Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 090

BORI CE: 03-090-001

लोमश उवाच
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-002

त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन
श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-003

स भवान्यत्परं वेद पावनं पुरुषान्प्रति
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-004

यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः
तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-005

भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-006

दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्
तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-007

यातुधाना हि बहवो राक्षसाः पर्वतोपमाः
त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-008

सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-009

द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-010

इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-090-011

नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत्
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः

MN DUTT: 02-092-010

नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत्
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः

M. N. Dutt: O descendant of Kuru, men, who are crooked-minded, who have not souls under control, who are illiterate and who are sinful, do not bathe in Tirthas.

BORI CE: 03-090-012

त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि

MN DUTT: 02-092-011

त्वं तुधर्ममतिर्नित्यंधर्मज्ञः सत्यसंगरः
विमुक्तः सर्वसङ्गेभ्यो भूय एव भविष्यसि

M. N. Dutt: But your mind is always fixed on virtue; you are versed in the precepts of religion and you are truthful, you will surely be freed from all fears.

BORI CE: 03-090-013

यथा भगीरथो राजा राजानश्च गयादयः
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव

MN DUTT: 02-092-012

यथा भागीरथो राजा राजानश्च गयादयः
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव

M. N. Dutt: O son of Pandu and O Yudhishthira, you are like the king Bhagiratha or king Gaya or Yayati or any one else like them,

BORI CE: 03-090-014

युधिष्ठिर उवाच
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्
स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः

MN DUTT: 02-092-013

युधिष्ठिर उवाच न हर्षात् सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्
स्मरेद्धि देवराजो यं को नामाभ्यधिकस्ततः

M. N. Dutt: Yudhishthira said : I am so overwhelmed with joy that I cannot find words to answer you. Who can be more fortunate than he who is remembered by the king of the celestials?

BORI CE: 03-090-015

भवता संगमो यस्य भ्राता यस्य धनंजयः
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः

MN DUTT: 02-092-014

भवता संगमो यस्य भ्राता चैवधनंजयः
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः

M. N. Dutt: Who can be more fortunate than he who has you for his company, who has Dhananjaya (Arjuna) as his brother, nay who is remembered by Vasava (Indra) himself.

BORI CE: 03-090-016

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे

MN DUTT: 02-092-015

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतव मे

M. N. Dutt: What your exalted self has said to me as regards seeing the Tirthas I have already made up my mind to do it) at the words of Dhaumya.

BORI CE: 03-090-017

तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने
तदैव गन्तास्मि दृढमेष मे निश्चयः परः

MN DUTT: 02-092-016

तद् यदा मन्यसे ब्रह्मन् गमनं तीर्थदर्शने
तदैव गन्तास्मि तीर्थान्येष मे निश्चयः परः

M. N. Dutt: O Brahmana, I shall start to visit the Tirthas at whatever hour you are pleased to appoint. This is my firm resolve.

BORI CE: 03-090-018

वैशंपायन उवाच
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि

MN DUTT: 02-092-017

वैशम्पायन उवाच गमने कृतबुद्धिं तु पाण्डवं लोमशोऽब्रवीत्
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि

M. N. Dutt: Vaishampayana said: Lomasha then thus spoke to the Pandava (Yudhishthira) who had made up his mind, "O great king, be light (as regards your retinue), for if you be thus light, you will be able to go more easily.

BORI CE: 03-090-019

युधिष्ठिर उवाच
बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः

MN DUTT: 02-092-018

युधिष्ठिर उवाच भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः

M. N. Dutt: Yudhishthira said : Let the mendicants, Brahmanas and Yogis who are incapable of bearing hunger and thirst, the fatigues of travel and toil and also the severity of winter desist (from following me).

BORI CE: 03-090-020

धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते
स दास्यति यथाकालमुचिता यस्य या भृतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-092-019

ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः

M. N. Dutt: Let those Brahmanas also that live on sweet meats, that desire cooked food and the food that is sucked or drunk and meat desist (from following me).

Corresponding verse not found in BORI CE

MN DUTT: 02-092-020

तेऽपि सर्वे निवर्तन्ता ये च सूदानुयायिनः
मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः
चाप्यनुरताः पौरा राजभक्तिपुरः सराः
धृतराष्ट्र महाराजमभिगच्छन्तु ते च वै

M. N. Dutt: Let all those that depend on cooks also desist (from. following me). Let those citizens that have followed me from loyalty and whom I have hitherto supported properly go back to the great king Dhritarashtra.

BORI CE: 03-090-021

स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति

MN DUTT: 02-092-021

स दास्यति यथाकालमुचिता यस्य या भृतिः
स चेद् यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति

M. N. Dutt: He will give them in due time their proper allowance. If that ruler of men does not give them their proper allowances. The king of Panchala will give them the allowance for our satisfaction and welfare.

BORI CE: 03-090-022

वैशंपायन उवाच
ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः
विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति

MN DUTT: 02-092-022

वैशम्पायन उवाच ततो भूयिष्ठशः पौरा गुरुभारप्रपीडिताः
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति

M. N. Dutt: Vaishampayana said : Thereupon being exceedingly aggrieved the Brahmanas, the Yogis and the citizens went towards Hastinapur.

BORI CE: 03-090-023

तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्

MN DUTT: 02-092-023

तान् सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्

M. N. Dutt: Out of affection for Dharmaraja (Yudhishthira), the king (Dhritarashtra) the son of Ambika, received them properly and gratified them with proper allowances.

BORI CE: 03-090-024

ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्

MN DUTT: 02-092-024

ततः कुन्तीसुतो राजा लघुभिाह्मणैः सह
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्

M. N. Dutt: Thereupon, the son of Kunti, the king (Yudhishthira) with only a few Brahmanas lived in the Kaimyaka (forest) for three nights, much cleared by Lomasha.

Home | About | Back to Book 03 Contents | ← Chapter 89 | Chapter 91 →