Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 128

BORI CE: 03-128-001

सोमक उवाच
ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा
पुत्रकामतया सर्वं करिष्यामि वचस्तव

MN DUTT: 02-128-001

सोमक उवाच ब्रह्मन् यद् यद् यथा कार्यं तत् कुरुष्व तथा तथा
पुत्रकामतया सर्वं करिष्यामि वचस्तव

M. N. Dutt: Somaka said: O Brahmana, whatever is to be performed, do exactly as it is necessary, I desire to get a number of sons; I shall do all as asked by you.

BORI CE: 03-128-002

लोमश उवाच
ततः स याजयामास सोमकं तेन जन्तुना
मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः

MN DUTT: 02-128-002

लोमश उवाच तत: स याजयामास सोमकं तेन जन्तुना
मातरस्तु बलात् पुत्रमपाकर्षः कृपान्विताः

M. N. Dutt: Lomasha said: Thereupon he performed that sacrifice in which Jantu was offered as a victim. But the mothers out of affection forcibly dragged the son.

Corresponding verse not found in BORI CE

MN DUTT: 02-128-003

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः
रुदन्त्यः करुणं वापि गृहीत्वा दक्षिणे करे

M. N. Dutt: They cried, "Alas! Oh!” And they were affected with great grief and they caught hold of Jantu by his right hand and wept piteously.

BORI CE: 03-128-003

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः
तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति

BORI CE: 03-128-004

कुररीणामिवार्तानामपाकृष्य तु तं सुतम्
विशस्य चैनं विधिना वपामस्य जुहाव सः

BORI CE: 03-128-005

वपायां हूयमानायां गन्धमाघ्राय मातरः
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन
सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः

MN DUTT: 02-128-003

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः
रुदन्त्यः करुणं वापि गृहीत्वा दक्षिणे करे

MN DUTT: 02-128-004

सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति
कुररीणामिवार्तानां समाकृष्य तु तं सुतम्
विशस्य चैनं विधिवद् वपामस्य जुहाव सः
वपायां हूयमानायां गन्धमाघ्राय मातरः
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन
सर्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः

M. N. Dutt: They cried, "Alas! Oh!” And they were affected with great grief and they caught hold of Jantu by his right hand and wept piteously. But the Ritvija held the boy by the right hand and pulled him. Like female ospreys they screamed in agony. But the priest dragged the boy, killed him and in due form made an offering of his fat. O descendant of Kuru, while the fat was made an offering (to the sacrificial fire) the, aggrieved mothers smelt its smell and they all suddenly fell on the ground. Then all those beautiful women conceived.

BORI CE: 03-128-006

ततो दशसु मासेषु सोमकस्य विशां पते
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत

MN DUTT: 02-128-005

ततो दशसु मासेषु सोमकस्य विशाम्पते
जज्ञे पुत्रशतं पूर्ण तासु सर्वासु भारत

M. N. Dutt: O king, O descendant of Bharata, at the end of the tenth month, full one hundred sons were born to Somaka.

BORI CE: 03-128-007

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत
स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः

MN DUTT: 02-128-006

जन्तुर्येष्ठः समभवज्जनित्र्यामेव पार्थिव
स तासामिष्ट एवासीन्न तथा ते निजाः सुताः

M. N. Dutt: O king, Jantu became the eldest son and he was born to his former mother. He became the most beloved of all those women but not so were their own sons.

BORI CE: 03-128-008

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः

MN DUTT: 02-128-007

तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे
तस्मिन् पुत्रशते चावयः स बभूव गुणैरपि

M. N. Dutt: He had that golden mark on his back; and among all those one hundred sons, he was superior to all in everything.

