Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 095

BORI CE: 03-095-001

लोमश उवाच
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति
तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्

MN DUTT: 02-097-001

लोमश उवाच यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति
तदाभिगम्य प्रोवाच वैदर्भ पृथिवीपतिम्

M. N. Dutt: Lomasha said : When Agastya thought that she had become fit for leading a domestic life, he went to the ruler of the earth, the king of Vidarbha and spoke to him thus.

BORI CE: 03-095-002

राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे

MN DUTT: 02-097-002

राजन् निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे

M. N. Dutt: O king, I have a mind to lead a domestic life for the sake of begetting offspring. O ruler of carth, therefore bestow on me Lopamudra; I solicit her.

BORI CE: 03-095-003

एवमुक्तः स मुनिना महीपालो विचेतनः
प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत

MN DUTT: 02-097-003

एवमुक्तः स मुनिना महीपालो विचेतनः
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत

M. N. Dutt: Having been thus addressed by the Rishi, that king fainted away. He was unable to refuse, though he was unwilling to give.

BORI CE: 03-095-004

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्

MN DUTT: 02-097-004

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्

M. N. Dutt: That ruler of earth then, going to his wife, said, "The great Rishi possesses great power. If angry, he can consumne us by the fire of his curse.

BORI CE: 03-095-005

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्
लोपामुद्राभिगम्येदं काले वचनमब्रवीत्

MN DUTT: 02-097-005

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्
लोपामुद्राभिगम्येदं काले वचनमब्रवीत्

M. N. Dutt: Seeing the king with his wife afflicted with sorrow, Lopamudra coming to them at that time spoke these words.

BORI CE: 03-095-006

न मत्कृते महीपाल पीडामभ्येतुमर्हसि
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः

MN DUTT: 02-097-006

न मत्कृते महीपाल पीडामभ्येतुमर्हसि
प्रयच्छ मामगस्त्याय वाह्यात्मानं मया पितः

M. N. Dutt: "O ruler of earth, you should not grieve on my account. O father, bestow me on Agastya and save yourself by giving me away."

BORI CE: 03-095-007

दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते

MN DUTT: 02-097-007

दुहितुर्वचनाद् राजा सोऽगस्त्याय महात्मने
लोपामुद्रां ततः प्रादाद् विधिपूर्वं विशाम्पते

M. N. Dutt: O king, at the request of his daughter that king then bestowed Lopamudra on the illustrious Agastya with all due rites.

BORI CE: 03-095-008

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च

MN DUTT: 02-097-008

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च

M. N. Dutt: Having received Lopamudra as his wife, Agastya thus spoke to her. “Throw away these costly robes and ornaments."

BORI CE: 03-095-009

ततः सा दर्शनीयानि महार्हाणि तनूनि च
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा

BORI CE: 03-095-010

ततश्चीराणि जग्राह वल्कलान्यजिनानि च
समानव्रतचर्या च बभूवायतलोचना

MN DUTT: 02-097-009

ततः सा दर्शनीयानि महार्हाणि तनूनि च
समुत्ससर्ज रम्भोरुर्वसनान्यायतेक्षणा
ततश्चीराणि जग्राह वल्कलान्यजिनानि च
समानवतचर्या च बभूवायतलोचना

M. N. Dutt: Thereupon that large-eyed damsel of Rambha-like thighs threw away her costly and handsome robes of fine texture. That largeeyed lady then dressing herself in bark, skin and rags, became equal to her husband in vows and acts.

BORI CE: 03-095-011

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः
उग्रमातिष्ठत तपः सह पत्न्यानुकूलया

MN DUTT: 02-097-010

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः
उग्रमातिष्ठत तपः सह पल्यानुकूलया

M. N. Dutt: Coming to the source of the Ganges that exalted one, that foremost of Rishis, began to perform severe austerities with his helpful wife.

BORI CE: 03-095-012

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा
अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः

MN DUTT: 02-097-011

सा प्रीता बहुमानाच्च पतिं पर्यचरत् तदा
अगस्त्यश्च परां प्रीति भार्यायामचरत् प्रभुः

M. N. Dutt: She being much pleased began to serve her. husband with great respect and the exalted Agastya also showed great love towards his wife.

BORI CE: 03-095-013

ततो बहुतिथे काले लोपामुद्रां विशां पते
तपसा द्योतितां स्नातां ददर्श भगवानृषिः

BORI CE: 03-095-014

स तस्याः परिचारेण शौचेन च दमेन च
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्

MN DUTT: 02-097-012

ततो बहुतिथे काले लोपामुद्रां विशाम्पते
तपसा द्योतितां स्नातां ददर्श भगवानृषिः
स तस्याः परिचारेण शौचेन च दमेन च
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्

M. N. Dutt: After a long time, O king, the illustrious Rishi one day saw Lopamudra, blazing in ascetic splendour, coming after a bath in her season. Being pleased with her service, with her purity, with her self-control, with her grace and beauty, he summoned her for the purpose of living with her.

