Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 120

BORI CE: 03-120-001

सात्यकिरुवाच
न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे
समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किंचित्

MN DUTT: 02-120-001

सात्यकिरुवाच न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे
समाचरामो हनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित्

M. N. Dutt: Satyaki said : ORama, this is not the time for lamentation. Let us do without any further delay that which is proper and suited to the present occasion, though Yudhishthira does not say anything.

BORI CE: 03-120-002

ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते
तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः

MN DUTT: 02-120-002

ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्ते
तेषां तु कार्येषु भवन्ति नाथा: शिव्यादयो राम यथा ययातः

M. N. Dutt: Those in the world who have other persons to look after them do not undertake to do anything themselves. They have others to do their work as did Shibi and others of Yayati.

BORI CE: 03-120-003

येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके
ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति

MN DUTT: 02-120-003

येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके
ते नाथवन्तः पुरुषप्रवीरा नानाथवत् कृच्छ्रमवाप्नुवन्ति

M. N. Dutt: O Rama, those, whose help-mate sact according to their own opinion, those men having others to look after them, never meet with disaster like men who have none to help them.

BORI CE: 03-120-004

कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ
वसत्यरण्ये सह सोदरीयै;स्त्रैलोक्यनाथानधिगम्य नाथान्

MN DUTT: 02-120-004

कस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्वौ च मया समेतौ
स्त्रैलोक्यनाथानभिगम्य पार्थाः

M. N. Dutt: How is it that when the sons of Pritha have these two men, Rama and Janardana (Krishna) also Pradyumna, Samba and myself, all able to protect the three worlds, that they are living in the forest?

BORI CE: 03-120-005

निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा
यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः

BORI CE: 03-120-006

त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा
स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः

MN DUTT: 02-120-005

निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा
यमक्षयं गच्छतुधार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः
त्वं ह्येव कोपात् पृथिवीमपीमां संवेष्टयेस्तिष्ठस्तु शार्ङ्गधन्वा
सधार्तराष्ट्र जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः

M. N. Dutt: It is proper that this very day the army of the Dasharahas should march out, variously armed and well clad in armours. Let the sons of Dhritarashtra be attacked with the Vrishni soldiers and let them all go with their friends to the abode of Yama. Let him alone who wields the bow made of horn (Krishna), let yourself alone who, if roused, is capable of subverting the wholé, earth, kill the sons of Dhritarashtra with all their friends as the chief of the celestials killed Vitra.

BORI CE: 03-120-007

भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः
यदर्थमभ्युद्यतमुत्तमं त;त्करोति कर्माग्र्यमपारणीयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-120-008

तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै;र्विहत्य सर्वाणि रणेऽभिभूय
कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-120-009

खड्गेन चाहं निशितेन संख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य
ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-006

भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः
यदर्थमैच्छन् मनुजाः सुपुत्रं शिष्यं गुस्श्चाप्रतिकूलवादम्

M. N. Dutt: The son of Pritha (Arjuna) is my brother, he is my friend, he is also my preceptor; and he is like the second self of Krishna. It is for this reason that men desire for a worthy son and that a preceptor seeks an obedient and obliging pupil.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-007

यदर्थमभ्युद्यतमुत्तमं तत् करोति कर्माचयमपारणीयम्
विहत्य सर्वाणि रणेऽभिभूया

M. N. Dutt: It is for this reason the time has (at last) come for that, excellent work which is the best of all works and which is difficult to perform. I shall baffle his (Duryodhana's) showers of weapons by my excellent weapon, I shall overpower all in battle.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-008

कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि रामा खड्न चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात् प्रमथ्य

M. N. Dutt: O Rama, I shall in anger cut off his head from his body with my excellent weapons which are like snakes or poison or fire. I shall by force with my sword sever his head from his body in the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-009

ततोऽस्य सर्वाननुगान् हनिष्ये दुर्योधनं चापि कुरुश्च सर्वान्
आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः

M. N. Dutt: Then I shall kill all his followers, Duryodhana and all the Kurus. O son of Rohini, let the followers of Bhima look at me with joy when I take up my weapons at the field of battle.

BORI CE: 03-120-010

आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः
निघ्नन्तमेकं कुरुयोधमुख्या;न्काले महाकक्षमिवान्तकाग्निः

BORI CE: 03-120-011

प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः
जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः

BORI CE: 03-120-012

साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य
न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य

BORI CE: 03-120-013

एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम्
वृत्तोरुरत्यायतपीनबाहु;रेतेन संख्ये निहतोऽश्वचक्रः
को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत

MN DUTT: 02-120-009

ततोऽस्य सर्वाननुगान् हनिष्ये दुर्योधनं चापि कुरुश्च सर्वान्
आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः

MN DUTT: 02-120-010

नग्निं महाकक्षमिवान्तकाले
प्रद्युम्नमुक्तान् निशितान् न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः

