि सुनिश्चितम्

M. N. Dutt: O celestials-like one, O Brahmana Rishi, what virtue is derived by him who travels over the earth, (seeing sacred places)? Tell me this with certainty.

BORI CE: 03-080-029

पुलस्त्य उवाच
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्

MN DUTT: 02-082-008

पुलस्त्य उवाच हन्त ते कथयिष्यामि यदृषीणां परायणम्
तदेकाग्रमनाः पुत्र शृणु तीर्थेषु यत् फलम्

M. N. Dutt: Pulastya said: O son, listen to me with an attentive mind. I shall tell you the virtues which are derived in Tirthas that are the refuge of the Rishis.

BORI CE: 03-080-030

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते

MN DUTT: 02-082-009

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते

M. N. Dutt: He, whose hands, feet, mind, learning, asceticism and deeds are under proper control, enjoys the fruits of Tirthas.

BORI CE: 03-080-031

प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते

MN DUTT: 02-082-010

प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित्
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते

M. N. Dutt: He, who has ceased to accept gifts, who is contented with little and who is free from pride, enjoys the fruits of Tirthas.

BORI CE: 03-080-032

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते

MN DUTT: 02-082-011

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते

M. N. Dutt: He who is free from sins, who acts without desire, who eats light food, who has conquered his passions and who is free from all sins, enjoys the fruits of Tirthas.

BORI CE: 03-080-033

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते

MN DUTT: 02-082-012

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते

M. N. Dutt: O king of kings, he who is free from anger, who is truthful, who is firm in his vows and who considers all creatures as his own self, enjoys the fruits of Tirthas.

BORI CE: 03-080-034

ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः

MN DUTT: 02-082-013

ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम्
फलं चैव यथातथ्यं प्रेत्य चेह च सर्वशः

M. N. Dutt: The Rishis have told in due order the sacrifices and also their fruits to be obtained here (in this birth) and hereafter (in the next birth).

BORI CE: 03-080-035

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासंभारविस्तराः

MN DUTT: 02-082-014

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासम्भारविस्तराः

M. N. Dutt: O ruler of earth, the poor cannot perform these sacrifices, for the sacrifices require many materials and various things in large quantities.

BORI CE: 03-080-036

प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः

MN DUTT: 02-082-015

प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
नार्थन्यूनै वगणैरेकात्मभिरसाधनैः

M. N. Dutt: These (sacrifices) therefore be performed by the kings and also by the men of wealth and affluence. They cannot be performed by men without wealth and without friends and by men destitute of means and destitute of friends.

BORI CE: 03-080-037

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर

MN DUTT: 02-082-016

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तुं निबोध युधां वर

M. N. Dutt: O ruler of men, best of warriors, I shall now tell you about that which can be performed by the poor and the fruits of which are equal to those sacred ones of sacrifices.

BORI CE: 03-080-038

ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते

MN DUTT: 02-082-017

ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते

M. N. Dutt: foremost of the Bharata race, visiting Tirthas, which are sacred and which are a great mystery of the Rishis, is even superior to the sacrifices. can

BORI CE: 03-080-039

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते

MN DUTT: 02-082-018

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते

M. N. Dutt: He is called poor who, having gone to a Tirtha, does not fast for three nights and who does not give away gold and kine (in charity).

BORI CE: 03-080-040

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्

MN DUTT: 02-082-019

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत् फलमवाप्नोति तीर्थाभिगमनेन यत्

M. N. Dutt: One does not acquire so much virtue in Agnihotra and other sacrifices full of large Dakshinas, as he acquires by visiting a Tirtha.

BORI CE: 03-080-041

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महाभागः समाविशेत्

MN DUTT: 02-082-020

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महाभागः समाविशेत्

M. N. Dutt: There is in the world of men that Tirtha of the god of gods which is celebrated all over the three worlds and which is known by the name of Pushkara. One (who goes there) becomes equal to that greatly exalted deity (the god of gods).

BORI CE: 03-080-042

दश कोटिसहस्राणि तीर्थानां वै महीपते
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन

MN DUTT: 02-082-021

दशकोटिसहस्राणि तीर्थानां वै महामते
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन

M. N. Dutt: O high-ininded one, O descendant of Kuru, at the three Sandhyas, there are always present hundred thousand millions of Tirthas in Pushkara.

BORI CE: 03-080-043

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो

MN DUTT: 02-082-022

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो

M. N. Dutt: O lord, the Adityas, the Vasus, the Rudras, the Sadhyas, the Maruts, the Gandharvas and the Apsaras are always present there.

