Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 121

BORI CE: 03-121-001

लोमश उवाच
नृगेण यजमानेन सोमेनेह पुरंदरः
तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात्

MN DUTT: 02-121-001

लोमश उवाच नृगेण यजमानेन सोमेनेह पुरंदरः
तर्पितः श्रूयते राजन् स तृप्तो मुदमभ्यगात्

M. N. Dutt: Lomasha said: O King, when Nriga performed sacrifices and gratified Purandara (Indra) with the offer of Soma juice, he became very much gratified and was much pleased.

BORI CE: 03-121-002

इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः

MN DUTT: 02-121-002

इह देवैः सहेन्द्रश्च प्रजापतिभिरेव च
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः

M. N. Dutt: Here did the celestials with Indra and Prajapati (Brahma) perform many sacrifices on a large scale and paid large Dakshinas to the ministering priests.

BORI CE: 03-121-003

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम्
तर्पयामास सोमेन हयमेधेषु सप्तसु

MN DUTT: 02-121-003

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम्
तर्पयामास सोमेन हयमेधेषु सप्तसु

M. N. Dutt: Here king Amurtarasya offered oblations of Soma to the wielder of Vajra (Indra) in seven great horse-sacrifices.

BORI CE: 03-121-004

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे

MN DUTT: 02-121-004

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्
वानस्पत्यं च भौमं च यद्रव्यं नियतं मखे

M. N. Dutt: The articles which in other sacrificial rites are uniformly made of timber, wood and of earth were all made of gold in these seven sacrifices.

Corresponding verse not found in BORI CE

MN DUTT: 02-121-005

चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः सुवाः
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः

M. N. Dutt: It is heard that in all these sacrifices seven sets of stakes, of rings for sacrificial stakes, of spots, ladles, utensils and spoons were prepared by him.

BORI CE: 03-121-005

तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः
सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः

BORI CE: 03-121-006

तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर

BORI CE: 03-121-007

तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः

MN DUTT: 02-121-005

चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः सुवाः
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः

MN DUTT: 02-121-006

सप्तैकैकस्य यूपस्य चषालाचोपरि स्थिताः
तस्य स्म यूपान् यज्ञेषु भ्राजमानान् हिरण्मयान्
स्वयमुत्थापयामासुर्देवा: सेन्द्रा युधिष्ठिर
तेषु तस्य मखावयेषु गयस्य पृथिवीपतेः
अमाद्यदिन्द्रः सोमेन दक्षिणाभिजिातयः
प्रसंख्यानानसंख्येयान् प्रत्यगृहणन् द्विजातयः

M. N. Dutt: It is heard that in all these sacrifices seven sets of stakes, of rings for sacrificial stakes, of spots, ladles, utensils and spoons were prepared by him. On each sacrificial stakes seven rings were fastened at the top. O Yudhishthira, the celestials together with Indra erected the sacrificial stakes made of gold which were prepared for his sacred rites. In all these foremost of sacrifices of that great king Gaya, Indra was delighted by drinking the Soma juice and the ministering priests were gratified with the large Dakshinas they received. The Brahmanas obtained untold wealth.

BORI CE: 03-121-008

सिकता वा यथा लोके यथा वा दिवि तारकाः
यथा वा वर्षतो धारा असंख्येयाश्च केनचित्

BORI CE: 03-121-009

तथैव तदसंख्येयं धनं यत्प्रददौ गयः
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु

MN DUTT: 02-121-007

सिकता वा यथा लोके यथा वा दिवि तारकाः
यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्
तथैव तदसंख्येयंधनं यत् प्रददौ गयः
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु

M. N. Dutt: As the sand-grains on earth, as stars in the firmament, as the rain drops when it rains cannot be counted. So the wealth that Gaya gave away could not be counted.

BORI CE: 03-121-010

भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम्
न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः

MN DUTT: 02-121-008

भवेत् संख्येयमेतद्धि यदेतत् परिकीर्तितम्
न तस्य शक्याः संख्यातुं दक्षिणा दक्षिणावतः

M. N. Dutt: O great king, even the above mentioned objects might be counted, but the Dakshinas bestowed on the priests in those seven sacrifices could not be counted. Its largeness exceeded all that was known before.

BORI CE: 03-121-011

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्

BORI CE: 03-121-012

अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः
गयस्य यजमानस्य तत्र तत्र विशां पते

MN DUTT: 02-121-009

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः
गयस्य यजमानस्य तत्र तत्र विशाम्पते

M. N. Dutt: The images of the goddess of speech were made of gold by Vishvakarma himself. The king gratified the Brahmanas by presenting them to those priests who came there from all directions. O king, when Gaya performed his sacrifices, he erected sacrificial stakes at so many places that little space was left (uncovered) on earth.

