Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 110

BORI CE: 03-110-001

लोमश उवाच
एषा देवनदी पुण्या कौशिकी भरतर्षभ
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते

MN DUTT: 02-110-022

लोमश उवाच एषा देवनदी पुण्या कौशिकी भरतर्षभ
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते

M. N. Dutt: O best of the Bharata race, this is the sacred and celestials river Kaushiki. Here stands the charming hermitage of Vishvamitra.

BORI CE: 03-110-002

आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः

MN DUTT: 02-110-023

आश्रमश्चैव पुण्याख्य: काश्यपस्य महात्मनः
ऋष्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः

M. N. Dutt: This is the hermitage belonging to the illustrious son of Kashyapa, whose son was the ascetic Rishyashringa of subdued passions.

BORI CE: 03-110-003

तपसो यः प्रभावेन वर्षयामास वासवम्
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा

MN DUTT: 02-110-024

तपसो यः प्रभावेण वर्षयामास वासवम्
अनावृष्ट्यां भयाद् यस्य ववर्ष बलवृत्रहा

M. N. Dutt: By his ascetic prowess he made Asava (Indra) to pour rains and from whose fear the destroyer of Bala and Vitra poured down rains during a draught.

BORI CE: 03-110-004

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः
विषये लोमपादस्य यश्चकाराद्भुतं महत्

MN DUTT: 02-110-025

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः
विषये लोमपादस्य यश्चकाराद्भुतं महत्

M. N. Dutt: That powerful lord, the son of Kashyapa, was born of a hind; he performed a great wonder in the kingdom of Lomapada.

BORI CE: 03-110-005

निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः
लोमपादो दुहितरं सावित्रीं सविता यथा

MN DUTT: 02-110-026

निर्वर्तितेषु सस्येषु यस्मै शान्तं ददौ नृपः
लोमपादो दुहितरं सावित्री सविता यथा

M. N. Dutt: When the crops were restored (by the Rishi who made Indra rain) the king Lomapada bestowed his daughter Shanta on him, as Savita (once) bestowed (his daughter) Savitri.

BORI CE: 03-110-006

युधिष्ठिर उवाच
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः
विरुद्धे योनिसंसर्गे कथं च तपसा युतः

MN DUTT: 02-110-027

युधिष्ठिर उवाच ऋष्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः
विरुद्धे योनिसंसर्गे कथं च तपसा युतः

M. N. Dutt: Yudhishthira said: How was the son of Kashyapa, i Rishyashringa born of a hind? Being born of an irregular intercourse, how was he endued with ascetic merits?

BORI CE: 03-110-007

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा

MN DUTT: 02-110-028

किमर्थं च भयाच्छक्रस्तस्य बालस्यधीमतः
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा

M. N. Dutt: Why from the fear of that intelligent boy the destroyer of Bala and Vritra Sakra (Indra) poured down rain when a draught was raging? ।

BORI CE: 03-110-008

कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता
लोभयामास या चेतो मृगभूतस्य तस्य वै

BORI CE: 03-110-009

लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः
कथं वै विषये तस्य नावर्षत्पाकशासनः

MN DUTT: 02-110-029

कथंरूपा च सा शान्ता राजपुत्री यतव्रता
लोभयामास या चेतो मृगभूतस्य तस्य वै
लोमपादश्च राजर्षिर्यदाश्रूयतधार्मिकः
कथं वै विषये तस्य नावर्षत् पाकशासनः

M. N. Dutt: What sort of a princess that vow-observing Shanta was, who tempted his heart by becoming at nd? Why did not the chastiser of . foes (Indra) pour rain in the kingdom of the royal sage Lomapada when it is heard that he was very virtuous.

BORI CE: 03-110-010

एतन्मे भगवन्सर्वं विस्तरेण यथातथम्
वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम्

MN DUTT: 02-110-030

एतन्मे भगवन् सर्वं विस्तरेण यथातथम्
वक्तुमर्हसि शुश्रूषोर्ऋष्यशृङ्गस्य चेष्टितम्

M. N. Dutt: O exalted one, you should narrate to me all this in detail, the incidents of Rishyashringa's life as they happened.

BORI CE: 03-110-011

लोमश उवाच
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः

BORI CE: 03-110-012

शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्
महाह्रदे महातेजा बालः स्थविरसंमतः

MN DUTT: 02-110-031

लोमश उवाच विभाण्डकस्य विप्रस्तपसा भावितात्मनः
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः
शृणु पुत्रो यथा जात ऋष्यशृङ्गः प्रतापवान्
महार्हस्य महातेजा बालः स्थविरसम्मतः

M. N. Dutt: Lomasha said: Hear how the powerful Rishyashringa was born as a son of the Brahmana Rishi Vibhandaka whose soul had been subdued by asceticism, whose seed never failed, who was learned and who was as effulgent as the Creator. He (Rishyashringa) was highly honoured, greatly effulgent and was regarded by old men, though he was but a boy.

