Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 105

BORI CE: 03-105-001

लोमश उवाच
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ

MN DUTT: 02-107-001

लोमश उवाच एतच्छ्रुत्त्वान्तरिक्षाच्च स राजा राजसत्तमः
यथोक्तं तच्चकाराथ श्रद्दधद् भरतर्षभ

M. N. Dutt: Lomasha said : O best of the Bharata race, having heard these words uttered in the sky, that foremost of kings reverentially did all that he was directed to do.

Corresponding verse not found in BORI CE

MN DUTT: 02-107-002

एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः
घृतपूर्णेषु कुम्भेषु तान् भागान् विदधे ततः

M. N. Dutt: That ruler of men took out separately each one of the seeds and he then kept these divisions (of the gourd) in vessels filled with Ghee.

BORI CE: 03-105-002

षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव

MN DUTT: 02-107-003

धात्रीश्चैकैकशः प्रादात् पुत्ररक्षणतत्परः
ततः कालेन महता समुत्तस्थुर्महाबलाः
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः
रुद्रप्रसादाद् राजर्षेः समजायन्त पार्थिव

M. N. Dutt: Being anxious to save the son, he placed one nurse in charge of one vessel. Then after a long time there were born greatly powerful and exceedingly effulgent sixty thousand sons. O king, they were born to that royal sage through the favour of Rudra (Shiva).

BORI CE: 03-105-003

ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः
बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान्

MN DUTT: 02-107-004

ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः
बहुत्वाच्चावजानन्तः सर्वांल्लोकान् सहामरान्

M. N. Dutt: They were fierce, they were prone to do wicked acts, they were able to ascend to and roam about in the sky. Being numerous themselves, they disturbed all creatures including the immortals.

BORI CE: 03-105-004

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्
सर्वाणि चैव भूतानि शूराः समरशालिनः

MN DUTT: 02-107-005

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्
सर्वाणि चैव भूतानि शूराः समरशालिनः

M. N. Dutt: Those heroes, ever fond of fight, chased even the celestials, the Gandharvas the Rakshashas and all other creatures.

BORI CE: 03-105-005

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः

MN DUTT: 02-107-006

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः

M. N. Dutt: Persecuted by the wicked-minded sons of Sagara, all creatures with all the celestials went to ask protection from Brahma.

BORI CE: 03-105-006

तानुवाच महाभागः सर्वलोकपितामहः
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्

MN DUTT: 02-107-007

तानुवाच महाभागः सर्वलोकपितामहः
गच्छध्वं त्रिदशा: सर्वे लोकैः सार्धं यथागतम्

M. N. Dutt: To them said the greatly cxalted Grandsire of all creatures, “O celestials, go back whence you came with all these creatures.

BORI CE: 03-105-007

नातिदीर्घेण कालेन सागराणां क्षयो महान्
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः

MN DUTT: 02-107-008

नातिदीर्पण कालेन सागराणां क्षयो महान्
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः

M. N. Dutt: Within a very short time, exceedingly fearful destruction of Sagara's heroic sons will take place through their own misdeeds.

BORI CE: 03-105-008

एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्

MN DUTT: 02-107-009

एवमुक्तास्तु ते देवा लोकाश्च मनुजेश्वर
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्

M. N. Dutt: O ruler of men, having been thus addressed, the celestials and the other creatures, bidding farewell to the Grandsire, went back to the place whence they had come.

BORI CE: 03-105-009

ततः काले बहुतिथे व्यतीते भरतर्षभ
दीक्षितः सगरो राजा हयमेधेन वीर्यवान्
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः

MN DUTT: 02-107-010

ततः काले बहुतिथे व्यतीते भरतर्षभ
दीक्षितः सगरो राजा हयमेधेन वीर्यवान्

M. N. Dutt: O best of the Bharata race, after a long time, the mighty king Sagara installed himself for the performance of a horse-sacrifice.

BORI CE: 03-105-010

समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत

BORI CE: 03-105-011

ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्

MN DUTT: 02-107-011

तस्याश्वो व्यचरद् भूमिं पुत्रैः स परिरक्षितः
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्

M. N. Dutt: His horse, guarded by his sons, roamed over the world. Going to the fearful and waterless ocean. It disappeared there, though it was guarded with all care. O child, they thought that the excellent horse had been robbed. Going (back) to their father, they told him how the horse had disappeared and had been stolen. He (Sagara) said, “Go and search the horse in all directions."

BORI CE: 03-105-012

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्
अमार्गन्त महाराज सर्वं च पृथिवीतलम्

MN DUTT: 02-107-012

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्
अमार्गन्त महाराज सर्वं च पृथिवीतलम्

M. N. Dutt: O great king, at the command of their father, they searched for the horse in all directions and all over the world.