BORI CE: 03-121-013

स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्

MN DUTT: 02-121-010

स लोकान् प्राप्तवानन्द्रान् कर्मणा तेन भारत
सलोकतां तस्य गच्छेत् पयोष्ण्यां य उपस्पृशेत्

M. N. Dutt: O descendant of Bharata, he obtained the region of Indra by his that act. He who bathes in the Payoshini goes to the region obtained by him.

BORI CE: 03-121-014

तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि

MN DUTT: 02-121-011

तस्मात् त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽच्युत
उपस्पृश्य महीपालधूतपाप्मा भविष्यसि

M. N. Dutt: Therefore, O king of kings, O undeteriorating one, O protector of earth, you and your brothers should bathe in this river; and then you will be freed from all sins.

BORI CE: 03-121-015

वैशंपायन उवाच
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह
वैडूर्यपर्वतं चैव नर्मदां च महानदीम्
समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः

BORI CE: 03-121-016

ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः
तीर्थानि रमणीयानि तत्र तत्र विशां पते

BORI CE: 03-121-017

यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह
ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः

MN DUTT: 02-121-012

वैशम्पायन उवाच स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह
वैदूर्यपर्वतं चैव नर्मदां च महानदीम्
समागमत तेजस्वी भ्रातृभिः सहितोऽनघ
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः
तीर्थानि रमणीयानि पुण्यान्यायतनानि च
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह
तत्र तत्राददाद् वित्तं ब्राह्मणेभ्यः सहस्रशः

M. N. Dutt: Vaishampayana said : O foremost of men, O sinless one, having bathed in the Payoshini with his brothers, that great hero went with his brothers to the Vaidurya mountain and the great river Narmada. Lomasha narrated to him the accounts of all the sacred and charming Tirthas. He with his brothers then visited those places according to his desire and convenience. He gave away to the Brahmanas in this places by thousands.

BORI CE: 03-121-018

लोमश उवाच
देवानामेति कौन्तेय तथा राज्ञां सलोकताम्
वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च

MN DUTT: 02-121-013

लोमश उवाच देवानामेति कौन्तेय तथा राज्ञां सलोकताम्
वैदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च

M. N. Dutt: Lomasha said: O son of Kunti, seeing the Vaidurya mountain and bathing in the Narmada, one obtains the region of the celestials and the kings.

BORI CE: 03-121-019

संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च
एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते

MN DUTT: 02-121-014

संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते

M. N. Dutt: O foremost of men, O son of Kunti, this is the junction of Treta and Kali (ages); this is the time when a person is cleansed of all his sins.

BORI CE: 03-121-020

एष शर्यातियज्ञस्य देशस्तात प्रकाशते
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः

MN DUTT: 02-121-015

एष शर्यातियज्ञस्य देशस्तात प्रकाशते
साक्षाद् यत्रापिबत् सोममश्विभ्यां सह कौशिकः

M. N. Dutt: O child, this is the place where Sharyati performed his sacrifice. Kaushika (Indra) with Ashvins appeared here in their visible forms and drank the Soma (juice).

BORI CE: 03-121-021

चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः
सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान्

MN DUTT: 02-121-016

चुकोप भार्गक्श्चापि महेन्द्रस्य महातपाः
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्

M. N. Dutt: The greatly ascetic, the descendant of Bhrigu, was filled with anger against Indra. The lord Chyavana paralyzed Indra and obtained the princess Sukanya as his wife.

BORI CE: 03-121-022

युधिष्ठिर उवाच
कथं विष्टम्भितस्तेन भगवान्पाकशासनः
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः

MN DUTT: 02-121-017

युधिष्ठिर उवाच कथं विष्टम्भितस्तेन भगवान् पाकशासनः
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः

M. N. Dutt: Yudhishthira said: Why the exalted chastiser of Paka, Indra, was paralyzed and the great ascetic, the descendant of Bhrigu got angry against him?

BORI CE: 03-121-023

नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम

MN DUTT: 02-121-018

नासत्यौ च कथं ब्रह्मन् कृतवान् सोमपीथिनौ
एतत् सर्वं यथावृत्तमाख्यातु भगवान् मम

M. N. Dutt: O Brahmana, why he made the Ashvins, the drinkers of Soma? O exalted one, narrate all this to me in detail.

Home | About | Back to Book 03 Contents | ← Chapter 120 | Chapter 122 →