Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 094

BORI CE: 03-094-001

वैशंपायन उवाच
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह

MN DUTT: 02-096-001

वैशम्पायन उवाच ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः
अगस्त्याश्रममासाद्य दुर्जयायामुवास हा

M. N. Dutt: Vaishampayana said : Then the of Kunti, the king (Yudhishthira), distinguished for his large gifts, son came to the hermitage of Agastya and lived at Durjaya.

BORI CE: 03-094-002

तत्र वै लोमशं राजा पप्रच्छ वदतां वरः
अगस्त्येनेह वातापिः किमर्थमुपशामितः

MN DUTT: 02-096-002

तत्रैव लोमशं राजा पप्रच्छ वदतां वरः
अगस्त्येनेह वातापिः किमर्थमुपशामितः

M. N. Dutt: That foremost of eloquent men, the king (Yudhishthira) asked Agastya why Vatapi was killed there by him,

BORI CE: 03-094-003

आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः
किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः

MN DUTT: 02-096-003

आसीद्वा किं प्रभावश्च स दैत्यो मानवान्तकः
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः

M. N. Dutt: And what was the prowess of that meneating Daitya and why the anger of that highsouled (Rishi) was excited against him.

BORI CE: 03-094-004

लोमश उवाच
इल्वलो नाम दैतेय आसीत्कौरवनन्दन
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः

MN DUTT: 02-096-004

लोमश उवाच इल्वलो नाम दैतेय आसीत् कौरवनन्दन
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः

M. N. Dutt: Lomasha said: O descendant of Kuru, there was a Daitya, named Ilvala in the days of yore in the city of Manimati. He had a younger brother, called Vatapi.

BORI CE: 03-094-005

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु

MN DUTT: 02-096-005

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु

M. N. Dutt: That son of Diti (one day) spoke to an ascetic Brahmana, (saying), “O exalted one, give me a son equal to Indra.”

BORI CE: 03-094-006

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्

MN DUTT: 02-096-006

तस्मै स ब्राह्मणो नादात् पुत्रं वासवसम्मितम्
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्

M. N. Dutt: As that Brahmana did not give him a son equal to Indra, that Asura got exceedingly angry against that Brahmana.

Corresponding verse not found in BORI CE

MN DUTT: 02-096-007

तदाप्रभृति राजेन्द्र इल्वलो ब्रह्महासुरः
मन्युमान् भ्रातरं छागं मायावी ह्यकरोत् ततः

M. N. Dutt: O king of kings, from that day the Asura Ilvala became a destroyer of Brahmanas. Endued as he was with the power of illusion, he made his brother a goat.

Corresponding verse not found in BORI CE

MN DUTT: 02-096-008

मेघरूपी च वातापि: कामरूप्यभवत् क्षणात्
संस्कृत्य च भोजयति ततो विप्रं जिघांसति

M. N. Dutt: Vatapi who was capable of assuming any form at will at once assumed the form of a goat. After being cooked that food was given to the Brahmanas in order to kill them.

BORI CE: 03-094-007

समाह्वयति यं वाचा गतं वैवस्वतक्षयम्
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते

MN DUTT: 02-096-009

स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्
स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत

M. N. Dutt: For he, whom he (Ilvala) summoned with his voice, would at once come back to him if he had gone even to the abode of Yama.

BORI CE: 03-094-008

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्

MN DUTT: 02-096-010

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्

M. N. Dutt: Thus having transformed Vatapi into a goat and after having cooked his flesh, he fed the Brahmanas and summoned him (back) again.

Corresponding verse not found in BORI CE

MN DUTT: 02-096-011

तामिल्वलेन महता स्वरेण वाचमीरिताम्
श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः

M. N. Dutt: That powerful (Asura) endued with great power of illusion, that thorn to the Brahmanas, hearing the words loudly uttered by Ilvala,

BORI CE: 03-094-009

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते

MN DUTT: 02-096-012

तस्य पार्श्व विनिर्भिद्य ब्राह्मणस्य महासुरः
वातापिः प्रहसन् राजन् निश्चक्राम विशाम्पते

M. N. Dutt: That great Asura Vatapi, O king, O ruler of earth, would laughingly come out ripping open the sides of these Brahmanas.

BORI CE: 03-094-010

एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः
हिंसयामास दैतेय इल्वलो दुष्टचेतनः

MN DUTT: 02-096-013

एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः
हिंसयामास दैतेय इल्वलो दुष्टचेतनः

M. N. Dutt: O king, having thus fed the Brahmanas again and again, the wicked-minded Daitya Ilvala destroyed the Brahmanas.

BORI CE: 03-094-011

अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्

MN DUTT: 02-096-014

अगस्त्यश्चापि भगवानेतस्मिन् काल एव तु
. पितृन् ददर्श गर्ने वै लम्बमानानधोमुखान्

M. N. Dutt: The exalted Agastya in the mean-while saw his (dead) ancestors hanging in a pit with their head downwards.

BORI CE: 03-094-012

सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः
संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः

MN DUTT: 02-096-015

सोऽपृच्छल्लम्बमानांस्तान् भवन्त इव कम्पिताः
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः

M. N. Dutt: He asked them who were thus hanging, "What is the matter with you?" And those Brahmanas replied, “It is for the want offspring.”

