Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 123

BORI CE: 03-123-001

लोमश उवाच
कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्

BORI CE: 03-123-002

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्

MN DUTT: 02-123-001

लोमश उवाच कस्यचित् त्वथ कालस्य त्रिदशावश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्
तां दृष्ट्वा दर्शनीयाङ्गी देवराजसुतामिव
ऊचतुः समभिदुत्य नासत्यावश्विनाविदम्

M. N. Dutt: Lomasha said : O king, once on a time, the (two) celestials the Ashvins saw Sukanya, when she had bathed and when she had no clothes on her person. Having seen that charming damsel who resembled a daughter of the celestials king, the horse-born Ashvins came to her and thus spoke to her.

BORI CE: 03-123-003

कस्य त्वमसि वामोरु किं वने वै करोषि च
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने

MN DUTT: 02-123-002

कस्य त्वमसि वामोरु वनेऽस्मिन् किं करोषि च
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने

M. N. Dutt: "O lady of tapering thighs, whose daughter are you? What are you doing in this forest? O blessed one, O beautiful damsel, we desire to know this. Therefore tell us."

BORI CE: 03-123-004

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम्

MN DUTT: 02-123-003

ततः सुकन्या सुव्रीडा तावुवाच सुरोत्तमौ
शर्यातितनयां वित्तं भार्यां मा च्यवनस्य च

M. N. Dutt: Thereupon Sukanya filled with bashfulness thus spoke to those foremost of celestials," "I am the daughter of Sharyati and I am the wife of Chyavana."

BORI CE: 03-123-005

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने

BORI CE: 03-123-006

भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि

MN DUTT: 02-123-004

अथाश्विनौ प्रहस्यैतामबूतां पुनरेव तु
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने
भ्राजसेऽस्मिन् वने भीरु विद्युत्सौदामनी यथा
न देवेष्वपि तुल्यां हि त्वया पश्याव भाविनि

M. N. Dutt: Ashvins then again spoke to her with smiles, “O auspicious one, why has your gather bestowed you on a man who is verging on death? O timid one, you shine in this forest like the flashing lightning. O beautiful lady, we have never seen any one like you even in the celestials region.

Corresponding verse not found in BORI CE

MN DUTT: 02-123-005

अनाभरणसम्पन्ना परमाम्बरवर्जिता
शोभयस्यधिकं भद्रे वनमपप्यनलंकृता

M. N. Dutt: O blessed one, unadorned with ornaments and unclad in beautiful robes as you are, you beautify the forest more by your unadorned beauty.

BORI CE: 03-123-007

सर्वाभरणसंपन्ना परमाम्बरधारिणी
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी

MN DUTT: 02-123-006

सर्वाभरणसम्पन्ना परमाम्बरधारिणी
शोभसे त्वनवद्याङ्गि न त्वेवं मलपकिनी

M. N. Dutt: O lady of faultless limbs, you cannot (however) look so beautiful besmeared as you are with mud and dirt as you would if adorned with ornaments and clad in gorgeous costume.

BORI CE: 03-123-008

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्

MN DUTT: 02-123-007

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्

M. N. Dutt: O auspicious one, becoming such why do you serve a decrepit old husband, one that has become incapable of realising pleasure,

BORI CE: 03-123-009

असमर्थं परित्राणे पोषणे च शुचिस्मिते
साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः

MN DUTT: 02-123-008

असमर्थं परित्राणे पोषणे तु शुचिस्मिते
सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः

M. N. Dutt: O lady of sweet smiles, one who is in incapable of protecting and supporting u? Therefore abandoning Chyavana, accept one of us as your husband.

