Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 111

BORI CE: 03-111-001

लोमश उवाच
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत

MN DUTT: 02-111-001

लोमश उवाच सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत

M. N. Dutt: Lomasha said: O descendant of Bharata, in order to accomplish the king's works, she made a floating hermitage, both because the king ordered it and because it agreed with her opinion.

BORI CE: 03-111-002

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम्
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः

BORI CE: 03-111-003

अतीव रमणीयं तदतीव च मनोहरम्
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्

MN DUTT: 02-111-002

नानापुष्पफलैर्वृक्षः कृत्रिमैरुपशोभितैः
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः
अतीव रमणीयं तदतीव च मनोहरम्
चक्ने नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्

M. N. Dutt: She made that floating hermitage charming, extraordinary, magical extremely beautiful, exceedingly delightful, abounding in various plants and creepers, adorned with many artificial trees full of flowers and fruits and capable of giving various delicious fruits.

BORI CE: 03-111-004

ततो निबध्य तां नावमदूरे काश्यपाश्रमात्
चारयामास पुरुषैर्विहारं तस्य वै मुनेः

MN DUTT: 02-111-003

ततो निबध्य तां नावमदूरे काश्यपाश्रमात्
चारयामास पुरुषैर्विहारं तस्य वै मुनेः

M. N. Dutt: Thereupon she moored that boat near the hermitage of Kashyapa's son and the sent men to survey the place which the Rishi generally frequented.

BORI CE: 03-111-005

ततो दुहितरं वेश्या समाधायेतिकृत्यताम्
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम्

MN DUTT: 02-111-004

ततो दुहितरं वेश्यां समाधायेतिकार्यताम्
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद् बुद्धिसम्मताम्

M. N. Dutt: Then seeing an opportunity and having conceived a plan in her mind, she sent for her daughter, a courtesan, who was exceedingly clever. She then sent her to the son of Kashyapa.

BORI CE: 03-111-006

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्

MN DUTT: 02-111-005

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्

M. N. Dutt: That clever woman went near the ascetic arriving at the hermitage she saw the Rishi's son.

BORI CE: 03-111-007

वेश्योवाच
कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम्
कच्चिद्भवान्रमते चाश्रमेऽस्मिं;स्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि

MN DUTT: 02-111-006

वेश्योवाच कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम्
स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि

M. N. Dutt: The Courtesan said : O Rishi, I hope it all well with the ascetics here; I hope fruits and roots are plentiful here; I hope take delight in this hermitage. I have come to pay you a visit.

BORI CE: 03-111-008

कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः
कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग

MN DUTT: 02-111-007

कच्चित् तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः
कच्चित् त्वया प्रीयते चैव विप्र कच्चित् स्वाध्यायः क्रियते चर्घ्यशृङ्ग

M. N. Dutt: I hope the ascetic merits of the ascetics of this place are on the increase; I hope your father (his spirit) has not become less effulgent. O Brahmana, I hope he is pleased with you. O Rishyashringa, I hope you prosecute the studies which are proper to you.

BORI CE: 03-111-009

ऋश्यशृङ्ग उवाच
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम्
पाद्यं वै ते संप्रदास्यामि कामा;द्यथाधर्मं फलमूलानि चैव

MN DUTT: 02-111-008

ऋष्यशृङ्ग उवाच ऋद्ध्या भवाङ्योतिरिव प्रकाशते
मन्ये चाहं त्वामभिवादनीयम्
पाद्यं वै ते सम्प्रदास्यामि कामाद् यथाधर्मं फलमूलानि चैव

M. N. Dutt: Rishyashringa said : You are shining with luster like the light. I consider you worthy of obeisance. I shall give you water to wash your feet and also fruits and roots as will be liked by you according to my religious ordinance.

BORI CE: 03-111-010

कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम्
क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम्

MN DUTT: 02-111-009

कौश्यां वृष्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम्
क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मश्चरसि हि देववत् त्वम्

M. N. Dutt: Please to take your seat at your pleasure on this mat made of Kusha grass and covered with the skin of black deer and thus made comfortable to sit upon. Where is your hermitage? What is the name of this Brahma and celestials like VOW which you are observing?

BORI CE: 03-111-011

वेश्योवाच
ममाश्रमः काश्यपपुत्र रम्य;स्त्रियोजनं शैलमिमं परेण
तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः

MN DUTT: 02-111-010

वेश्योवाच स्त्रियोजनं शैलमिमं परेण
तत्र स्वधर्मो नाभिवादनं मे न चोदकं पाद्यमुपस्पृशामि

M. N. Dutt: The Courtesan said : On son of Kashyapa, my charming hermitage is situated three yojanas off from this place on the other side of this mountain. My religious ordinance is not to accept obeisance, nor do I touch water to wash my feet.