BORI CE: 03-080-044

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महतान्विताः

MN DUTT: 02-082-023

यत्र देवास्तपस्तत्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महतान्विताः

M. N. Dutt: O great king, it was there that the Devas, the Danavas and the Brahmarshi, after performing their ascetic devotions, acquired great virtues and final divinity.

BORI CE: 03-080-045

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते

MN DUTT: 02-082-024

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते

M. N. Dutt: The sins of the intelligent man are all cleansed, even if he mentally thinks of Pushkara. He is adored even in heaven.

BORI CE: 03-080-046

तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसंमतः

MN DUTT: 02-082-025

तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः
उवास परमप्रीतो भगवान् कमलासनः

M. N. Dutt: O great king, the lotus-seated, illustrious Grand-Sire always dwells in great pleasure in this Tirtha.

BORI CE: 03-080-047

पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः

MN DUTT: 02-082-026

पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा
सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः

M. N. Dutt: O greatly exalted one, is war formerly in Pushkara, that the celestials with the Rishis, having acquired great virtue, finally obtained the highest success.

BORI CE: 03-080-048

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः

MN DUTT: 02-082-027

तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः
अश्वमेधाद् दशगुणं फलं प्राहुर्मनीषिणः

M. N. Dutt: The wise men say that those that bathe in it in honour of the Pitris and the celestials obtain ten times the fruits of the Ashvamedha sacrifice.

BORI CE: 03-080-049

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते

MN DUTT: 02-082-028

अप्येकं भोजयेद् विप्रं पुष्करारण्यमाश्रितः
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते

M. N. Dutt: O Bhishma, he, who, going to the forest of Pushkara, feeds but only one Brahmana, becomes by his that act happy here and hereafter.

BORI CE: 03-080-050

शाकमूलफलैर्वापि येन वर्तयते स्वयम्
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः

MN DUTT: 02-082-029

शाकैर्मूलैः फलैर्वापि येन वर्तयते स्वयम्
तद् वै दद्याद् ब्राह्मणाय श्रद्धावाननसूयकः

M. N. Dutt: He, who supports himself on vegetables, roots and fruits, may very well offer such food to the Brahmanas with due regard and without any disrespect.

BORI CE: 03-080-051

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः

MN DUTT: 02-082-030

तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम
न वै योनौ प्रजायन्ते सघतास्तीर्थे महात्मनः

M. N. Dutt: O foremost of kings, the wise men obtain by it the fruits of the Ashvamedha sacrifice. Among the Brahmanas, Kshatriyas, Vaisyas and Sudras, those that are high-souled are freed from the bondage of rebirth, if they bathe in it.

BORI CE: 03-080-052

कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम्
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-031

कार्तिकी तु विशेषेण योऽभिगच्छति पुष्करम्
प्राप्नुयात् स नरो लोकान् ब्रह्मणः सदनेऽक्षयान्

M. N. Dutt: Especially he who goes to Pushkara in the full-moon on the (month) of Kartikeya, that man, obtains everlasting regions in the abode of Brahma.

BORI CE: 03-080-053

सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान्

MN DUTT: 02-082-032

सायं प्रातः स्मरेद् यस्तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत

M. N. Dutt: O descendant of Bharata, he who thinks of Pushkara, morning and evening with joined hands, practically bathes in all the Tirthas.

BORI CE: 03-080-054

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति

MN DUTT: 02-082-033

जन्मप्रभृति यत् पापं स्त्रिया वा पुरुषेण वा
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति

M. N. Dutt: Whatever sins a man or a woman commits from his and her birth, are all destroyed at the very moment he or she bathes in Pushkara.

BORI CE: 03-080-055

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते

MN DUTT: 02-082-034

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते

M. N. Dutt: O king, as the slayer of Madhu is the origin of all the celestials, so is, Pushkara called the origin of all the Tirthas.

BORI CE: 03-080-056

उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति

MN DUTT: 02-082-035

उष्ट्वा द्वादश वर्षाणि पुष्करे नियतः शुचिः
क्रतून् सर्वानवाप्नोति ब्रह्मलोकं स गच्छति

M. N. Dutt: He who lives at Pushkara for twelve years in purity. Acquires all the merits of performing sacrifices and goes to the region of Brahma.

BORI CE: 03-080-057

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत्

MN DUTT: 02-082-036

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्तिकी वा वसेदेकां पुष्करे सममेव तत्

M. N. Dutt: He who performs the sacred Agnihotra for one hundred years acquires the same mcrit as he who lives only one month of Kartikeya in Pushkara.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-037

त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्

M. N. Dutt: There are three white hills and three springs (in Pushkara). We do not know why they are known by the name of Pushkara from the remotest time.

