Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 122

BORI CE: 03-122-001

लोमश उवाच
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः
समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः

BORI CE: 03-122-002

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव
अतिष्ठत्सुबहून्कालानेकदेशे विशां पते

MN DUTT: 02-122-001

लोमश उवाच भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भारत
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव
अतिष्ठत चिरं कालमेकदेशे विशाम्पते

M. N. Dutt: Lomasha said: O descendant of Bharata, the son of the great Rishi Bhrigu was Chyavana by name. That greatly effulgent one practised asceticism near the yonder lake. O Pandava, O king, that greatly powerful one sat in the posture called Vira. He remained for a long period of time in this one posture.

BORI CE: 03-122-003

स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः
कालेन महता राजन्समाकीर्णः पिपीलिकैः

MN DUTT: 02-122-002

स वल्मीकोऽभवदृषिर्लताभिरिव संवृतः
कालेन महता राजन् समाकीर्णाः पिपीलिकैः

M. N. Dutt: O king, after the lapse of a long time he was covered with an ant-hill which was in its turn covered with creepers. Crowds of ants enveloped him.

BORI CE: 03-122-004

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः
तप्यति स्म तपो राजन्वल्मीकेन समावृतः

MN DUTT: 02-122-003

तथा स संवृतोधीमान् मृत्पिण्ड इव सर्वशः
तप्यते स्म तपो घोरं वल्मीकेन समावृतः

M. N. Dutt: Covered all over with ants and looking like a heap of earth, that greatly intelligent one performed severe austerities.

BORI CE: 03-122-005

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्

MN DUTT: 02-122-004

अथ दीर्घस्य कालस्य शर्याति म पार्थिवः
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्

M. N. Dutt: Then after the lapse of a long time the king named Sharyati came to sport in this charming and excellent lake.

BORI CE: 03-122-006

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः
एकैव च सुता शुभ्रा सुकन्या नाम भारत

MN DUTT: 02-122-005

तस्य स्त्रीणां सहस्राणि चत्वार्यासन् परिग्रहे
एकैव च सुता सुभ्रः सुकन्या नाम भारत

M. N. Dutt: O descendant of Bharata, with him were four thousand women, all wedded to him. There was also with him his daughter of beautiful brows, named Sukanya.

BORI CE: 03-122-007

सा सखीभिः परिवृता सर्वाभरणभूषिता
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत्

MN DUTT: 02-122-006

सा सखीभिः परिवृता दिव्याभरणभूषिता
चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत्

M. N. Dutt: Surrounded by her companions and adorned with beautiful ornaments, she came to the anthill within which Bhrigu's son was seated.

BORI CE: 03-122-008

सा चैव सुदती तत्र पश्यमाना मनोरमान्
वनस्पतीन्विचिन्वन्ती विजहार सखीवृता

MN DUTT: 02-122-007

सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम्
वनस्पतीन् विचिन्वन्ती विजहार सखीवृता

M. N. Dutt: Accompanied by her maids, she began to sport there, seeing the beautiful scenery and looking at the large trees that stood in the forest.

BORI CE: 03-122-009

रूपेण वयसा चैव मदनेन मदेन च
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः

BORI CE: 03-122-010

तां सखीरहितामेकामेकवस्त्रामलंकृताम्
ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम्

MN DUTT: 02-122-008

रूपेण वयसा चैव मदनेन मदेन च
बभञ्ज वनवृक्षाणां शाखा: परमपुष्पिताः
तां सखीरहितामेकामेकवस्त्रामलंकृताम्
ददर्श भार्गवोधीमांश्चरन्तीमिव विद्युतम्

M. N. Dutt: She was handsome, she was young, she was amorous and she was frolic-some. She began to break the trees that were full of blossoms, The intelligent son of Bhrigu saw her alone without her maids. Adorned with ornaments and clad in one cloth she was wandering about in the forest) like a flash of lightning.

BORI CE: 03-122-011

तां पश्यमानो विजने स रेमे परमद्युतिः
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः
तामाबभाषे कल्याणीं सा चास्य न शृणोति वै

MN DUTT: 02-122-009

तां पश्यमानो विजने स रेमे परमद्युतिः
क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः

M. N. Dutt: Seeing her sporting in the lonely forest, the greatly effulgent Brahmana Rishi, endued with the ascetic prowess, was filled with desire,

Corresponding verse not found in BORI CE

MN DUTT: 02-122-010

तामाबभाषे कल्याणी सा चास्य न शृणोति वै
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी

M. N. Dutt: He addressed that blessed lady, but she did not hear him. Then Sukanya saw the eyes of Bhrigu's son within the ant-hill.

BORI CE: 03-122-012

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता

MN DUTT: 02-122-010

तामाबभाषे कल्याणी सा चास्य न शृणोति वै
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी

MN DUTT: 02-122-011

कौतूहलात् कण्टकेन बुद्धिमोहबलात्कृता
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने

M. N. Dutt: He addressed that blessed lady, but she did not hear him. Then Sukanya saw the eyes of Bhrigu's son within the ant-hill. Out of curiosity she lost her sense; and saying "what is this,” she pierced the eyes with a thorn.

BORI CE: 03-122-013

किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान्
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत्

MN DUTT: 02-122-012

अक्रुध्यत् स तया विद्धे नेत्रे परममन्युमान्
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्

M. N. Dutt: His eyes being thus pierced, he felt great pain and became very angry. He then stopped the calls of nature of the troops of Sharyati.

BORI CE: 03-122-014

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम्
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-122-013

ततो रुद्धे शकृन्मूत्रे सैन्यमानाह दुःखितम्
तथागतमभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः
केनापकृतमद्येह भार्गवस्य महात्मनः

M. N. Dutt: Their state thus becoming deplorable, they were greatly afflicted. Seeing this the king asked, "Who has done injury to the illustrious son of Bhrigu, who is old, who is ever engaged in asceticism and who is of wrathful temper?