BORI CE: 03-110-013

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः

MN DUTT: 02-110-032

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः
दीर्घकालं परिश्रान्त ऋषिः स देवसम्मितः

M. N. Dutt: Going to the great lake, the son of Kashyapa engaged himself in great austerities. And that celestials-like Rishi became fatigued after a long period of time.

BORI CE: 03-110-014

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा

MN DUTT: 02-110-033

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्
अप्सूपस्पृशतो राजन् मृगी तच्चापिबत् तदा
सह तोयेन तृषिता गर्भिणी चाभवत् ततः
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा
देवकन्या मृगी भूत्वा मुनि सूय विमोक्ष्यसे
अमोघत्वाद् विधेश्चैव भावित्वाद् दैवनिर्मितात्
तस्यां मृग्यां समभवत् तस्य पुत्रो महानृषिः
ऋष्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्तत

M. N. Dutt: O king, when he was washing his face, he saw the Apsara Urvashi and his seed fell. A hind drank it up, thirsty as she was, with the water (she had been drinking). She thus conceived. As she was formerly told by the exalted creator of the world, (Brahma), that celestials damsel became a hind and was freed by begetting a Rishi. As the words of the creator could not be false. in that hind was born his (Vibhandaka's) son, a great Rishi, named Rishyashringa, who was always devoted to asceticism and who passed his time in the forest.

BORI CE: 03-110-015

सह तोयेन तृषिता सा गर्भिण्यभवन्नृप
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-110-016

तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः
ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत

MN DUTT: 02-110-033

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्
अप्सूपस्पृशतो राजन् मृगी तच्चापिबत् तदा
सह तोयेन तृषिता गर्भिणी चाभवत् ततः
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा
देवकन्या मृगी भूत्वा मुनि सूय विमोक्ष्यसे
अमोघत्वाद् विधेश्चैव भावित्वाद् दैवनिर्मितात्
तस्यां मृग्यां समभवत् तस्य पुत्रो महानृषिः
ऋष्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्तत

M. N. Dutt: O king, when he was washing his face, he saw the Apsara Urvashi and his seed fell. A hind drank it up, thirsty as she was, with the water (she had been drinking). She thus conceived. As she was formerly told by the exalted creator of the world, (Brahma), that celestials damsel became a hind and was freed by begetting a Rishi. As the words of the creator could not be false. in that hind was born his (Vibhandaka's) son, a great Rishi, named Rishyashringa, who was always devoted to asceticism and who passed his time in the forest.

BORI CE: 03-110-017

तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्

MN DUTT: 02-110-034

तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महात्मनः
तेनर्ण्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्

M. N. Dutt: O king, on the head of that illustrious Rishi there was a born; he therefore became known as Rishyashringa.

BORI CE: 03-110-018

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप

MN DUTT: 02-110-035

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः
तस्मात् तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप

M. N. Dutt: O king, excepting his father, he did not ever see anybody else, therefore his mind was fully devoted to the duties of a continent life (Brahmacharya).

BORI CE: 03-110-019

एतस्मिन्नेव काले तु सखा दशरथस्य वै
लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत्

MN DUTT: 02-110-036

एतस्मिन्नेव काले तु सखा दशरथस्य लोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत्

M. N. Dutt: At this time there was a king of Anga, known by the name of Lomapada, who was the friend of Dasharatha.

BORI CE: 03-110-020

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः
स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः

BORI CE: 03-110-021

पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः

MN DUTT: 02-110-037

तेन कामात् कृतं मिथ्या बाह्मणस्येति नः श्रुतिः
स ब्राह्मणैः परित्यक्तस्ततो वै जगतः पतिः
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया
न ववर्ष सहस्राक्षास्ततोऽपीड्यन्त वै प्रजाः

M. N. Dutt: We have heard that he wantonly told a falsehood to a Brahmana. That ruler of earth was therefore abandoned by all the Brahmanas. Thus without having had a priest, the king became sinful and therefore the deity of one thousand eyes (Indra) stopped to shower rain; and thus his subjects began to suffer.

BORI CE: 03-110-022

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः

MN DUTT: 02-110-038

स ब्राह्मणान् पर्यपृच्छत् तपोयुक्तान् मनीषिणः
प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथिवीपते

M. N. Dutt: O ruler of earth, he asked the Brahmanas who were intelligent, able and fit how rain might be poured by the lord of the celestials.

BORI CE: 03-110-023

कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम्
तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः

MN DUTT: 02-110-039

कथं प्रवर्षेत् पर्जन्य उपायः परिदृश्यताम्
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः

M. N. Dutt: (He said), “How can the clouds pour rain, find out a means." Those intelligent men assembling together, gave out each their own opinions.

BORI CE: 03-110-024

तत्र त्वेको मुनिवरस्तं राजानमुवाच ह
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर

MN DUTT: 02-110-040

तत्र त्वेको मुनिवरस्तं राजानमुवाच ह
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर

M. N. Dutt: son Thereupon one great Rishi thus spoke to the king, “O king of kings, the Brahmanas are angry with you. Do something to appease them.