BORI CE: 03-080-058

दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्

MN DUTT: 02-082-038

दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्

M. N. Dutt: It is very difficult to go to Pushkara; it is very difficult to undergo asceticism Pushkara; it is very difficult to give away in charity at Pushkara.

BORI CE: 03-080-059

उष्य द्वादशरात्रं तु नियतो नियताशनः
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत्

MN DUTT: 02-082-039

उष्य द्वादशरात्रं तु नियतो नियताशन:
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत्

M. N. Dutt: Having lived for twelve nights at Pushkara with regulated diet and regulated food and having walked round it, one goes to Jambu marga. at

BORI CE: 03-080-060

जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति

MN DUTT: 02-082-040

जम्बूमार्ग समाविश्य देवर्षिपितृसेवितम्
अश्वमेधमवाप्नोति सर्वकामसमन्वितः

M. N. Dutt: He who goes to the Jambu marga which is frequented by the celestials Rishis and the Pitris, obtains the fruits of a horse-sacrifice and fulfillment of all his wishes.

BORI CE: 03-080-061

तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्

MN DUTT: 02-082-041

तत्रोष्य रजनी: पञ्च पूतात्मा जायते नरः
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्

M. N. Dutt: He who lives there for five nights has his soul cleansed of all sins. He does not meet with any distress; he obtains the highest success.

BORI CE: 03-080-062

जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम्
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते

MN DUTT: 02-082-042

जम्बूमार्गादुपावृत्य गच्छेत् तन्दुलिकाश्रमम्
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति

M. N. Dutt: O great king, leaving Jambu marga one goes to the Tandulikasrama. He who goes there never meets with any disaster, but goes to the region of Brahma.

BORI CE: 03-080-063

अगस्त्यसर आसाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्

MN DUTT: 02-082-043

आगस्त्यं सर आसाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नाग्निष्टोमफलं लभेत्

M. N. Dutt: O king, he who goes to Agastya's lake and engages himself in the worship of the Pitris and the celestials, fasting there for three nights, obtains the fruits of performing Agnishtoma.

BORI CE: 03-080-064

शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम्
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम्

MN DUTT: 02-082-044

शाकवृत्तिः फलैर्वापि कौमारं विन्दते परम्
कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकपूजितम्

M. N. Dutt: He who (going there) lives on vegetables or fruits acquires the state of Kumara. One should then go to the hermitage of Kansa, worshipped by the whole world.

BORI CE: 03-080-065

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते

MN DUTT: 02-082-045

धर्मारण्यं हि तत् पुण्यमाद्यं च भरतर्षभ
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते

M. N. Dutt: O best of the Bharata race, it was a sacred and holy forest from the remotest time. As soon as one enters it, he is cleansed of all his sins.

BORI CE: 03-080-066

अर्चयित्वा पितॄन्देवान्नियतो नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते

MN DUTT: 02-082-046

अर्चयित्वा पितॄन् देवान् नियतो नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते

M. N. Dutt: He, who with regulated diet and vows worships here the Pitris and the celestials, obtains the fruits of performing sacrifices and fulfillment of all his wishes.

BORI CE: 03-080-067

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै

MN DUTT: 02-082-047

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै

M. N. Dutt: Having walked round it, one should go where Yayati fell. This gives that man fruits, obtained by the performance of a horsesacrifice.

BORI CE: 03-080-068

महाकालं ततो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्

MN DUTT: 02-082-048

महाकालं ततो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्

M. N. Dutt: One should then go to Mahakala with regulated diet and vows. Having bathed in the Kati Tirtha he obtains the fruit of a horsesacrifice.

BORI CE: 03-080-069

ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्

MN DUTT: 02-082-049

ततो गच्छेत्धर्मज्ञः स्थाणोस्तीर्थमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्

M. N. Dutt: The virtuous man then should go to the Tirtha of Sthanu, the husband of Uma, which is known all over the three worlds by the name of Bhadravata.

BORI CE: 03-080-070

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्

MN DUTT: 02-082-050

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यं च विन्दति
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः

M. N. Dutt: Going there he beholds Ishana and obtains the fruit of (giving away) one thousand kine. Through the grace of Mahadeva (Shiva), he obtains the state of Ganapatya. That foremost of man becomes blessed with prosperity, peace and highest grace.

