Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 092

BORI CE: 03-092-001

युधिष्ठिर उवाच
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः

MN DUTT: 02-094-001

युधिष्ठिर उवाच न वै निगुणमात्मानं मन्ये देवर्षिसत्तम
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः

M. N. Dutt: Yudhishthira said : O foremost of celestials Rishis, I do not think that I am not endued with some merit. But I am still afflicted with so much sorrow that (I believe) there is no other king like me.

BORI CE: 03-092-002

परांश्च निर्गुणान्मन्ये न च धर्मरतानपि
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना

MN DUTT: 02-094-002

परांश्च निर्गुणान् मन्ये न चधर्मगतानपि
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन हेतुना

M. N. Dutt: O Lomasha, I think my enemies have no merit and no virtuous tendencies. Why then do they proper in this world?

BORI CE: 03-092-003

लोमश उवाच
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन
यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः

MN DUTT: 02-094-003

लोमश उवाच नात्र दुःखं त्वया राजन् कार्यं पार्थ कथंचन
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः

M. N. Dutt: Lomasha said : O king, O Partha, never grieve that sinful men should prosper in consequence of the sins they commit.

BORI CE: 03-092-004

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति
ततः सपत्नाञ्जयति समूलस्तु विनश्यति

MN DUTT: 02-094-004

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति
ततः सपत्नाञ्जयति समूलस्तु विनश्यति

M. N. Dutt: A man may be seen to prosper by his sins, obtain good fruits or vanquish his enemies, but he is finally destroyed to the root.

BORI CE: 03-092-005

मया हि दृष्टा दैतेया दानवाश्च महीपते
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः

MN DUTT: 02-094-005

मया हि दृष्टा दैतेया दानवाश्च महीपते
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः

M. N. Dutt: O ruler of earth, I have seen many Daityas and Danavas prosper by sin, but I have also seen that destruction has again ever taken them.

BORI CE: 03-092-006

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः

MN DUTT: 02-094-006

पुरा देवयुगे चैव हृष्टं सर्वं मया विभो
अरोचयन् सुराधर्मधर्म तत्यजिरेऽसुराः

M. N. Dutt: O lord, I have seen all this formerly in the Deva Yuga. The celestials practised virtue whereas the Asuras practised sin.

BORI CE: 03-092-007

तीर्थानि देवा विविशुर्नाविशन्भारतासुराः
तानधर्मकृतो दर्पः पूर्वमेव समाविशत्

MN DUTT: 02-094-007

तीर्थानि देवा विविशु विशन् भारतासुराः
तानधर्मकृतो दर्पः पूर्वमेव समाविशत्

M. N. Dutt: O descendant of Bharata, the celestials visited the Tirthas whereas the Asuras did not visit them. Those sinful ones were first filled with pride.

BORI CE: 03-092-008

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्

MN DUTT: 02-094-008

दर्पान्मानः समभवन्मानात् क्रोधो व्यजायत
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्

M. N. Dutt: Pride begot vanity and vanity begot wealth. From wealth arose every king of evil propensity and from evil propensities arose shamelessness.

BORI CE: 03-092-009

तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान्
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप

MN DUTT: 02-094-009

तानलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान्
क्षमा लक्ष्मीः स्वधर्मश्च न चिरात् प्रजहुस्ततः

M. N. Dutt: From shamelessness good behaviour disappeared from among them. From their shamelessness, from their evil propensities, from their want of good conduct and virtuous vows, forgiveness, propensity and morality all forsook them.

Corresponding verse not found in BORI CE

MN DUTT: 02-094-010

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान् नृप
तानलक्ष्मी समाविष्टान् दर्पोपहतचेतसः

M. N. Dutt: O king, Lakshmi (the goddess of prosperity) then sought the celestials while a Lakshmi (goddess of adversity) sought the Asuras. When they were possessed by adversity they became senseless out of pride.