Corresponding verse not found in BORI CE

MN DUTT: 02-123-009

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
एवमुक्ता सुकन्यापि सुरौ ताविदमब्रवीत्

M. N. Dutt: Making up your mind, invite your husband (from among us two). Do not spend your youth uselessly.” Having been thus addressed, Sukanya thus spoke to the celestials,

BORI CE: 03-123-010

एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्
रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः

BORI CE: 03-123-011

तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ
युवानं रूपसंपन्नं करिष्यावः पतिं तव

MN DUTT: 02-123-009

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
एवमुक्ता सुकन्यापि सुरौ ताविदमब्रवीत्

MN DUTT: 02-123-010

रताहं च्यवने पत्यौ मेवं मां पर्यशङ्कतम्
तावदूतां पुनस्त्वेनामावां देवभिषग्वरौ
युवानं रूपसम्पन्नं करिष्याव: पति तव
ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्
एतेन समयेनैनमामन्त्रय पति शुभे

M. N. Dutt: Making up your mind, invite your husband (from among us two). Do not spend your youth uselessly.” Having been thus addressed, Sukanya thus spoke to the celestials, “I am devoted to my husband Chyavana. Do not entertain any doubts about it.” To her again they spoke thus, “We two are the celestials physicians. We shall make your husband young and handsome. Then from among us three, you shall select one of us as your husband. O blessed one, promising this, bring your husband here."

BORI CE: 03-123-012

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु
एतेन समयेनैनमामन्त्रय वरानने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-123-013

सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति

MN DUTT: 02-123-011

सा तयोर्वचनाद् राजन्नुपसंगम्य भार्गवम्
उवाच वाक्यं यत् ताभ्यामुक्तं भृगुसुतं प्रति
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति

M. N. Dutt: O king, she went at their word to Bhrigu's son and told the son of Bhrigu what the two celestials had said. Having heard this, Chyavana said, "Do it."

BORI CE: 03-123-014

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति
भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-123-015

श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-123-016

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह
अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-123-012

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह

M. N. Dutt: They then thus spoke to that princess, “Let your husband enter into water. Thereupon Chyavana with the desire of becoming handsome soon entered the water.

BORI CE: 03-123-017

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः
तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः

MN DUTT: 02-123-013

अश्विनावपि तद् राजन् सरः प्राविशता तदा
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्तदा
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः

M. N. Dutt: O king, the two Ashvins also entered into the lake. A few minutes after they all came out from the lake, becoming exceedingly beautiful, young and wearing brilliant car-rings, all assuming the same appearance delightful to the heart.

BORI CE: 03-123-018

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि
यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने

MN DUTT: 02-123-014

तेऽब्रुवन् सहिताः सर्वे वृणीष्वान्यतमं शुभे
अस्माकमीप्सितं भद्रं पतित्वे वरवर्णिनि

M. N. Dutt: They then all said to her “O blessed lady, O fortunate one, O beautiful damsel, chose one of us as your husband.

BORI CE: 03-123-019

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-123-020

लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम्
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः

BORI CE: 03-123-021

यथाहं रूपसंपन्नो वयसा च समन्वितः
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम्

BORI CE: 03-123-022

तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्

MN DUTT: 02-123-015

यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान् स्थितान्
२०
निश्चित्य मनसा बुद्ध्या देवी ववे स्वकं पतिम्
लब्ध्वा तु च्यवनो भार्यां वयो रूपं च वाञ्छितम्
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः
यथाहं रूपसम्पन्नो वयसा च समन्वितः
कृतोभवद्भ्यां वृद्धः सन् भार्यां च प्राप्तवानिमाम्
तस्माद् युवां करिष्यामि प्रीत्याहं सोमपीथिनौ
मिषतो देवराजस्य सत्यमेतद् ब्रवीमि वाम्

M. N. Dutt: O beautiful featured lady, select him for your husband who may be liked by you.” But seeing then all of the same appearance, she paused and pondered. At last she ascertained who was her husband and selected him. Having obtained his wife and the beauty that he desired, Chyavana, of exceeding prowess, cheerfully spoke these words to the horse-born deities. “Since being an old man I have obtained from you youth and beauty and also my wife, I shall make you two the drinkers of the Soma juice even in the presence of the king of the celestials."

BORI CE: 03-123-023

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः

MN DUTT: 02-123-016

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः
च्यवनश्च सुकन्या च सुराविव विजह्रतुः

M. N. Dutt: Having heard this, the two (Ashvins) cheerfully went to heaven. Chyavana and Sukanya also passed happily their days like (two) celestials.

Home | About | Back to Book 03 Contents | ← Chapter 122 | Chapter 124 →