BORI CE: 03-080-071

नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्

MN DUTT: 02-082-051

नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन् देवानग्निष्टोमफलं लभेत्

M. N. Dutt: Going to the river Narmada which is celebrated all over the three worlds, he obtains the fruit of Agnishtoma by offering oblations to the Pitris and the celestials.

BORI CE: 03-080-072

दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति

MN DUTT: 02-082-052

दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति

M. N. Dutt: Going to the southern sea, he who practices Brahmacharya and conquers his passions obtains the fruit of Agnishtoma and ascends to heaven.

BORI CE: 03-080-073

चर्मण्वतीं समासाद्य नियतो नियताशनः
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्

MN DUTT: 02-082-053

चर्मण्वतीं समासाद्य नियतो नियताशनः
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत्

M. N. Dutt: Going to Charmanvati with regulated diet and vows, he obtains at the command of Rantideva the fruit of Agnishtoma sacrifice.

BORI CE: 03-080-074

ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम्
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर

MN DUTT: 02-082-054

ततो गच्छेतधर्मज्ञ हिमवत्सुतमर्बुदम्
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद् युधिष्ठिर

M. N. Dutt: O virtuous king, O Yudhishthira, he should then go to the son of Himavata, named Arvuda, where there is a hole through the earth from ancient days.

BORI CE: 03-080-075

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्

MN DUTT: 02-082-055

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्

M. N. Dutt: There is the hermitage of Vasishtha, celebrated over the three worlds. He who lives there only for one night obtains the merit of giving away one thousand kine.

BORI CE: 03-080-076

पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः
कपिलानां नरव्याघ्र शतस्य फलमश्नुते

MN DUTT: 02-082-056

पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः
कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते

M. N. Dutt: O ruler of men, O foremost of men, he who leading the life of a Brahmachari bathes in the Pinga Tirtha obtains the merit of giving away one hundred Kapila kine.

BORI CE: 03-080-077

ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्
यत्र संनिहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः

MN DUTT: 02-082-057

ततो गच्छेत राजेन्द्र प्रभासं तीर्थमुत्तमम्
तत्र संनिहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः

M. N. Dutt: O King of kings, thence one should go to that excellent Tirtha called Pravasha; Hutashana (Agni) himself is always present there. O hero, he is the mouth of the celestials and has wind for his chariot.

BORI CE: 03-080-078

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः

MN DUTT: 02-082-058

तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः

M. N. Dutt: If a man bathes in this Tirtha with subdued mind, he becomes pure. That man obtains the fruits of performing Agnishtoma and Atiratha sacrifices.

BORI CE: 03-080-079

ततो गत्वा सरस्वत्याः सागरस्य च संगमे
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ

MN DUTT: 02-082-059

ततो गत्वा सरस्वत्याः सागरस्य च संगमे
गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति
प्रभया दीप्यते नित्यमग्निवद् भरतर्षभ

M. N. Dutt: One should then go to the place where river Sarasvati mixes with the ocean. He who goes there obtains the fruit giving away one thousand kine and acquires also heaven. O best of the Bharata race, he always blazes like the fire.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-060

तीर्थ सलिलराजस्य स्नात्वा प्रयतमानसः
त्रिरात्रमुषित: स्नातस्तर्पयेत् पितृदेवताः

M. N. Dutt: He who bathes in the Tirtha of the chief of water with subdued mind and lives there three nights and offers oblations to the Pitris and the celestials.

BORI CE: 03-080-080

त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
प्रभासते यथा सोमो अश्वमेधं च विन्दति

BORI CE: 03-080-081

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर

MN DUTT: 02-082-060

तीर्थ सलिलराजस्य स्नात्वा प्रयतमानसः
त्रिरात्रमुषित: स्नातस्तर्पयेत् पितृदेवताः

MN DUTT: 02-082-061

प्रभासते यथा सोमः सोऽश्वमेधं च विन्दति
वरदानं ततो गच्छेत् तीर्थं भरतसत्तम

MN DUTT: 02-082-062

विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्

M. N. Dutt: He who bathes in the Tirtha of the chief of water with subdued mind and lives there three nights and offers oblations to the Pitris and the celestials. Blazes forth like the Moon and obtains the fruits of Ashvamedha sacrifice. O best of the Bharata race, one should then go to the Tirtha named Vasudeva, Where Durvasha bestowed a boon on Vishnu. The man who bathes in Vardana obtains the fruits of giving away one thousand kine.

BORI CE: 03-080-082

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्

MN DUTT: 02-082-063

ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम्

M. N. Dutt: Then one should go to Daravati with regulated diet and vows. The man who bathes in the Pindaraka obtains (the merit of giving away) much gold.

