Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 107

BORI CE: 03-107-001

लोमश उवाच
स तु राजा महेष्वासश्चक्रवर्ती महारथः
बभूव सर्वलोकस्य मनोनयननन्दनः

MN DUTT: 02-108-001

लोमश उवाच स तु राजा महेष्वासश्चक्रवर्ती महारथः
बभूव सर्वलोकस्य मनोनयननन्दनः

M. N. Dutt: Lomasha said : That great bow-man and car-warrior, that imperial king became the delight of the eyes and the mind of all men.

BORI CE: 03-107-002

स शुश्राव महाबाहुः कपिलेन महात्मना
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च

BORI CE: 03-107-003

स राज्यं सचिवे न्यस्य हृदयेन विदूयता
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः

MN DUTT: 02-108-002

स शुश्राव महाबाहुः कपिलेन महात्मना
पितृणां निधनं घोरमप्राप्तिं त्रिदिवस्य च
स राज्यं सचिवे न्यस्य हृदयेन विदूयता
जगाम हिमवत्पाद्यं तपस्तप्तुं नरेश्वरः

M. N. Dutt: That might-armed hero heard from the highsouled Kapila how his anccstors had met with their fearful destruction and how they had not been able to go to heaven. That king sorrowfully made over his kingly duties to his ministers and that ruler of men then went to the side of the Himalayas for practising asceticism.

BORI CE: 03-107-004

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्

BORI CE: 03-107-005

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्
पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः

MN DUTT: 02-108-003

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्
पवनालम्बिभिर्मेधैः परिषिक्तं समन्ततः

M. N. Dutt: O foremost of men, being cleansed of his sins by asceticism, he visited that best of mountains Himalayas in order to worship Ganga. (He saw it) adorned with peaks of various forms and with many mineral wealth; all its sides were besprinkled with drops of rain from the clouds which were floating on the wind.

BORI CE: 03-107-006

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्
गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम्

MN DUTT: 02-108-004

नदीकुञ्जनितम्बैश्च प्रासादैरुपशोभितम्
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम्

M. N. Dutt: Beautified with rivers, groves and rocky spurs as so many places in a city), frequented by lions and tigers, hidden in its caves and caverns.

BORI CE: 03-107-007

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः

MN DUTT: 02-108-005

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः
मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि

M. N. Dutt: Abounding in various featured birds uttering various sounds-such as Bhringaraja, ganders, Dalyuchas, water-cocks, peacocks of hundred sorts of feathers, Jivanjibaka Kokilas, Chakoras with eyes furnished with black corners, the birds who are ever fond of their young.

BORI CE: 03-107-008

मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-107-009

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्
सारसानां च मधुरैर्व्याहृतैः समलंकृतम्

BORI CE: 03-107-010

किंनरैरप्सरोभिश्च निषेवितशिलातलम्
दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम्

BORI CE: 03-107-011

विद्याधरानुचरितं नानारत्नसमाकुलम्
विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम्

BORI CE: 03-107-012

क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्

BORI CE: 03-107-013

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः
फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान्

BORI CE: 03-107-014

संवत्सरसहस्रे तु गते दिव्ये महानदी
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्

MN DUTT: 02-108-006

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्
सारसानां च मधुरैाहतैः समलंकृतम्
किन्नरैरप्सरोभिश्च निषेवितशिलातलम्
दिग्वारणविषाणग्रैः समन्ताद्धृष्टपादपम्
विद्याधरानुचरितं नानारत्नसमाकुलम्
विषोल्बणभुजंगैश्च दीप्तजिह्वनिषेवितम्
क्वचित् कनकसंकाशं क्वचिद् रजतसंनिभम्
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः
फलमूलाम्बुसम्भक्षः सहस्रपरिवत्सरान्
संवत्सरसहस्रे तु गते दिव्ये महानदी
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्

M. N. Dutt: Abounding in lotuses growing in charming water reservoirs, adorned with the sweet notes of the cranes. Its stony slabs beautified with he sitting Kinnaras and Apsaras, all its trees rubbed everywhere by large elephants with their trunks. Frequented by the Vidyadharas, full of many gems, infested by snakes of virtuous poison and glowing tongues. Looking at places like a heap of collyriums. Such was the Himalayas where he (the king) arrived. That foremost of men practised there terrible asceticism. He lived on only fruits, roots and water. One thousand celestial years passed away and then that great river Ganga in her embodied form appeared before him.