BORI CE: 03-128-009

ततः स लोकमगमत्सोमकस्य गुरुः परम्
अथ काले व्यतीते तु सोमकोऽप्यगमत्परम्

BORI CE: 03-128-010

अथ तं नरके घोरे पच्यमानं ददर्श सः
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज

MN DUTT: 02-128-008

ततः स लोकमगमत् सोमकस्य गुरुः परम्
अथ काले व्यतीते तु सोमकोऽप्यगमत् परम्
अथ तं नरके घोरे पच्यमानं ददर्श सः
तमपृच्छत् किमर्थं त्वं नरके पच्यसे द्विज

M. N. Dutt: Then that great preceptor of Somaka died, so did Somaka also after sometime. He saw his priest being grilled in a terrible hell. He then asked him, “O Brahmana, why are you being grilled in this hell!

BORI CE: 03-128-011

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्

BORI CE: 03-128-012

एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत्
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः
मत्कृते हि महाभागः पच्यते नरकाग्निना

MN DUTT: 02-128-009

तमब्रवीद् गुरुः सोऽथ पच्यमानोऽग्निना भृशम्
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः
मत्कृते हि महाभागः पच्यते नरकाग्निना

M. N. Dutt: Thereupon the preceptor, greatly being grilled in the (hell fire) thus spoke to him, “O king, it is the result of my performing your sacrifice.” Having heard this, that royal sage thus spoke to the god of justice? “I shall enter (this fire). Set free my priest. This greatly exalted man is grilled in the hell fire on my account.

BORI CE: 03-128-013

धर्म उवाच
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन
इमानि तव दृश्यन्ते फलानि ददतां वर

MN DUTT: 02-128-010

धर्म उवाच नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन
इमानि तव दृश्यन्ते फलानि वदतां वर

M. N. Dutt: Dharmaraja said : O king, O foremost of speakers, one cannot suffer or enjoy for another person's acts. These are the fruits of your acts. See them here.

BORI CE: 03-128-014

सोमक उवाच
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्
इच्छाम्यहमनेनैव सह वस्तुं सुरालये

BORI CE: 03-128-015

नरके वा धर्मराज कर्मणास्य समो ह्यहम्
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्

MN DUTT: 02-128-011

सोमक उवाच पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्
इच्छाम्यहमनेनैव सह वस्तुं सुरालये
नरके वाधर्मराज कर्मणास्य समो ह्यहम्
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्

M. N. Dutt: Somaka said: I do not desire to go to the region of bliss without this Brahmana here. O Dharmaraja, I desire to live with him. O god, my act is identical with that done by him and therefore the fruits of our acts must be the same.

BORI CE: 03-128-016

धर्म उवाच
यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम्
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम्

MN DUTT: 02-128-012

धर्मराज उवाच यद्येवमीप्सितं राजन् भुड्क्ष्वास्य सहितः फलम्
तुल्यकालं सहानेन पश्चात् प्राप्स्यसि सद्गतिम्

M. N. Dutt: Dharmaraja said : O king, if this be your wish, then taste with him the fruits of that act, as long as he is to do. After that you will obtain the blessed state.

BORI CE: 03-128-017

लोमश उवाच
स चकार तथा सर्वं राजा राजीवलोचनः
पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान्
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-128-013

लोमश उवाच स चकार तथा सर्वं राजा राजीवलोचनः
क्षीणपापश्च तस्मात् स विमुक्तो गुरुणा सह

M. N. Dutt: Lomasha said: That lotus-eyed king did all that (was asked by Dharmaraja). When his sins were washed, he was made free with his preceptor.

Corresponding verse not found in BORI CE

MN DUTT: 02-128-014

लेभे कामाशुभान् राजन् कर्मणा निर्जितान् स्वयम्
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः

M. N. Dutt: O king, that lover of his preceptor secured for his preceptor by his meritorious acts all those blessings of which he was entitled.

BORI CE: 03-128-018

एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः

MN DUTT: 02-128-015

एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः

M. N. Dutt: This is his sacred hermitage, situated before us. The man who passes six nights here with controlled passions obtains the blessed state.

BORI CE: 03-128-019

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह

MN DUTT: 02-128-016

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह

M. N. Dutt: O king of kings, O perpetuator of the Kuru race, being free from excitement and controlling our passions, we must spend six nights here. Therefore be ready.

Home | About | Back to Book 03 Contents | ← Chapter 127 | Chapter 129 →