BORI CE: 03-080-083

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम

MN DUTT: 02-082-064

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम्

M. N. Dutt: O greatly exalted one, O chastiser of foes, it is wonderful that in that Tirtha even today coins are found with the marks of lotus;

BORI CE: 03-080-084

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ

MN DUTT: 02-082-065

त्रिशूलाङ्कानि पानि दृश्यन्ते कुरुनन्दन
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ

M. N. Dutt: And lotuses are seen with the marks of trident. O descendant of Kuru, O foremost of men, Mahadeva is always present there.

BORI CE: 03-080-085

सागरस्य च सिन्धोश्च संगमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः

BORI CE: 03-080-086

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा

MN DUTT: 02-082-066

सागरस्य च सिन्धोश्च संगम प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
तर्पयित्वा पितॄन् देवानृषीश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा

M. N. Dutt: O descendant of Bharata, going to the place where the Sindhu mixes with the sea and bathing in the Tirtha of the chief of the water with subdued mind, O best of the Bharata, race and also offering oblations to the Pitris, the Rishis and the celestials, one obtains the region of Varuna and blazes forth in his own effulgence.

BORI CE: 03-080-087

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः

MN DUTT: 02-082-067

शकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः

M. N. Dutt: O Yudhishthira, the wise men say that by worshipping the deity, Sankhakarneshvara, one obtains ten times the merit of Ashvamedha (sacrifice).

BORI CE: 03-080-088

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्

MN DUTT: 02-082-068

प्रदक्षिणमुपावृत्य गच्छेत् भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम्
तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्

M. N. Dutt: O best of the Bharata race, O foremost of the Kurus, having walked round it, one should go to the Tirtha, celebrated all over the three worlds. It is known by the name of Drimi, which is capable of cleansing off all sins and where the celestials including including Brahma worshipped Maheshvara (Shiva).

BORI CE: 03-080-089

यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-069

तत्र स्नात्वा च पीत्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति यत् पापं तत् स्नातस्य प्रणश्यति

M. N. Dutt: Bathing in it and worshipping here Rudra surrounded by the celestials, all the sins committed from one's birth are cleansed off.

BORI CE: 03-080-090

दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्

MN DUTT: 02-082-070

दमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्

M. N. Dutt: O foremost of men, it was here that Drimi was worshipped by all the celestials. Bathing here one obtains the fruits of Ashvamedha (sacrifice).

BORI CE: 03-080-091

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान्

MN DUTT: 02-082-071

गत्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
पुरा शौचं कृतं राजन् हत्वा दैतेयदानवान्

M. N. Dutt: O greatly wise man, O king, here did Vishnu, the creator of the universe, after killing the Daityas and the Danavas, purify himself.

BORI CE: 03-080-092

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात्

MN DUTT: 02-082-072

ततो गच्छेतधर्मज्ञ वसोर्धारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधफलं लभेत्

M. N. Dutt: O virtuous king, one should then go to Vasudhara which is worshipped by all. He who goes there obtains the fruits of Ashvamedha (sacrifice).

BORI CE: 03-080-093

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते

MN DUTT: 02-082-073

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः
तर्घ्य देवान् पितॄश्चैव विष्णुलोके महीयते

M. N. Dutt: O foremost of the Kurus, bathing there with subdued soul and rapt attention and offering oblations to the Pitris and the celestials one is adored in the regions of Vishnu.

BORI CE: 03-080-094

तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्

BORI CE: 03-080-095

सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम्

MN DUTT: 02-082-074

तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत्
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम्

M. N. Dutt: O best of the Bharata race, in that Tirtha there is a lake of the Vasus. Bathing in it and drinking its water, one becomes respected of the Vasus. O foremost of men, it is known by the name of Sindhuttama and it destroys all sins. Bathing in it one obtains (the fruits of giving away) much gold.

BORI CE: 03-080-096

ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-075

भद्रतुङ्गं समासाद्य शुचिः शीलसमन्वितः
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्

M. N. Dutt: Going to Bharutunga, with purity of conduct, one goes to the region of Brahma and obtains the highest state.

BORI CE: 03-080-097

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात्

MN DUTT: 02-082-076

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात्

M. N. Dutt: Then is the Tirtha, called Kumariak of Sakra (Indra), frequented by the Siddhas. O foremost of men, bathing there one obtains the region of Sakra (Indra).