BORI CE: 03-110-025

ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव
वानेयमनभिज्ञं च नारीणामार्जवे रतम्

BORI CE: 03-110-026

स चेदवतरेद्राजन्विषयं ते महातपाः
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः

MN DUTT: 02-110-041

ऋष्यशृङ्गं मुनिसुतमानयस्व च पार्थिव
वानेयमनभिज्ञं च नारीणामार्जवे रतम्
स चेदवतरेद् राजन् विषयं ते महातपाः
सद्यः प्रवर्षेत् पर्जन्य इति मे नात्र संशयः

M. N. Dutt: O king, send for the Rishi's Rishyashringa who knows nothing of the female sex, who dwells in the forest and who takes delight in simplicity. If that great ascetic, O king, come to your kingdom, there is not the least doubt that the clouds will instantly pour rains."

BORI CE: 03-110-027

एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु
राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः

MN DUTT: 02-110-042

एतच्छु त्वा वचो राजन् कृत्वा निष्कृतिमात्मनः
स गत्वा पुनरागच्छत् प्रसन्नेषु द्विजातिषु

M. N. Dutt: O king, having heard these words and resolving to make atonement (for his past misdeeds) he went and came back when the Brahmanas had become appeased.

Corresponding verse not found in BORI CE

MN DUTT: 02-110-043

राजानमागतं श्रुत्वा प्रतिसंजहषुः प्रजाः
ततोऽङ्गपतिराहूय सचिवान् मन्त्रकोविदान्

M. N. Dutt: Having heard of the arrival of the being, the subjects became exceedingly glad. Then the ruler of Anga summoned his ministers, proficient in giving counsel.

BORI CE: 03-110-028

ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये

BORI CE: 03-110-029

सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः

BORI CE: 03-110-030

तत आनाययामास वारमुख्या महीपतिः
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः

BORI CE: 03-110-031

ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः
लोभयित्वाभिविश्वास्य विषयं मम शोभनाः

BORI CE: 03-110-032

ता राजभयभीताश्च शापभीताश्च योषितः
अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः

BORI CE: 03-110-033

तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्
प्रयतिष्ये महाराज तमानेतुं तपोधनम्

BORI CE: 03-110-034

अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि
ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम्

MN DUTT: 02-110-043

राजानमागतं श्रुत्वा प्रतिसंजहषुः प्रजाः
ततोऽङ्गपतिराहूय सचिवान् मन्त्रकोविदान्

MN DUTT: 02-110-044

ऋष्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः

MN DUTT: 02-110-045

शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितः
ततश्चानाययामास वारमुख्या महीपतिः
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः
ऋष्यशृङ्गमषेः पुत्रमानयध्वमुपायतः

MN DUTT: 02-110-046

लोभयित्वाभिविश्वास्य विषयं मम शोभनाः
ता राजभयभीताश्च शापभीताश्च योषितः
अशक्यमूचुस्तत् कार्यं विवर्णा गतचेतसः
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्

MN DUTT: 02-110-047

प्रयतिष्ये महाराज तमानेतुं तपोधनम्
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि
ततः शक्ष्याम्यानयितुमृष्यशृङ्गमृषेः सुतम्
तस्याः सर्वमभिप्रेतमन्वजानात् स पार्थिवः

M. N. Dutt: Having heard of the arrival of the being, the subjects became exceedingly glad. Then the ruler of Anga summoned his ministers, proficient in giving counsel. He made great efforts to bring Rishyashringa to his kingdom. O undeteriorating one, he at last found out a means in consultation with his ministers. Who were all versed in the Shastras, who were all exceedingly proficient in worldly matters and ever able in practical matters. That ruler of earth then brought some courtesans, women of the two, clever in everything. To them the king said, “Find out some means to bring the Rishi's son Rishyashringa. To my kingdom, O beautiful ones, by tempting him and by securing his confidence. Those women were afraid of the king and afraid as well of (the Rishi's) curse. They becamc pale and confounded; and they said that the business was beyond their power (to accomplish). Thereupon one among them, an old woman thus spoke to the king. "O great king, I shall try to bring here that great ascetic. You should however order to procure for me certain things in connection with it. I shall then be able to bring the Rishi's son Rishyashringa here." The king ordered that everything she wanted should be procured.

BORI CE: 03-110-035

तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः
धनं च प्रददौ भूरि रत्नानि विविधानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-110-036

ततो रूपेण संपन्ना वयसा च महीपते
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा

MN DUTT: 02-110-048

धनं च प्रददौ भूरि रत्नानि विविधानि च
ततो रूपेण सम्पन्ना वयसा च महीपते
स्त्रिय आदाय काश्चित् सा जगाम वनमञ्जसा

M. N. Dutt: He gave her much wealth and various gems and jewels. O ruler of earth, taking with her some young and beautiful women, she then went soon to the forest.

Home | About | Back to Book 03 Contents | ← Chapter 109 | Chapter 111 →