BORI CE: 03-095-015

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्

MN DUTT: 02-097-013

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भाविनी
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्

M. N. Dutt: Thereupon that lady in love and bashfulness spoke thus with joined hands to the exalted one.

BORI CE: 03-095-016

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत
या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि

MN DUTT: 02-097-014

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत
या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि

M. N. Dutt: "The husband certainly narries a wife for the purpose of offspring. But O Rishi, you should show towards me that love which I bear for you.

BORI CE: 03-095-017

यथा पितुर्गृहे विप्र प्रासादे शयनं मम
तथाविधे त्वं शयने मामुपैतुमिहार्हसि

MN DUTT: 02-097-015

यथा पितुर्गृहे विप्र प्रासादे शयनं मम
तथाविधे त्वं शयने मामुपैतुमिहार्हसि

M. N. Dutt: O Brahmana, you should come to me on a bed like the one in which I used to lie in my father's house, his palace.

BORI CE: 03-095-018

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्
उपसर्तुं यथाकामं दिव्याभरणभूषिता

MN DUTT: 02-097-016

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्
उपसर्तुं यथाकामं दिव्याभरणभूषिता

M. N. Dutt: I desire that you should be adorned with garlands of flowers and I too should be adorned with those celestials ornaments that I like.

Corresponding verse not found in BORI CE

MN DUTT: 02-097-017

अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी
नैवापवित्रो विप्रर्षे भूषणोऽयं कथंचन

M. N. Dutt: O foremost of Brahmanas, I can not go to you with these rags dyed in red; to wear ornaments is never unholy.

BORI CE: 03-095-019

अगस्त्य उवाच
न वै धनानि विद्यन्ते लोपामुद्रे तथा मम
यथाविधानि कल्याणि पितुस्तव सुमध्यमे

MN DUTT: 02-097-018

अगस्त्य उवाच न तेधनानि विद्यन्ते लोपामुद्रे तथा मम
यथाविधानि कल्याणि पितुस्तव सुमध्यमे

M. N. Dutt: Agastya said: O Lopamudra, O blessed girl, O slenderwaisted maiden, I have not wealth like what your father possesses.

BORI CE: 03-095-020

लोपामुद्रोवाच
ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर
क्षणेन जीवलोके यद्वसु किंचन विद्यते

MN DUTT: 02-097-019

लोपामुद्रोवाच ईशोऽसि तपसा सर्वं समाहर्तुं तपोधन
क्षणेन जीवलोके यद् वसु किंचन विद्यते

M. N. Dutt: Lopamudra said : O great ascetic, by your ascetic prowess you can in a moment bring here all the wealth that exists in the world of men.

BORI CE: 03-095-021

अगस्त्य उवाच
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय

MN DUTT: 02-097-020

अगस्त्य उवाच एवमेतद् यथाऽऽत्य त्वं तपोव्ययकरं तु तत्
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय

M. N. Dutt: Agastya said: It is true what you say. But it would (simply) waste my ascetic merit. Bid me so do that which may not waste my ascetic merit.

BORI CE: 03-095-022

लोपामुद्रोवाच
अल्पावशिष्टः कालोऽयमृतौ मम तपोधन
न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन

MN DUTT: 02-097-021

लोपामुद्रोवाच अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन
न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन

M. N. Dutt: Lopamudra said : O great ascetic, my season will not last long. I do not desire to live with you at any other time.

BORI CE: 03-095-023

न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन
एतत्तु मे यथाकामं संपादयितुमर्हसि

MN DUTT: 02-097-022

न चापिधर्ममिच्छामि विलोप्तुं तु कथंचन
एवं तु मे यथाकाम सम्पादयितुमर्हसि

M. N. Dutt: I never also desire to diminish your virtue in any way. You should therefore do what I desire without injuring your virtue.

BORI CE: 03-095-024

अगस्त्य उवाच
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः
हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता

MN DUTT: 02-097-023

अगस्त्य उवाच यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः
हर्तुं गछाम्यहं भद्रे चर काममिह स्थिता

M. N. Dutt: Agastya said: O blessed girl, O fortunate one, if you make this resolve in your mind, then I will go out in search of wealth. Mean-while here as you like.

Home | About | Back to Book 03 Contents | ← Chapter 94 | Chapter 96 →