BORI CE: 03-080-098

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा

MN DUTT: 02-082-077

रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा भवेद् विप्रो निर्मलश्चन्द्रमा यथा

M. N. Dutt: There is another Tirtha called Renuka, frequented by the Siddhas. Bathing in it, a Brahmana becomes as pure as the moon.

BORI CE: 03-080-099

अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः

MN DUTT: 02-082-078

अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः

M. N. Dutt: Then going to the five rivers with regulated food and vows, one obtains the fruits of the five sacrifices as described in order in the Shastras).

BORI CE: 03-080-100

ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम

BORI CE: 03-080-101

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत्

MN DUTT: 02-082-079

ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम्
तत्र सषत्वा तु योन्यां वै नरो भरतसत्तम
देव्याः पुत्रो भवेद् राजंस्तप्तकुण्डलविग्रहः
गवां शतसहस्रस्य फलं प्राप्नोति मानवः

M. N. Dutt: O king of kings, one should then go to the excellent region of Bhima. O best of the Bharata race, bathing there in Yoni (Tirtha) a man. Becomes, O king, a son of a goddess, adorned with earring set with pearls. That man also obtains the fruits of giving away one thousand kine.

BORI CE: 03-080-102

गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्

MN DUTT: 02-082-080

श्रीकुण्डं तु समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्

M. N. Dutt: Going to Srikunda, celebrated over the three worlds and bowing there to the Grandsire, one obtains the fruit of giving away one thousand kine.

BORI CE: 03-080-103

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः

MN DUTT: 02-082-081

ततो गच्छेतधर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः

M. N. Dutt: O virtuous man, one should then go to that excellent Tirtha called Simala, where even today are to be seen fishes of silver and golden colour.

BORI CE: 03-080-104

तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्

MN DUTT: 02-082-082

तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्

M. N. Dutt: Bathing in it a man soon obtains the region of Vashava (Indra) and his soul becomes pure with all his sins destroyed; he also obtains the highest state.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-083

वितस्तां च समासाद्य संतर्घ्य पितृदेवताः
नरः फलमवाप्नोति वाजपेयस्य भारत

M. N. Dutt: O descendant of Bharata, going to Vitasta and offering oblations to the Pitris and the celestials a man obtains the fruits of the Vajapeya (sacrifice).

Corresponding verse not found in BORI CE

MN DUTT: 02-082-084

काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्

M. N. Dutt: The Tirtha known by the name of Vitasta is situated in Kashmira and it is the abode of Naga and Takshaka. It is capable of destroying all sins.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-085

तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्

M. N. Dutt: Bathing there a man is certain to obtain the fruits of the Vajapeya sacrifice. His soul becoming pure with all his sins destroyed, he obtains the highest state.

BORI CE: 03-080-105

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि

BORI CE: 03-080-106

चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः

MN DUTT: 02-082-086

ततो गच्छेत वडवां त्रिषु लोकेषु विश्रुताम्
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि
चरूं सप्तार्चिषे राजन् यथाशक्ति निवेदयेत्
पितृणामक्षयं दानं प्रवदन्ति मनीषिणः

M. N. Dutt: O king, one should then go to the Vadaba, celebrated all over the three worlds. Bathing there with due rites in the evening, one should offer Charu (rice boiled in butter and milk) according to the best of his means to the deity of seven flames (fire). The learned men say that gift to the Pitris (offered there) becomes inexhaustible.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-087

ऋषयः पितरो देवा गन्धर्वापसरसां गणाः
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः
राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम्
विष्णोः प्रसादनं कुर्वश्चरुं च श्रपयंस्तथा
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम्

M. N. Dutt: The Rishis, the Pitris, the Devas, the Gandharvas, the Apsaras, the Guhyakas, the Siddhas, the Vidyadharas, the men. The Rakshashas, the Daityas, the Rudras, the Brahma himself, O ruler of men, having their senses subdued and having performed austere asceticism for one thousand years. In order to secure the grace of Vishnu, cooked Charu here and gratified Keshava (Vishnu) with oblation (offered), each time uttering seven Riks (the verse of three Vedas).

BORI CE: 03-080-107

गवां शतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः

BORI CE: 03-080-108

ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत्

MN DUTT: 02-082-088

ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः
यथाभिलषितानन्यान् कामान् दत्त्वा महीपते
तत्रैवान्तरर्दधे देवो विद्युदभ्रेषु वै यथा
नाम्ना सप्तचरूं तेन ख्यातं लोकेषु भारत
गवां शतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषे चरुः
ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत्
अर्चयित्वा महादेवमश्वमेधफलं लभेत्

M. N. Dutt: O ruler of earth, Keshava, being thus gratified, bestowed on them the eight-fold attributes, called Aishvarya and other objects which they had desired to obtain. O descendant of Bharata, having bestowed these on them the one deity disappeared before their very sight as a flash of lightning in a cloud. Thus did it become known on earth by the name of Sapta Charu. If seven Charus are offered here, it secures greater merit than that of giving away one thousand kine, that of one hundred Rajasuyas and that of thousand Ashvamedhas (sacrifices). O king of kings, leaving that Tirtha, one should go to the Raudra Pada and worshipping Mahadeva there, one obtains the fruit of Ashvamedha sacrifice.

