Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 093

BORI CE: 03-093-001

वैशंपायन उवाच
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह
क्रमेण पृथिवीपाल नैमिषारण्यमागताः

MN DUTT: 02-095-001

वैशम्पायन उवाच ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह
क्रमेण पृथिवीपाल नैमिषारण्यमागताः

M. N. Dutt: Vaishampayana said : O ruler of earth, those heroes, (the Pandavas) accompanied by their followers, going from place to place, at last reached Naimisha forest.

BORI CE: 03-093-002

ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत

BORI CE: 03-093-003

तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः

BORI CE: 03-093-004

वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम्

BORI CE: 03-093-005

प्रयागे देवयजने देवानां पृथिवीपते
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्

BORI CE: 03-093-006

गङ्गायमुनयोश्चैव संगमे सत्यसंगराः
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु

BORI CE: 03-093-007

तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत

BORI CE: 03-093-008

तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्
संतर्पयन्तः सततं वन्येन हविषा द्विजान्

MN DUTT: 02-095-002

ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत
तत्र देवान् पितॄन् विप्रांस्तर्पयित्वा पुनः पुनः
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत
कालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम्
प्रयागे देवयजने देवानां पृथिवीपते
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्
गङ्गयामुनयोश्चैव संगमे सत्यसंगराः

MN DUTT: 02-095-003

विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु
तपस्विजनजुष्टां च ततो वेदी प्रजापतेः
जग्मुः पाण्डुसुता राजन् ब्राह्मणैः सह भारत
तत्र ते न्यवसन् वीरास्तपश्चातस्थुरुत्तमम्
संतर्पयन्तः सततं वन्येन हविषा द्विजान्

M. N. Dutt: O king, O descendant of Bharata, the Pandavas bathed in the sacred Tirtha of Gomati and gave away kine and wealth (in charity). O descendant of Bharata, again and again offering oblations there to the Pitris and the celestials and the Brahmanas and living in Kalkoti and Brishaprastha hills, these descendants of Kuru, O ruler of earth, reached Vahuda and all performed there oblations. O king, going then to the sacrificial ground of the celestials. Those truth-observing men purified their bodies by bathing in the confluence of the Ganges and the Yamuna and performed excellent austerities. Having been thus cleansed of all their sins, those high-souled heroes gave much wealth to the Brahmanas. O descendant of Bharata, then the son of king, O Pandu went to the (sacrificial altar) Vedi of the Creator, ever adored by the ascetics. There lived those heroes and performed excellent asceticism. Always gratifying the Brahmanas with the offer of fruits and ghee.

BORI CE: 03-093-009

ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्
राजर्षिणा पुण्यकृता गयेनानुपमद्युते

MN DUTT: 02-095-004

ततो महीधरं जग्मुर्धर्मज्ञेनाभिसंस्कृतम्
राजर्षिणा पुण्यकृता गयेनानुपमद्युते
नगो गयशिरो यत्र पुण्या चैव महानदी
वानीरमालिनी रम्या नदी पुलिनशोभिता
दिव्यं पवित्रकूटं च पवित्रंधरणीधरम्
ऋषिजुष्टं सुपुण्यं तत् तीर्थं ब्रह्मसरोत्तमम्
अगस्त्यो भगवान् यत्र गतो वैवस्वतं प्रति

M. N. Dutt: Then they went to Mahidhara, consecrated by the virtuous. Royal sage Gaya of matchless effulgence. Here stands the hill called Gayasira and where flows the sacred great river. With charming banks adorned with bushes of cane plants. On that celestials and sacred hill of holy peaks. Is the highly sacred Tirtha called Brahmasara adored by the Rishis, where Agastya went to the high-souled Vivasvata.

BORI CE: 03-093-010

सरो गयशिरो यत्र पुण्या चैव महानदी
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-093-011

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति
उवास च स्वयं यत्र धर्मो राजन्सनातनः

MN DUTT: 02-095-004

ततो महीधरं जग्मुर्धर्मज्ञेनाभिसंस्कृतम्
राजर्षिणा पुण्यकृता गयेनानुपमद्युते
नगो गयशिरो यत्र पुण्या चैव महानदी
वानीरमालिनी रम्या नदी पुलिनशोभिता
दिव्यं पवित्रकूटं च पवित्रंधरणीधरम्
ऋषिजुष्टं सुपुण्यं तत् तीर्थं ब्रह्मसरोत्तमम्
अगस्त्यो भगवान् यत्र गतो वैवस्वतं प्रति

MN DUTT: 02-095-005

उवास च स्वयं तत्रधर्मराजः सनातनः
सर्वासां सरितां चैव समुद्भेदो विशाम्पते

M. N. Dutt: Then they went to Mahidhara, consecrated by the virtuous. Royal sage Gaya of matchless effulgence. Here stands the hill called Gayasira and where flows the sacred great river. With charming banks adorned with bushes of cane plants. On that celestials and sacred hill of holy peaks. Is the highly sacred Tirtha called Brahmasara adored by the Rishis, where Agastya went to the high-souled Vivasvata. And where dwelt the eternal king of justice (Yama) himself. O king, all the rivers have taken their rise from it.

BORI CE: 03-093-012

सर्वासां सरितां चैव समुद्भेदो विशां पते
यत्र संनिहितो नित्यं महादेवः पिनाकधृक्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-093-013

तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे
ऋषियज्ञेन महता यत्राक्षयवटो महान्

MN DUTT: 02-095-006

यत्र संनिहितो नित्यं महादेवः पिनाकधृक्
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे
ऋषियज्ञेन महता यत्राक्षयवटो महान्

M. N. Dutt: The wielder of Pinaka, the great god (Shiva) is always near it. The heroic Pandavas performed there the vow called Chaturmasa, according to the rites of the Rishi Jagma. Here is also the great banian tree called Akshayavata.