BORI CE: 03-105-013

ततस्ते सागराः सर्वे समुपेत्य परस्परम्
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च

MN DUTT: 02-107-013

ततस्ते सागराः सर्वे समुपेत्य परस्परम्
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च

M. N. Dutt: Thereupon the sons of Sagara mutually united together could not find the horse nor the person who had stolen it.

BORI CE: 03-105-014

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
ससमुद्रवनद्वीपा सनदीनदकन्दरा
सपर्वतवनोद्देशा निखिलेन मही नृप

BORI CE: 03-105-015

अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च

BORI CE: 03-105-016

श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः
उवाच वचनं सर्वांस्तदा दैववशान्नृप

BORI CE: 03-105-017

अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः

BORI CE: 03-105-018

प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः

BORI CE: 03-105-019

अथापश्यन्त ते वीराः पृथिवीमवदारिताम्
समासाद्य बिलं तच्च खनन्तः सगरात्मजाः
कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा

MN DUTT: 02-107-014

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
ससमुद्रवनद्वीपा सनदीनदकन्दरा
सपर्वतवनोद्देशा निखिलेन मही नृप
अस्माभिर्विचिता राजञ्छासनात् तव पार्थिव
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूछितः

MN DUTT: 02-107-015

उवाच वचनं सर्वांस्तदा दैववशानृप
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्

MN DUTT: 02-107-016

यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः
भूय एव महीं कृत्स्ना विचेतुमुपचक्रमुः
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्

MN DUTT: 02-107-017

समासाद्य बिलं तच्चाप्यखनन् सगरात्मजाः
कुद्दालैर्तेषुकैश्चैव समुद्रं यत्नमास्थिताः

M. N. Dutt: Coming to their father, they spoke to him with joined hands, "O king, O ruler of earth, O protector of men, at your command we have searched the whole earth with its seas, forests, islands, with its rivers and caves, with its mountains and forest lands, but we could not find cither the horse or the thief who had stolen it.” Having heard their words, the king grew senseless in anger. O king, impelled by Destiny, he spoke to them thus, “Go away, never return. O sons, search again for the horse in all directions. Without that sacrificial horse never return again." Accepting the command of their father, those sons of Sagara, once more began to search for the horse all over the world. The heroes saw a pit on the surface of the earth. Having seen that pit, the sons of Sagara axes they dug on in the sea with the greatest efforts.

BORI CE: 03-105-020

स खन्यमानः सहितैः सागरैर्वरुणालयः
अगच्छत्परमामार्तिं दार्यमाणः समन्ततः

MN DUTT: 02-107-018

स खन्यमानः सहितैः सागरैर्वरुणालयः
अगच्छत् परमामार्ति दीर्यमाण: समन्ततः

M. N. Dutt: That abode of Varuna (ocean), being thus dug by the united sons of Sagara and also rent and cut on all sides, found itself in the greatest possible distress.

BORI CE: 03-105-021

असुरोरगरक्षांसि सत्त्वानि विविधानि च
आर्तनादमकुर्वन्त वध्यमानानि सागरैः

MN DUTT: 02-107-019

असुरोरगरक्षांसि सत्त्वानि विविधानि च
आर्तनादमकुर्वन्त वध्यमानानि सागरैः

M. N. Dutt: Being killed by the sons of Sagara, the Asuras, the Nagas, the Rakshashas and various other living creatures raised up distressful cries.

BORI CE: 03-105-022

छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः

MN DUTT: 02-107-020

छिन्नशीर्षा विदेहाश्च भिन्नवगस्थिसंधयः
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः

M. N. Dutt: Hundreds and thousands of living creatures were seen with severed heads, with separated trunks, with their skin, bones and joints rent asunder.

BORI CE: 03-105-023

एवं हि खनतां तेषां समुद्रं मकरालयम्
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत

MN DUTT: 02-107-021

एवं हि खनतां तेषां समुद्रं वरुणालयम्
व्यतीत: सुमहान् कालो न चाश्वः समदृश्यत

M. N. Dutt: Thus they dug on the ocean, the abode of Varuna, but a long period of time passed away and still the horse was not found.

BORI CE: 03-105-024

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः
अपश्यन्त हयं तत्र विचरन्तं महीतले

MN DUTT: 02-107-022

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः

M. N. Dutt: O ruler of men, the sons of Sagara then dug the sea in anger on its north eastern region till they reached the nether region.

BORI CE: 03-105-025

कपिलं च महात्मानं तेजोराशिमनुत्तमम्
तपसा दीप्यमानं तं ज्वालाभिरिव पावकम्

MN DUTT: 02-107-023

अपश्यन्त हयं तत्र विचरन्तं महीतले
कपिलं च महात्मानं तेजोराशिमनुत्तमम्
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम्

M. N. Dutt: They then saw that the horse was roaming there on the surface of the ground. (They also saw) the illustrious Kapila, a perfect mass of great effulgence. He was blazing in splendour like a blazing fire.

Home | About | Back to Book 03 Contents | ← Chapter 104 | Chapter 106 →