BORI CE: 03-080-109

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्

MN DUTT: 02-082-089

मणिमन्तं समासाद्यं ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्

M. N. Dutt: O king, going to Manimanta and practising Brahmacharya and subduing one's mind and living there for (only) one night, one obtains the fruits of Agnishtoma (sacrifice).

BORI CE: 03-080-110

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ

MN DUTT: 02-082-090

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ

M. N. Dutt: O king of kings, O best of the Bharata race, one should then go to Davika, celebrated all over the world. It is heard that the Brahmana first came into existence in that place.

BORI CE: 03-080-111

त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम्
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्

MN DUTT: 02-082-091

त्रिशूलपाणे: स्थानं च त्रिषु लोकेषु विश्रुतम्
देविकायाः नरः स्नात्वा समभ्यर्च्य महेश्वरम्
यथाशक्ति चरूं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्

M. N. Dutt: Here is situated the region of the wielder of the trident (Shiva) which is celebrated all over the world. Bathing in the Davika and worshipping Maheshvara and by offering Charu to the best of the deities, O best of the Bharata race, one obtains the fruit of sacrifices that is capable of fulfilling every desire.

BORI CE: 03-080-112

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-080-113

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत

MN DUTT: 02-082-092

कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत

M. N. Dutt: There is another Tirtha of Rudra, called Kamakya frequented by the celestials. Bathing in it, a man soon obtains salvation.

BORI CE: 03-080-114

यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम्
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः

MN DUTT: 02-082-093

यजनं याजनं चैव तथैव ब्रह्म वालुकाम्
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः

M. N. Dutt: By touching the water of Yajana, Yojana, Branka, Valuka and Pushpama one becomes freed from grief and death.

BORI CE: 03-080-115

अर्धयोजनविस्तारां पञ्चयोजनमायताम्
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम्

MN DUTT: 02-082-094

अर्धयोजनविस्तारा पञ्चयोजनमायता
एतावती वेदिका तु पुण्या देवर्षिसेविता

M. N. Dutt: It is said that the sacred Dabhika (Tirtha), frequented by the celestials and Rishis, is five yojanas in length and half a yojana in breadth.

BORI CE: 03-080-116

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः

MN DUTT: 02-082-095

ततो गच्छेतधर्मज्ञ दीर्घसत्रं यथाक्रमम्
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः

M. N. Dutt: O king, one should then go in due order to Dirghasatra. There did Brahma and the celestials, the Siddhas and the great Rishis.

Corresponding verse not found in BORI CE

MN DUTT: 02-082-096

दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः

M. N. Dutt: Being installed performed the longextending sacrifice with regulated vows.

BORI CE: 03-080-117

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः

MN DUTT: 02-082-097

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम्
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत

M. N. Dutt: O king of kings, O chastiser of foes, O descendant of Bharata, going to Dirghasatra, one obtains the fruits of Rajasuya and Ashvamedha.

BORI CE: 03-080-118

ततो विनशनं गच्छेन्नियतो नियताशनः
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते

MN DUTT: 02-082-098

ततो विनशनं गच्छेनियतो नियताशनः
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती
१११

M. N. Dutt: Then one should go with regulated diet and subdued soul to Vinasana, where the Sarasvati, disappeared on the breast of the Meru (mountain).

Corresponding verse not found in BORI CE

MN DUTT: 02-082-099

चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्

M. N. Dutt: And then again reappeared at Chamasha, Sivodveda and Nagaveda. Bathing in Ckamashveda one obtains the fruits of Agnishtoma.