BORI CE: 03-094-013

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः

MN DUTT: 02-096-016

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः

M. N. Dutt: They told him, “We are your forefathers. We are thus hanging in this pit for the want of offspring.

BORI CE: 03-094-014

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्

MN DUTT: 02-096-017

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्

M. N. Dutt: O Agastya, if you beget an excellent son for us, we may then be saved from this hell and you too can acquire the blessed state obtainable by begetting offspring."

BORI CE: 03-094-015

स तानुवाच तेजस्वी सत्यधर्मपरायणः
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः

MN DUTT: 02-096-018

स तानुवाच तेजस्वी सत्यधर्मपरायणः
करिष्ये पितरः कामं व्येतु वो मानसो जवरः

M. N. Dutt: To them replied that powerful Rishi observant of truth and morality, "O Pitris. I shall accomplish your desire and remove the fever of your mind.”

BORI CE: 03-094-016

ततः प्रसवसंतानं चिन्तयन्भगवानृषिः
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्

MN DUTT: 02-096-019

ततः प्रसवसंतानं चिन्तयन् भगवानृषिः
आत्मनः प्रसवस्यार्थे नापश्यत् सदृशी स्त्रियम्

M. N. Dutt: Then that illustrious Rishi began to think how to perpetuate his race. He did not find a fit wife in whom he can take his birth as his son.

BORI CE: 03-094-017

स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्
संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्

MN DUTT: 02-096-020

स तस्य तस्य सत्त्वस्य तत् तदङ्गमनुत्तमम्
संगृह्य तत्समैरङ्गैर्निर्मिमे स्त्रियमुत्तमाम्

M. N. Dutt: He then, taking those parts of creatures that are considered beautiful, created an excellent woman with them.

BORI CE: 03-094-018

स तां विदर्भराजाय पुत्रकामाय ताम्यते
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः

MN DUTT: 02-096-021

स तां विदर्भराजस्य पुत्रार्थं तप्यतस्तपः
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः

M. N. Dutt: That greatly ascetic Rishi then gave that woman created for him to the king of Vidarbha who was performing great asceticism to beget an offspring.

BORI CE: 03-094-019

सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा
विभ्राजमाना वपुसा व्यवर्धत शुभानना

MN DUTT: 02-096-022

सा तत्र जज्ञे सुभगा विद्युत् सौदामनी यथा
विभ्राजमाना वपुषा व्यवर्धत शुभानना

M. N. Dutt: Taking her birth there, that exalted girl of beautiful face, as effulgent as the lightning, began to grow in body day after day.

BORI CE: 03-094-020

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत

MN DUTT: 02-096-023

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत

M. N. Dutt: O descendant of Bharata, as soon as she was born, seeing her, that ruler of earth, the king of Vidharbha communicated it to the Brahmanas in great joy.

BORI CE: 03-094-021

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः

MN DUTT: 02-096-024

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः

M. N. Dutt: O ruler of earth, all those Brahmanas blessed her and those twice born ones gave her the name of Lopamudra.

BORI CE: 03-094-022

ववृधे सा महाराज बिभ्रती रूपमुत्तमम्
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा

MN DUTT: 02-096-025

ववृधे सा महाराज बिभ्रती रूपमुत्तमम्
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा

M. N. Dutt: O king, possessed with great beauty that blessed girl began to grow quickly like a lotus in water or the blazing flame in a fire.

BORI CE: 03-094-023

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः
दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः

MN DUTT: 02-096-026

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः

M. N. Dutt: O king of kings, when she grew youthful, one hundred damsels adorned with ornaments and also one hundred maid-servants, remaining at her command always, waited upon that blessed girl.

BORI CE: 03-094-024

सा स्म दासीशतवृता मध्ये कन्याशतस्य च
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो

MN DUTT: 02-096-027

सा स्म दासीशतवृता मध्ये कन्याशतस्य च
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभा

M. N. Dutt: Surrounded by these one hundred maidservants and remaining in the midst of these one hundred damsels, that effulgent damsel shone, as the brilliant Rohini (star) in the sky.

BORI CE: 03-094-025

यौवनस्थामपि च तां शीलाचारसमन्विताम्
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः

MN DUTT: 02-096-028

यौवनस्थामपि च तां शीलाचारसमन्विताम्
न वव्रे पुरुषः कश्चिद् भयात् तस्य महात्मनः

M. N. Dutt: When she grew youthful, even then for the fear of the illustrious king none dared ask for her hand, endued as she was with good and excellent manners.

BORI CE: 03-094-026

सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति
तोषयामास पितरं शीलेन स्वजनं तथा

MN DUTT: 02-096-029

सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति
तोषयामास पितरं शीलेन स्वजनं तथा

M. N. Dutt: That truthful maiden possessed of beauty like that of an Apsara pleased her father and relatives with her good conduct.

BORI CE: 03-094-027

वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता
मनसा चिन्तयामास कस्मै दद्यां सुतामिति

MN DUTT: 02-096-030

वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता
मनसा चिन्तयामास कस्मै दद्यामिमां सुताम्

M. N. Dutt: Seeing her attain to puberty, her father, the king of Vidharbha thought in his mind, "To whom shall I give my this daughter?”

Home | About | Back to Book 03 Contents | ← Chapter 93 | Chapter 95 →