Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 109

BORI CE: 03-109-001

वैशंपायन उवाच
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
नन्दामपरनन्दां च नद्यौ पापभयापहे

MN DUTT: 02-110-001

वैशम्पायन उवाच ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
नन्दामपरनन्दां च नद्यौ पापभयापहे

M. N. Dutt: Vaishampayana said : O best of the Bharata race, then slowly did the son of Kunti to the two rivers Nanda and Aparananda which destroys the dread of fear.

BORI CE: 03-109-002

स पर्वतं समासाद्य हेमकूटमनामयम्
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः

MN DUTT: 02-110-002

पर्वतं स समासाद्य हेमकूटमनामयम्
अचिन्त्यानद्भुतान् भावान् ददर्श सुबहून् नृपः

M. N. Dutt: Then going to the healthy mountain called Hemakuta, that king saw there many wonderful and inconceivable sights.

BORI CE: 03-109-003

वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः

MN DUTT: 02-110-003

वाताबद्धा भवन्मेघा उपलाश्च सहस्रशः
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः

M. N. Dutt: From the wind there were created clouds and showers of thousands of stones for which the people becoming sad could not ascend it.

BORI CE: 03-109-004

वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः

MN DUTT: 02-110-004

वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति
स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते

M. N. Dutt: The wind always blew there and the celestials always poured showers. The sounds of the recitation of sacred scripture were heard, but none was seen.

Corresponding verse not found in BORI CE

MN DUTT: 02-110-005

सायं प्रातश्च भगवान् दृश्यते हव्यवाहनः
मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः

M. N. Dutt: In the evening and in the morning the exalted carrier of libation (fire) was seen and flies bit men, thus obstructing the practice of austerities.

BORI CE: 03-109-005

एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः
लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम्

MN DUTT: 02-110-006

निर्वेदो जायते तत्र गृहाणि स्मरते जनः
एवं बहुविधान् भावानद्भुतान् वीक्ष्य पाण्डवः
लोमशं पुनरेवाथ पर्यपृच्छत् तदद्भुतम्

M. N. Dutt: Men would become sick there and a sadness would overtake their minds. The son of Pandu (Yudhishthira), seeing these various wonderful things, asked Lomasha about those astonishing sights.

BORI CE: 03-109-006

लोमश उवाच
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन
तदेकाग्रमना राजन्निबोध गदतो मम

MN DUTT: 02-110-007

लोमश उवाच यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन
तदेकाग्रमना राजन् निबोध गदतो मम

M. N. Dutt: Lomasha said : O chastiser of foes, O king, I shall tell detail all that we heard about them before. Hear them with all attention.

BORI CE: 03-109-007

अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्

MN DUTT: 02-110-008

अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्

M. N. Dutt: Here on this Rishava Kuta (hill) there lived for many hundred years, an ascetic of great wrath, named Rishava engaged in asceticism. you in

BORI CE: 03-109-008

स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा

MN DUTT: 02-110-009

स वै सम्भाष्यमाणोऽन्यैः कोपाद् गिरिमुवाच ह
य इह व्याहरेत् कश्चिदुपलानुत्सृजेस्तथा

M. N. Dutt: He, being addressed by others, spoke thus to the hill in anger, who ever will utter words hero (O hill) throw stones at him."

BORI CE: 03-109-009

वातं चाहूय मा शब्दमित्युवाच स तापसः
व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते

MN DUTT: 02-110-010

वातं चाहूय मा शब्दमित्युवाच स तापसः
व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते

M. N. Dutt: That ascetic said, “Call the wind, so that no sound is made. Thus if a man utters a word here, he is prevented by the roarings of the clouds.

BORI CE: 03-109-010

एवमेतानि कर्माणि राजंस्तेन महर्षिणा
कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित्

MN DUTT: 02-110-011

एवमेतानि कर्माणि राजंस्तेन महर्षिणा
कृतानि कानिचित् क्रोधात् प्रतिषिद्धानि कानिचित्

M. N. Dutt: O king, these were the acts of that great Rishi; some acts he performed from anger and some again he prevented from being done (from anger).

BORI CE: 03-109-011

नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः

MN DUTT: 02-110-012

नन्दां त्वभिगता देवाः : पुरा राजनिति श्रुतिः
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः

M. N. Dutt: O king, tradition says that when in the days of yore the celestials came to the Nanda men suddenly appeared there with the desire of seeing the immortals.

BORI CE: 03-109-012

ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः
दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम्

MN DUTT: 02-110-013

ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः
दुर्ग चक्रुरिमं देशं गिरि प्रत्यूहरूपकम्

M. N. Dutt: The celestials with Sakra (Indra) at their head did not like to be seen and therefore they made this place inaccessible by raising up hills.

BORI CE: 03-109-013

तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा
नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम्

MN DUTT: 02-110-014

तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा
नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्

M. N. Dutt: O sons of Kunti, from that day men could not even look at these hill, what to speak of ascending them.

BORI CE: 03-109-014

नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव

MN DUTT: 02-110-015

नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः
आरोढुं वापि कौन्तेय तस्मानियतवाग भव

M. N. Dutt: O son of Kunti, none can look at or ascend this great hill except he who has performed asceticism. Therefore be silent.

BORI CE: 03-109-015

इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान्
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत

MN DUTT: 02-110-016

इह देवास्तदा सर्वे यज्ञानाजहरुत्तमान्
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत

M. N. Dutt: O descendant of Bharata, here did the celestials perform those best of sacrifices, their marks are seen even to this day.

BORI CE: 03-109-016

कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम्
यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते

MN DUTT: 02-110-017

कुशाकारेव दुर्वेयं संस्तीर्णेव च भूरियम्
यूपप्रकारा बहवो वृक्षाश्चेमे विशाम्पते

M. N. Dutt: O king, this grass is like the Kusha (grass), the whole ground is over-spread with the sacred grass. Many trees here look like the sacrificial stakes.

BORI CE: 03-109-017

देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः

MN DUTT: 02-110-018

देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः

M. N. Dutt: O descendant of Bharata, the celestials and the Rishis still live here and both in the morning and the evening their carrying of libations (Agni) is to be seen here.

BORI CE: 03-109-018

इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते
कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः

MN DUTT: 02-110-019

इहाप्लुतानां कौन्तेय सद्यः पाप्माभिहन्यते
कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः

M. N. Dutt: O son of Kunti, if one bathes here his sins are immediately destroyed. O foremost of the Kurus, therefore perform your oblations here with your younger brothers.

BORI CE: 03-109-019

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्

MN DUTT: 02-110-020

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्

M. N. Dutt: Then washing your body in the Nanda, you will go to the Kaushiki where the excellent and severe asceticism was performed by Vishvamitra.

BORI CE: 03-109-020

वैशंपायन उवाच
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम्

MN DUTT: 02-110-021

वैशम्पायन उवाच ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः
जगाम कौशिकी पुण्यां रम्यां शीतजलां शुभाम्

M. N. Dutt: O king, washing his there with all his men, he went to the sacred, charming and blessed Kaushiki of cool water,

Home | About | Back to Book 03 Contents | ← Chapter 108 | Chapter 110 →