BORI CE: 03-122-015

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः
केनापकृतमद्येह भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम्

BORI CE: 03-122-016

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु

BORI CE: 03-122-017

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते

BORI CE: 03-122-018

आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्
पितरं दुःखितं चापि सुकन्येदमथाब्रवीत्

BORI CE: 03-122-019

मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्

BORI CE: 03-122-020

एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत्
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्

BORI CE: 03-122-021

अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि

MN DUTT: 02-122-013

ततो रुद्धे शकृन्मूत्रे सैन्यमानाह दुःखितम्
तथागतमभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः
केनापकृतमद्येह भार्गवस्य महात्मनः

MN DUTT: 02-122-014

ज्ञातं वा यदि वाज्ञातं तद् द्रुतं ब्रूत मा चिरम्
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्

MN DUTT: 02-122-015

सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु
ततः स पृथिवीपल: साम्ना चोग्रेण च स्वयम्
पर्यपृच्छत् सुहृद्वर्गं पर्यजानन्न चैव ते
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्
पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत्
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्

MN DUTT: 02-122-016

खद्योतवदभिज्ञातं तन्मया विद्धधमन्तिकात्
एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्

MN DUTT: 02-122-017

तत्रापश्यत् तपोवृद्धं वयोवृद्धं च भार्गवम्
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः

MN DUTT: 02-122-018

अज्ञानाद् बालया यत् ते कृतं तत् क्षन्तुमर्हसि
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा
अपमानादहं विद्धो ह्यनया दर्पपूर्णया
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्
तामेव प्रतिगृह्याहं राजन् दुहितरं तव
क्षस्यामीति महीपाल सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Their state thus becoming deplorable, they were greatly afflicted. Seeing this the king asked, "Who has done injury to the illustrious son of Bhrigu, who is old, who is ever engaged in asceticism and who is of wrathful temper? If you know it, tell me without the least delay.” Thereupon all the soldiers said, “We do not know who has done this harm (to the Rishi). Do whatever you please and make a searching enquiry into this matter." Thereupon that king, using both menace and conciliation, asked about the matter, his friends. But they could not tell him anything. Seeing the soldiers in great sorrow on account of their great distress and her father aggrieved, Sukanya thus spoke, "While roving in the forest, I saw something brilliant within the ant-hill. Believing it to be a fire fly, I pierced it with the thorn." Having heard this, Sharyati immediately went to the ant-hill. There did he see Bhrigu's son, old both in years and asceticism. That ruler of earth then with joined hands prayed thus for his favour. “You should pardon me for what has been done by this girl out of ignorance.” The son of Bhrigu Chyavana then thus spoke to that ruler of earth, "O king, this one, filled with pride, has insulted me by piercing (my eyes). Even her, endued as she is with beauty and devoid of all sense by ignorance and temptation, even this daughter of yours, I must have for my wife. I tell you truly, I can pardon you only on this condition."

BORI CE: 03-122-022

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-122-023

तामेव प्रतिगृह्याहं राजन्दुहितरं तव
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते

MN DUTT: 02-122-018

अज्ञानाद् बालया यत् ते कृतं तत् क्षन्तुमर्हसि
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा
अपमानादहं विद्धो ह्यनया दर्पपूर्णया
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्
तामेव प्रतिगृह्याहं राजन् दुहितरं तव
क्षस्यामीति महीपाल सत्यमेतद् ब्रवीमि ते

M. N. Dutt: “You should pardon me for what has been done by this girl out of ignorance.” The son of Bhrigu Chyavana then thus spoke to that ruler of earth, "O king, this one, filled with pride, has insulted me by piercing (my eyes). Even her, endued as she is with beauty and devoid of all sense by ignorance and temptation, even this daughter of yours, I must have for my wife. I tell you truly, I can pardon you only on this condition."

BORI CE: 03-122-024

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्
ददौ दुहितरं तस्मै च्यवनाय महात्मने

MN DUTT: 02-122-019

लोमश उवाच ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्
ददौ दुहितरं तस्मै च्यवनाय महात्मने

M. N. Dutt: Having heard the words of the Rishi, Sharyati without pausing for consideration at once bestowed his daughter on the high-souled Chyavana.

BORI CE: 03-122-025

प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह
प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत्

MN DUTT: 02-122-020

प्रतिगृह्य च तां कन्यां भगवान् प्रससाद ह
प्राप्त प्रसादो राजा वै ससैन्यः पुरमाव्रजत्

M. N. Dutt: Having received that maiden, the exalted one was pleased (with the king). Having obtained the Rishi's grace, the king with his soldiers then went to his own city.

BORI CE: 03-122-026

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च

MN DUTT: 02-122-021

सुक्नयापि पतिं लब्ध्वा तपस्विनमनिन्दिता
नित्यं पर्यचरत् प्रीत्या तपसा नियमेन च

M. N. Dutt: The faultless Sukanya also, having obtained that ascetic for her husband, began to wait upon him by practising asceticism and observing the ordinances,

BORI CE: 03-122-027

अग्नीनामतिथीनां च शुश्रूषुरनसूयिका
समाराधयत क्षिप्रं च्यवनं सा शुभानना

MN DUTT: 02-122-022

अग्नीनामतिथीनां च शुश्रूषुरनसूयिका
समाराधयत क्षिप्रं च्यवनं सा शुभानना

M. N. Dutt: The beautiful-featured one, that guileless lady, worshipped Chyavana and waited upon his guests and ministers to the sacred fire.

Home | About | Back to Book 03 Contents | ← Chapter 121 | Chapter 123 →