MN DUTT: 02-120-011

जानामि वीर्यं च जयात्मजस्य काणिर्भवत्येष यथा रणस्थः
साम्बः ससूतं सरथं भुजाभ्यां दुःखासनं शास्तु बलात् प्रमथ्य

MN DUTT: 02-120-012

न विद्यते जाम्बवतीसुतस्य रणे विषां हि रणोत्कटस्य
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्

MN DUTT: 02-120-013

रेतेन संख्ये निहतोऽश्वचक्रः
को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदयात्

M. N. Dutt: Then I shall kill all his followers, Duryodhana and all the Kurus. O son of Rohini, let the followers of Bhima look at me with joy when I take up my weapons at the field of battle. I shall alone kill all the chief men of the Kurus as fire burns heaps of straw at the end of the Yuga. Kripa, Drona, Vikarna and Karna, are not (at all) able to withstand the sharp arrows shot by Pradyumna. I know the power of this son (of Krishna). I know how Krishna's son conducts himself in the field of battle. Samba will with great force chastise by his arms Dushashana with his charioteer and car. Nothing exists which can withstand the force of the son of Jambavati when he becomes irresistible in fight on the field of battle. The army of the Daitya Shamba was speedily routed (by him) when he was but a boy. Ashvachakra whose thighs were round and whose mascular arms were of exceeding length was killed by him in battle. Who is there who can go before the car of the great car-warrior Samba?

BORI CE: 03-120-014

यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत
तथा प्रविश्यान्तरमस्य संख्ये; को नाम जीवन्पुनराव्रजेत

MN DUTT: 02-120-014

यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेता तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन् पुनराव्रजेत्

M. N. Dutt: As men coming within the clutches of death can never come out of it, so who is there that once coming under his clutches in the field of battle, escapes with his life.

BORI CE: 03-120-015

द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम्
सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः

MN DUTT: 02-120-015

द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम्
सर्वाणि सन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः

M. N. Dutt: The son of Vasudeva will consume by the shower of his fiery weapons all the soldiers together with those two great car-warriors, Bhishma and Drona and also Somadatta surrounded by his sons.

BORI CE: 03-120-016

किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु
आत्तायुधस्योत्तमबाणपाणे;श्चक्रायुधस्याप्रतिमस्य युद्धे

MN DUTT: 02-120-016

किं नाम लोकेष्वविषयमस्ति कृष्णस्य सर्वेषु सदेवकेषु
श्चक्रायुधस्याप्रतिमस्य युद्धे

M. N. Dutt: Who is there in all the world including the celestials whom Krishna cannot fight on equal footing? When he takes up his weapons, wields his excellent arrows, arms himself with the discus, he becomes matchless in fight.

BORI CE: 03-120-017

ततोऽनिरुद्धोऽप्यसिचर्मपाणि;र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः
हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु

MN DUTT: 02-120-017

महीमिमांधार्तराष्ट्रर्विसंज्ञैः
हृतोत्तमाङ्गैनिहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु

M. N. Dutt: Let Anirudha also take up in his hand buckler and sword, let him cover the earth with Dhritarashta's sons, their heads being severed from their bodies, as in a sacrifice the altar is covered with Kusha (grass).

BORI CE: 03-120-018

गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च संख्ये निशठः कुमारः
रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म

MN DUTT: 02-120-018

गदोल्मुको बाहुकभानुनीथाः शूरच संख्ये निशथः कुमारः
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म

M. N. Dutt: Gada, Ulmuka, Bahuka, Bhanu, Nitha and heroic in battle but young in age, Nishatha, Sarana and Charudeshna, irresistible in war, let all of them perform feats befitting their race.

BORI CE: 03-120-019

सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना
हत्वा रणे तान्धृतराष्ट्रपुत्राँ;ल्लोके यशः स्फीतमुपाकरोतु

MN DUTT: 02-120-019

सवृष्णिभोजान्धकयोधमुख्या समागता सात सात्वतशूरसेना
ल्लोके यशः स्फीतमुपाकरोतु

M. N. Dutt: Let the united armies of Satvatas and the Suras, together with the chief heroes of the Vrishnis and the Andhakas, killing the sons of Dhritarashtra in the field of battle, spread their fame all over the world,

BORI CE: 03-120-020

ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः
युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन

MN DUTT: 02-120-020

ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद् व्रतधर्मभृतां वरिष्ठः
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन

M. N. Dutt: Let Abhimanyu rule the earth so long this foremost of virtuous men, the high-souled Yudhishthira is engaged in fulfilling the vow which this best of the Kuru race took on the occasion of the celebrated gambling match.

BORI CE: 03-120-021

अस्मत्प्रमुक्तैर्विशिखैर्जितारि;स्ततो महीं भोक्ष्यति धर्मराजः
निर्धार्तराष्ट्रां हतसूतपुत्रा;मेतद्धि नः कृत्यतमं यशस्यम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-021

स्ततो महीं भोक्ष्यतिधर्मराजः
मेतद्धि नः कृत्यतमं यशस्यम्

M. N. Dutt: After his enemies are all defeated by the arrows discharged by us, let the virtuous king then rule over the earth. There will be then no son of Dhritarashtra (Duryodhana) or the son of the charioteer (Karna). This is the most important work for us to do and this will surely lead us to fame.