BORI CE: 03-107-015

गङ्गोवाच
किमिच्छसि महाराज मत्तः किं च ददानि ते
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव

MN DUTT: 02-108-007

गङ्गोवाच किमिच्छसि महाराज मत्तः किं च ददानि ते
तद् ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव

M. N. Dutt: Ganga said: O best of men, O great king, what do you desire? What should be given to you by me? Tell me, I shall do what you say.

BORI CE: 03-107-016

लोमश उवाच
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा
पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्

BORI CE: 03-107-017

षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कापिलं तेज आसाद्य क्षणेन निधनं गताः

BORI CE: 03-107-018

तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि

BORI CE: 03-107-019

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्
तेषामर्थेऽभियाचामि त्वामहं वै महानदि

MN DUTT: 02-108-008

एवमुक्तः प्रत्युवाच राजा हैमवती तदा
पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कपिलं देवमासाद्य क्षणेन निधनं गताः
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत् तानि शरीराणि त्वं जलै भिषिञ्चसि
तावत् तेषां गतिर्नास्ति सागराणां महानदि
स्वर्गं नय महाभागे मत्पितॄन् सगरात्मजान्
तेषामर्थेन याचामि त्वामहं वै महानदि

M. N. Dutt: Lomasha said: Having been thus addressed, the king replied to the daughter of the Himalayas (Ganga), "O giver of boons, O great river, my grandfather has been sent to the abode of Yajna by Kapila. The sixty thousands sons of the illustrious Sagara. Met with an instant death the meeting with Kapila. Having thus perished, they had no place in heaven. O great river, as long will their bodies not be sprinkled with your water, sons of Sagara. O greatly exalted one, O great river, take my ancestors, the sons of Sagara to heaven. For them I pray to you."

BORI CE: 03-107-020

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता
भगीरथमिदं वाक्यं सुप्रीता समभाषत

MN DUTT: 02-108-009

लोमश उवाच एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता
भगीरथमिदं वाक्यं सुप्रीता समभाषत

M. N. Dutt: Having heard these words of the king, Ganga, ever adored of the world, thus spoke to Bhagiratha with delighted heart.

BORI CE: 03-107-021

करिष्यामि महाराज वचस्ते नात्र संशयः
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्

MN DUTT: 02-108-010

करिष्यामि महाराज वचस्ते नात्र संशयः
वेगं तु मम दुर्धार्यं पतन्त्या गगनाद् भुवम्

M. N. Dutt: "O great king, I shall certainly do what you say. But my force will be difficult to be withstood when I shall fall from the sky to the। earth.

BORI CE: 03-107-022

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्

MN DUTT: 02-108-011

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्

M. N. Dutt: O king, there is none in the three worlds except the great god, the blue-throated deity, the foremost of celestials (Shiva), who would। be able to withstand it.

BORI CE: 03-107-023

तं तोषय महाबाहो तपसा वरदं हरम्
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति
करिष्यति च ते कामं पितॄणां हितकाम्यया

MN DUTT: 02-108-012

तं तोषय महाबाहो तपसा वरदं हरम्
स तु मां प्रच्युतां देवः शिरसाधारयिष्यति

M. N. Dutt: O mighty-armed hero, therefore gratify that giver of boons Hara by asceticism. The god will sustain my fall upon his head.

BORI CE: 03-107-024

एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः
कैलासं पर्वतं गत्वा तोषयामास शंकरम्

MN DUTT: 02-108-013

स करिष्यति ते काम पितृणां हितकाम्यया
एतच्छ्रुत्वा ततो राजन् महाराजो भगीरथः
कैलास पर्वतं गत्वा तोषयामास शंकरम्
तपस्तीव्रमुपागम्य कालयोगेन केनचित्

M. N. Dutt: He will do what you desire for your ancestors." O king, having heard this, the great king Bhagiratha, went to the Kailasa mountain and gratified Shankara (Shiva). At the expiration of a certain time which he passed in severe asceticism.

BORI CE: 03-107-025

ततस्तेन समागम्य कालयोगेन केनचित्
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप
स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः

MN DUTT: 02-108-014

अगृहणाच्च वरं तस्माद् गङ्गायाधारणे नृप
स्वर्गे वासं समुद्दिश्य पितॄणां स नरोत्तमः

M. N. Dutt: With the intention of making his ancestors go to heaven, O king, he obtained from him the boon that he would sustain Ganga (on his head).

Home | About | Back to Book 03 Contents | ← Chapter 106 | Chapter 108 →