BORI CE: 03-093-014

ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः
चातुर्मास्येनायजन्त आर्षेण विधिना तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-095-007

अक्षये देवयजने अक्षयं यत्र वै फलम्

M. N. Dutt: Any sacrifice performed there produces ever-lasting merit.

Corresponding verse not found in BORI CE

MN DUTT: 02-095-008

ते तु तत्रोपवासांस्तु चक्रुनिश्चितमानसाः
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः

M. N. Dutt: They (the Pandavas) began to fast there with subdued mind. And there came to them hundreds of ascetic Brahmanas.

BORI CE: 03-093-015

तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः
कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम्

MN DUTT: 02-095-009

चातुर्मास्येनायजन्त आर्षेण विधिना तदा
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम्

M. N. Dutt: Those Brahmanas, learned in the Vedas and old in knowledge, also performed the vow called Chaturmasa according to the rites ordained by the Rishis and they, becoming he court of the illustrious heroes talked on various subjects.

BORI CE: 03-093-016

तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः
शमठोऽकथयद्राजन्नामूर्तरयसं गयम्

MN DUTT: 02-095-010

तत्र विद्याव्रतस्तातः कौमारं व्रतमास्थितः
शमथोऽकथयद् राजन्नामूर्तरयसं गयम्

M. N. Dutt: O king, the learned and vow-observing and celebrated Samatha spoke of Gaya, the son of Amurtaya.

BORI CE: 03-093-017

अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत

MN DUTT: 02-095-011

शमथ उवाच अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत

M. N. Dutt: Samatha said: The son of Amurtaya is Gaya, the foremost of royal sages. O descendant of Bharata, listen to me, as I recite his virtuous deeds.

BORI CE: 03-093-018

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः

BORI CE: 03-093-019

घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः

MN DUTT: 02-095-012

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः
यत्रानपर्वता राजशतशोऽथ सहस्रशः
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः

M. N. Dutt: O king, here it was that he performed many sacrifices, in which food and gifts were in abundance and in which cooked rice was in hundreds and thousands of mountains. Ghee and curds were in hundreds of lakes and rivers and richly cooked curries in thousands of streams.

BORI CE: 03-093-020

अहन्यहनि चाप्येतद्याचतां संप्रदीयते
अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम्

MN DUTT: 02-095-013

अहन्यहनि चाप्येवं याचतां सम्प्रदीयते
अन्ये च ब्राह्मणा राजन् भुञ्जतेऽन्नं सुसंस्कृतम्

M. N. Dutt: O king, day after they were given away to all that asked for them. Besides Brahmanas were fed with food which was pure.

BORI CE: 03-093-021

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः
न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत

MN DUTT: 02-095-014

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः
न च प्रज्ञायते किंचिद् ब्रह्मशब्देन भारत

M. N. Dutt: O descendant of Bharata, when the time for distributing Dakshina (gift) came, the chanting of the Vedas reached heaven. Nothing else could be heard for that chanting of the Vedas.

BORI CE: 03-093-022

पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्

BORI CE: 03-093-023

तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः

MN DUTT: 02-095-015

पुण्येन चरता राजन् भूर्दिशः खं नभस्तथा
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्
यत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः

M. N. Dutt: O king, those sacred sounds filled earth, the points of the firmament, the sky and the heaven itself; and great wonders were seen. O best of Bharata race, greatly gratified with the food and the drink, men went about singing the following verse in various countries.

BORI CE: 03-093-024

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः

MN DUTT: 02-095-016

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः

M. N. Dutt: “Who is there among creatures that desires to day to eat more in the sacrifice of Gaya? There are still twenty-five mountains of food (uneaten).

BORI CE: 03-093-025

न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः

MN DUTT: 02-095-017

न तत् पूर्वे जनाचक्रुर्न करिष्यन्ति चापरे
गयो यदकरोद् यज्ञे राजर्षिरमितद्युतिः

M. N. Dutt: What the immeasurably effulgent royal sage Gaya has done was never done by any man before or will be done by any man in future.

BORI CE: 03-093-026

कथं नु देवा हविषा गयेन परितर्पिताः
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्

MN DUTT: 02-095-018

कथं तु देवा हविषा गयेन परितर्पिताः
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्

M. N. Dutt: The celestials have been so very much fed with the Ghee that Gaya has offered them that they are not able to take anything more offered by any one else.

Corresponding verse not found in BORI CE

MN DUTT: 02-095-019

सिकता वा यथा लोके यथा वा दिवि तारकाः
यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः

M. N. Dutt: As sand-grains on earth, as stars in the sky, as the drops of falling rains cannot be counted by any body, so will none be able to count the Dakshina given away in Gaya's sacrifice.”

BORI CE: 03-093-027

एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः
बभूवुरस्य सरसः समीपे कुरुनन्दन

MN DUTT: 02-095-020

एवंविधा: सुबहवस्तस्य यज्ञा महीपतेः
बभूवुरस्य सरसः समीपे कुरुनन्दन

M. N. Dutt: O descendant of Kuru, O king, many such sacrifices of his were performed on the banks of this lake.

Home | About | Back to Book 03 Contents | ← Chapter 92 | Chapter 94 →