BORI CE: 03-120-022

वासुदेव उवाच
असंशयं माधव सत्यमेत;द्गृह्णीम ते वाक्यमदीनसत्त्व
स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथंचित्

MN DUTT: 02-120-022

वासुदेव उवाच असंशयं माधव सत्यमेतद् गृहणीम ते वाक्यमदीनसत्त्व
स्वाभ्यां भुजाभ्यामजितां तु भूमि नेच्छेत् कुरूणामृषभः कथंचित्

M. N. Dutt: Krishna said: O descendant of Madhu, there is no doubt what you say is true. O greatly courageous hero, we accept your words. This foremost of Kurus, (Yudhishthira) does not desire to possess the land that is not won by his won prowess of arms.

BORI CE: 03-120-023

न ह्येष कामान्न भयान्न लोभा;द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्
भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम्

MN DUTT: 02-120-023

न ह्येष कामान्न भयान्न लोभाद् युधिष्ठिरो जातु जह्यात् स्वधर्मम्
भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा दुपदात्मजेयम्

M. N. Dutt: Neither for the sake of pleasure, nor from fear, nor from covetousness would Yudhishthira ever abandon the rules of his (Kshatriya) order, nor would the two great carwarriors, Bhima and Arjuna, nor the twins (Nakula and Sahadeva), nor Krishna, the daughter of Drupada.

BORI CE: 03-120-024

उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनंजयश्च
कस्मान्न कृत्स्नां पृथिवीं प्रशासे;न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्

MN DUTT: 02-120-024

उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैवधनंजयश्च
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्

M. N. Dutt: Vrikodara (Bhima) and Dhananjaya (Arjuna) are both unrivalled in fight on earth. Why should he not rule over the earth when the two sons of Madri are there to espouse his cause?

BORI CE: 03-120-025

यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च
योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-025

यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च
स्तदैव सर्वे रिपवो हि न स्युः

M. N. Dutt: When the illustrious king of Panchala together with the king of Kekaya and we also, would put forth our united strength, then the enemies of Yudhishthira would surely be annihilated.

BORI CE: 03-120-026

युधिष्ठिर उवाच
नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम्
कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत्

MN DUTT: 02-120-026

युधिष्ठिर उवाच नेदं चित्रं माधव यद् ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम्
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्

M. N. Dutt: Yudhishthira said: O descendant of Madhu, there is nothing to be surprised that you should speak thus. To me truth is over my sovereignty. It is Krishna alone who knows what I am and it is I alone who know what Krishna is.

BORI CE: 03-120-027

यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य
तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च

MN DUTT: 02-120-027

यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च

M. N. Dutt: O descendant of Madhu, O foremost of the Sinis, when this best of men (Krishna) will perceive that the proper time is come for displaying courage, you and he will then defeat Suyodhana (Duryodhana).

BORI CE: 03-120-028

प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः
धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान्

MN DUTT: 02-120-028

प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोऽस्मि नाथैर्नरलोकनाथैः
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान्

M. N. Dutt: Let the heroes of the Dasharaha race go back today. They are my patrons, these best of men have come here to visit me. O immeasurably powerful heroes, never fall off from the path of virtue. I shall see you again when you will be happily assembled together.

BORI CE: 03-120-029

वैशंपायन उवाच
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिष्वज्य शिशूंश्च सर्वान्
यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसंचचार

MN DUTT: 02-120-029

तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान् परिष्वज्य शिशुंश्च सर्वान्
स्ते चापि तीर्थान्यनुसंविचेरुः

M. N. Dutt: Vaishampayana said: Then after mutual greeting and obeisance to the seniors and embracing the youthful, those foremost of the Yadus and the sons of Pandu separated. The Yadus went home and they (the Pandavas, continued their journey to the Tirthas.

BORI CE: 03-120-030

विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम्
सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास

MN DUTT: 02-120-030

विसृज्य कृष्णं त्वथधर्मराजो विदर्भराजोपचितां सुतीर्थाम्
जगाम पुण्यां सरितं पयोष्णी सभ्रातृभृत्यः सह लोमशेन

M. N. Dutt: Having parted with Krishna, Dharmaraja with his younger brothers and with Lomasha and with servants went to the sacred river Payoshini the landing place of which was constructed by the king of Vidharbha.

Corresponding verse not found in BORI CE

MN DUTT: 02-120-031

सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोऽध्युवास
द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः

M. N. Dutt: He lived on the banks of the Payoshini waters of which were mingled with the Soma juice. There the illustrious Yudhishthira was greeted with excellent laudatory terms by the chiefs of the Brahmanas who came to see him there.

Home | About | Back to Book 03 Contents | ← Chapter 119 | Chapter 121 →