Corresponding verse not found in BORI CE

MN DUTT: 02-111-011

भवता नाभिवाद्योऽहमभिवाद्यो भवान् मया
व्रतमेतादृशं ब्रह्मन् परिष्वज्यो भवान् मया

M. N. Dutt: O Brahmana, I do not deserve to receive obeisance from you, but I must make obeisance to you. This is the vow observed by me, namely you must embrace me.

BORI CE: 03-111-012

ऋश्यशृङ्ग उवाच
फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव
परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व

MN DUTT: 02-111-012

ऋष्यशृङ्ग उवाच फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैवा करूषकाणीङ्गुदधन्वनानि पिप्पलानां कामकारं कुरुष्व

M. N. Dutt: Rishyashringa said : I give you ripe fruits such as gall-nuts, myrobalus, Karusas, Ingudas and figs. Be pleased to enjoy them.

BORI CE: 03-111-013

लोमश उवाच
सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै
तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि

MN DUTT: 02-111-013

लोमश उवाच सा तानि सर्वाणि विवर्जयित्वा भक्ष्याण्यनर्हाणि ददौ ततोऽस्य
तान्युष्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि

M. N. Dutt: Lomasha said: Having thrown aside all those (fruits), she gave him food which was not proper to eat. They were exceedingly beautiful and nice and they were very acceptable to Rishyashringa.

BORI CE: 03-111-014

ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति
पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव

MN DUTT: 02-111-014

ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति
पेयानि चाचयाणि ततो मुमोद चिक्रीड चैव प्रजहास चैव

M. N. Dutt: She gave him sweet fragrant garlands and various shining cloths. She then gave him strong drinks, she then played, laughed and enjoyed herself.

BORI CE: 03-111-015

सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव
गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम्

MN DUTT: 02-111-015

सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव
गात्रैच गात्राणि निषेवमाणा समाश्लिषच्चासकृदृष्यशृङ्गम्

M. N. Dutt: She played before him with a ball like a broken creeper bent with fruits. She touched his body with her own and she again and again clasped Rishyashringa with her arins.

BORI CE: 03-111-016

सर्जानशोकांस्तिलकांश्च वृक्षा;न्प्रपुष्पितानवनाम्यावभज्य
विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः

MN DUTT: 02-111-016

सर्जानशोकांस्तिलकांश्च वृक्षान् सुपुष्पितानवनाम्यावभज्य
विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः

M. N. Dutt: She then bent and broke the flowery twigs from trees, such as the Shala, Ashoka and Tilaka; assuming a bashful look, she tempted the Rishis' son who was over-powered with intoxication.

BORI CE: 03-111-017

अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य
अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम्

MN DUTT: 02-111-017

अथर्घ्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य
अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम्

M. N. Dutt: Having seen Rishyashringa over-powered, she again and again pressed him with her body. Casting glances she slowly went away, as if she was going to make offerings to the holy fire.

BORI CE: 03-111-018

तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः
तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव

MN DUTT: 02-111-018

तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृष्यशृङ्गः
तामेव भावेन गतेन शून्ये विनिःश्वसन्नार्तरूपो बभूव

M. N. Dutt: On her departure Rishyashringa became over-powered with desire and became senseless. He became full of her and he felt vacancy. Sighing again and again he seemed to be in great distress.

BORI CE: 03-111-019

ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात्
स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत्

MN DUTT: 02-111-019

ततो मुहूर्ताद्धरिपिङ्गलाक्षः
प्रवेष्टितो रोमभिरानखाग्रात्
स्वाध्यायवान् वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत्

M. N. Dutt: At that moment appeared the son of Kashyapa, Vibhandaka whose eyes were as tawny as those of a lion, whose body was covered with hair down to the nails of his foot, who was engaged in his proper studies and whose life was pure and passed in religious meditations.

BORI CE: 03-111-020

सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम्
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम्

BORI CE: 03-111-021

न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य

BORI CE: 03-111-022

न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च
दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत्

MN DUTT: 02-111-020

सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम्
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम्
न कल्प्यन्ते समिधः किं नु तात कच्चिद्भुतं चाग्निहोत्रं त्वयाद्य
सुनिर्णिक्तं झुक्नुवं होमधेनुः कच्चित् सवत्साद्य कृता त्वया च
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च
दीनोऽतिमात्रं त्वमिहाद्य किं नु पृच्छामि त्वां क इहाद्यागतोऽभूत्

M. N. Dutt: He came up and saw his son seated alone, pensive and sad and dejected. He was sighing again and again with upturned eyes. Vibhandaka thus spoke to his distressed son, "O child, why do you not hew logs for the sacrificial fire? I hope you have performed today the Agnihotra (fire sacrifice). I hope you have polished the sacrificial ladles and spoons and brought out the sacrificial cow with her calf, O son, you are not in your wonted state today. You are pensive and absent minded. Why are you so much distressed today? I ask you, who came here today?

Home | About | Back to Book 03 Contents | ← Chapter 110 | Chapter 112 →