Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 127

BORI CE: 03-127-001

युधिष्ठिर उवाच
कथंवीर्यः स राजाभूत्सोमको वदतां वर
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः

MN DUTT: 02-127-001

युधिष्ठिर उवाच कथंवीर्यः स राजाभूत् सोमको वदतां वर
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः

M. N. Dutt: Yudhishthira said : O foremost of speakers, what was the prowess of the king, Somaka. I desire to hear an exact account of his achievements and prowess.

BORI CE: 03-127-002

लोमश उवाच
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा

MN DUTT: 02-127-002

लोमश उवाच युधिष्ठिरासीनृपतिः सोमको नामधार्मिकः
तस्य भार्याशतं राजन् सदृशीनामभूत् तदा

M. N. Dutt: Lomasha said: O king, O Yudhishthira, there was a virtuous king, named Somaka. He had one hundred wives, all suitably matched to him.

BORI CE: 03-127-003

स वै यत्नेन महता तासु पुत्रं महीपतिः
कंचिन्नासादयामास कालेन महता अपि

MN DUTT: 02-127-003

स वै यत्नेन महता तासु पुत्रं महीपतिः
कंचित्रासादयामास कालेन महता ह्यपि

M. N. Dutt: Though a long period of time passed away and though he took great care, yet he could not succeed in getting a son.

BORI CE: 03-127-004

कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः
जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत

MN DUTT: 02-127-004

कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः
जन्तु म सुतस्तस्मिन् स्त्रीशते समजायत

M. N. Dutt: One day when he had (already) grown old, he tried every means to have a son and (at last) a son was born to him by once of that one hundred wives. He was named Jantu.

BORI CE: 03-127-005

तं जातं मातरः सर्वाः परिवार्य समासते
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते

MN DUTT: 02-127-005

तं जातं मातरः सर्वाः परिवार्य समासत
सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते

M. N. Dutt: O king, all those mothers sat round their son; and every one of them gave him such objects as might give him enjoyments and pleasure.

BORI CE: 03-127-006

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि
स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः

MN DUTT: 02-127-006

ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि
स दष्टो व्यनदन्नादं तेन दुःखेन बालकः

M. N. Dutt: One day an ant stung the boy at his hip and the boy screamed out on account of the pain caused by the sting.

BORI CE: 03-127-007

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः
परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत्

MN DUTT: 02-127-007

ततस्ता मातरः सर्वाः प्राक्रोशन् भृशदुःखिताः
प्रवार्य जन्तुं सहसा स शब्दस्तुमुलोऽभवत्

M. N. Dutt: The mothers were greatly distressed to find the child stung by the ant; and they stood round him and began to cry as loudly as the boy.

BORI CE: 03-127-008

तमार्तनादं सहसा शुश्राव स महीपतिः
अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः

MN DUTT: 02-127-008

तमार्तनादं सहसा शुश्राव स महीपतिः
अमात्यपर्षदो मध्ये उपविष्टः सहर्विजा

M. N. Dutt: When he was seated with his ministers and his family priest that ruler of earth suddenly heard that great screaming (of the women).

BORI CE: 03-127-009

ततः प्रस्थापयामास किमेतदिति पार्थिवः
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति

MN DUTT: 02-127-009

ततः प्रस्थापयामास किमेतदिति पार्थिवः
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति

M. N. Dutt: The king sent for information as to what it was about. And the royal usher then explained to him what had happened to his son.

BORI CE: 03-127-010

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः

MN DUTT: 02-127-010

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः

M. N. Dutt: Somaka rose with his ministers and hastened towards the female apartments. O chastiser of foes, on going there, he consoled his son.

BORI CE: 03-127-011

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः
ऋत्विजैः सहितो राजन्सहामात्य उपाविशत्

MN DUTT: 02-127-011

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्सयान्त:पुरानृपः
ऋत्विजा सहितो राजन् सहामात्य उपाविशत्

M. N. Dutt: Having comforted his son and come out from the female apartments, the king sat down with his family priest and ministers.