BORI CE: 03-092-010

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः

BORI CE: 03-092-011

तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः

BORI CE: 03-092-012

मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः

BORI CE: 03-092-013

देवास्तु सागरांश्चैव सरितश्च सरांसि च
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च

BORI CE: 03-092-014

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे

MN DUTT: 02-094-010

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान् नृप
तानलक्ष्मी समाविष्टान् दर्पोपहतचेतसः

MN DUTT: 02-094-011

दैतेयान् दानवांश्चैव कलिरप्याविशत् ततः
तानलक्ष्मीसमाविष्टान् दानवान् कलिना हतान्

MN DUTT: 02-094-012

दभिभूतान् कौन्तेय क्रियाहीनानचेतसः
मानाभिभूतानचिराद् विनाशः समपद्यत

MN DUTT: 02-094-013

निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः
देवास्तु सागरांश्चैव सरितश्च सरांसि च
अभ्यगच्छन्धर्मशीला: पुण्यान्यायतनानि च
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे
एवमादानवन्तश्च निरादानाश्च सर्वशः

M. N. Dutt: O king, Lakshmi (the goddess of prosperity) then sought the celestials while a Lakshmi (goddess of adversity) sought the Asuras. When they were possessed by adversity they became senseless out of pride. Then Kali possessed the Daityas and the Danavas. Being thus possessed by adversity, the Danavas were destroyed by Kali. O son of Kunti, as they were filled with pride they became destitute of rites and sacrifices, devoid of reason, overwhelmed with vanity and they soon met with their destruction. Covered with infamy the Daityas were soon destroyed. O son of Pandu, the celestials, however, who were all of virtuous character, going to the seas, rivers and lakes and other sacred places, cleansed themselves of all their sins by means of asceticism and sacrifices, by gifts and blessings; and O Pandava, they obtained great prosperity. Because they thus abandoned all evil deeds and practised all good deeds,

BORI CE: 03-092-015

एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-092-016

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः

MN DUTT: 02-094-014

तीर्थान्यगच्छन् विबुधास्तेनापुभूतिमुत्तमाम्
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः

M. N. Dutt: And visited all the Tirthas, they obtained great good fortune. O king of kings, you will too therefore, bathing with your younger brothers in the Tirthas, obtain again great good fortune. This is the eternal road.

BORI CE: 03-092-017

यथैव हि नृगो राजा शिबिरौशीनरो यथा
भगीरथो वसुमना गयः पूरुः पुरूरवाः

BORI CE: 03-092-018

चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम्

BORI CE: 03-092-019

अलभन्त यशः पुण्यं धनानि च विशां पते
तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम्

BORI CE: 03-092-020

यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः

BORI CE: 03-092-021

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे

BORI CE: 03-092-022

धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः
नचिराद्विनशिष्यन्ति दैत्या इव न संशयः

MN DUTT: 02-094-015

यथेव हि नृगो राजा शिबिरौशीनरो यथा
भगीरथो वसुमना गयः पूरुः पुरूरवाः
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते
तीर्थाभिगमनात् पूता दर्शनाच्च महात्मनाम्
अलभन्त यशः पुण्यंधनानि च विशाम्पते

MN DUTT: 02-094-016

तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियन्त
यथा चेक्ष्वाकुरभवत् सपुत्रजनबान्धवः
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः
कीर्ति पुण्यामविन्दन्त यथा देवास्तपोबलात्
देवर्षयश्च कात्स्न्येन तथा त्वमपि वेत्स्यसि
धार्तराष्ट्रास्त्वधर्मेण मोहेन च वशीकृताः
न चिराद् वै विनइक्ष्यन्ति दैत्या इव न संशयः

M. N. Dutt: As kings, Nriga, Shibi, Ushinara, Bhagiratha, Vasumana, Gaya, Puru and Pururava, by always practising austerities and touching the sacred waters and visiting the Tirthas and seeing the illustrious holy men, O king, obtained fame, virtue and great wealth. So will you obtain by acquiring exceedingly great prosperity. As Ikshvaku with his sons, friends and followers, Muchukunda, Mandhata and king Maruta, as the celestials through their power of asceticism, as the celestials Rishis also have obtained fame, so will you also obtain great fame. The sons of Dhritarashtra, enslaved as they are by sin and ignorance, will certainly be destroyed like Daityas. as

Home | About | Back to Book 03 Contents | ← Chapter 91 | Chapter 93 →