BORI CE: 03-080-119

स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत्
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्

BORI CE: 03-080-120

नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत

BORI CE: 03-080-121

सरस्वत्यां महाराज अनु संवत्सरं हि ते
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा

BORI CE: 03-080-122

तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ

MN DUTT: 02-082-099

चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्

MN DUTT: 02-082-100

शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्

MN DUTT: 02-082-101

शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत
सरस्वत्यां महाराज अनुसंवत्सरं च ते
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकी सदा
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा
गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ

M. N. Dutt: And then again reappeared at Chamasha, Sivodveda and Nagaveda. Bathing in Ckamashveda one obtains the fruits of Agnishtoma. Bathing in Sivodveda a man obtains the fruits of giving away one thousand kine. Bathing in Nagaveda a man goes to the region of the Nagas. O king of kings, going to the inaccessible Tirtha, called Sashyana, where the cranes disappear in the forms of Susas and reappear every year in the month of Kartikeya and bathe in the Sarasvati. O descendant of Bharata, O best of the Bharata race, O greatly exalted one. O chief of men, one, bathing there, becomes like the moon and obtains the fruits of giving away one thousand kine.

BORI CE: 03-080-123

कुमारकोटिमासाद्य नियतः कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयमवाप्नोति कुलं चैव समुद्धरेत्

MN DUTT: 02-082-102

कुमारकोटिमासाद्य नियत: कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

M. N. Dutt: O descendant of Kuru, going next to Kumarkoti with subdued soul, one should bathe there and engage himself in worshipping the celestials and the Pitris.

BORI CE: 03-080-124

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः
पुरा यत्र महाराज ऋषिकोटिः समाहिता
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया

BORI CE: 03-080-125

अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं संप्रस्थिता राजन्नृषयः किल भारत

MN DUTT: 02-082-103

गवामयुतमाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेतधर्मज्ञ रुद्रकोटि समाहितः
पुरा यत्र महाराज मुनिकोटिः समागता
हर्षेण महताविष्टा रुद्रदर्शनकाझ्या
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं सम्प्रस्थिता राजऋषयः किल भारत

M. N. Dutt: He thus obtains the fruits of giving away ten thousand kine and raises his race to the highest state. O virtuous man, one should then go to Rudrakati with subdued soul. Here, O great king, in olden days ten millions of Rishis were assembled and were filled with great joy at the prospect of seeing Rudra (Shiva). O descendant of Bharata, O king, “I have first seen (the deity) Vrishadhvaja" "I have first seen (the deity) Vrishadhvaja” thus the Rishis spoke to one another.

BORI CE: 03-080-126

ततो योगेश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्

BORI CE: 03-080-127

सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्

MN DUTT: 02-082-104

ततो योगेश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रणाशार्थमृषीणाां भावितात्मनाम्
सृष्टा कोटीति रुद्राणामृषीणामग्रतः स्थिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्
तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम्
भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान्

M. N. Dutt: O ruler of earth, thereupon in order to prevent disputes among those self-controlled Rishis, the lord of Yoga (Shiva) by his Yoga powers, multiplied himself into ten millions of forms and appeared before the Rishis. Then they all separately thought, “I have seen him first.” () king, being (nuch) pleased with the great devotion of those Rishis of subdued soul, Mahadeva granted them a boon.

BORI CE: 03-080-128

तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान्
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-080-129

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्

MN DUTT: 02-082-105

अद्यप्रभृति युप्माकंधर्मवृद्धिर्भविष्यति
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्

M. N. Dutt: (Saying) “From today your virtues will increase." ( foremost of men, bathing with purity in Raudrakota a inan obtains the fruits of the Ashvamedha (sacrifice) and saves his race.

BORI CE: 03-080-130

ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम्

MN DUTT: 02-082-106

ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्
सरस्वत्या महापुण्यं केशवं समुपासते
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः

M. N. Dutt: O king of kings, one should then go to the Sangama, celebrated all over the world. A region of great sacredness, where the Sarasvati mixes with the sea. Here Keshava is worshipped by Brahma and other celestials, by Rishis and by ascetics.

BORI CE: 03-080-131

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-080-132

तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति

MN DUTT: 02-082-107

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्
तत्र स्नात्वा नरव्याघ्र विन्देद् बहुसुवर्णकम्
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति

M. N. Dutt: On the fourteenth day of the white fortnight of Chaitra, O king of kings, O foremost of men, bathing there one obtains the fruits of giving away much wealth. His sins being all destroyed and his soul becoming pure, he goes to the region of Brahma.

BORI CE: 03-080-133

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
सत्रावसानमासाद्य गोसहस्रफलं लभेत्

MN DUTT: 02-082-108

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
तत्रावसानमासाद्य गोसहस्रफलं लभेत्

M. N. Dutt: O ruler of men, it is there that the Rishis completed many sacrifices. Going to this Satravasana one obtains the fruits of giving away one thousand kine.

Home | About | Back to Book 03 Contents | ← Chapter 79 | Chapter 81 →