BORI CE: 03-127-012

सोमक उवाच
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता

MN DUTT: 02-127-012

सोमक उवाच धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्
नित्यातुरत्वाद् भूतानां शोक एवैकपुत्रता

M. N. Dutt: Somaka said: Fie on having one son! I would rather be a sonless man. To all beings, liable as they are to diseases, it is but a trouble to have only one son.

BORI CE: 03-127-013

इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो
पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा

MN DUTT: 02-127-013

इदं भार्याशतं ब्रह्मन् परीक्ष्य सदृशं प्रभो
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा

M. N. Dutt: O Brahmanas, O lord, with the intention of getting sons, I married all these one hundred wives after carefully examining them whether they were suitable to me. But they have none.

BORI CE: 03-127-014

एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम
यतमानस्य सर्वासु किं नु दुःखमतः परम्

MN DUTT: 02-127-014

एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम
यतमानासु सर्वासु किं नु दुःखमतः परम्

M. N. Dutt: Having tried every means and put forth great efforts they have (at last) given birth to this one single son, Jantu. What greater grief can there be than this!

BORI CE: 03-127-015

वयश्च समतीतं मे सभार्यस्य द्विजोत्तम
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके

MN DUTT: 02-127-015

वयश्च समतीतं मे सभार्यस्य द्विजोत्तमा आसां प्राणा: समायत्ता मम चात्रैकपुत्रके

M. N. Dutt: O excellent Brahmana, I am grown old in years and so are my wives. This only one son is like the breadth of their nostrils; so is he to me.

BORI CE: 03-127-016

स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत्
महता लघुना वापि कर्मणा दुष्करेण वा

MN DUTT: 02-127-016

स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्
महता लघुना वापि कर्मणा दुष्करेण वा

M. N. Dutt: Is there any such (religious) ceremony by celebrating which one may get one hundred sons? Tell me whether it is great or it is small, whether it is easy or it is difficult to perform.

BORI CE: 03-127-017

ऋत्विगुवाच
अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत्
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक

MN DUTT: 02-127-017

ऋत्विगुवाच अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्
यदि शक्नोषि तत् कर्तुमथ वक्ष्यामि सोमक
१७

M. N. Dutt: Ritvija said : There is a ceremony by which a man may get one hundred sons. O Somaka, if you are able to perform it, (then tell me); I shall explain it to you?

BORI CE: 03-127-018

सोमक उवाच
कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्
कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे

MN DUTT: 02-127-018

सोमक उवाच कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्
कृतमेवेति तद् विद्धि भगवान् प्रब्रवीतु मे

M. N. Dutt: Somaka said: Whether it is a good or an evil deed, you may consider that the ceremony by which one hundred sons may be born as already performed, O exalted one explain it to me.

BORI CE: 03-127-019

ऋत्विगुवाच
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते

MN DUTT: 02-127-019

ऋत्विगुवाच यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ
ततः पुत्रशतं श्रीमद् भविष्यत्यचिरेण ते

M. N. Dutt: Ritvija said : O king, I shall perform this sacrifice, but you must sacrifice in it your son Jantu. Then one hundred handsome sons will be born to you.

BORI CE: 03-127-020

वपायां हूयमानायां धूममाघ्राय मातरः
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्

BORI CE: 03-127-021

तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति

MN DUTT: 02-127-020

वपायां हूयमानायांधूममाघ्राय मातरः
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति

M. N. Dutt: When Jantu's fat will be put into the fire as an offering to the celestials, the mothers your wives will have to take a smell of that smoke. ! And thus they would give birth to a number of courageous and strong sons. Jantu also will again be born in the womb of his (former) mother. On this back there will appear a mark of gold.

Home | About | Back to Book 03 Contents | ← Chapter 126 | Chapter 128 →