Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 129

BORI CE: 03-129-001

लोमश उवाच
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्

MN DUTT: 02-129-001

लोमश उवाच अस्मिन् किल स्वयं राजन्निष्टवान् वै प्रजापतिः
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्

M. N. Dutt: Lomasha said: O king, here did Prajapati himself perform a sacrifice in the days of yore. It was called Ishtikrita which occupied one thousands years.

BORI CE: 03-129-002

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-129-003

देशो नाहुषयज्ञानामयं पुण्यतमो नृप
यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-129-002

अम्बरीषश्च नाभाग इष्टवान् यमुनामनु
यत्रेष्ट्वा दश पद्मानि सदस्येभ्योऽभिसृष्टवान्

M. N. Dutt: The son of Nabhaga, Ambrisha, performed a sacrifice near the Yumuna in which he gave away ten padmas (of gold coins) to the Sadasyas.

BORI CE: 03-129-004

सार्वभौमस्य कौन्तेय ययातेरमितौजसः
स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह

MN DUTT: 02-129-003

यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः
देशश्च नाहुषस्यायं यज्वनः पुण्यकर्मणः
सार्वभौमस्य कौन्तेय ययातेरमितौजसः
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह

M. N. Dutt: O son of Kunti, he obtained the greatest success by his sacrifices and asceticism; this is the place where the king of all kings, the immeasurably powerful Yayati, the son of Nahusha, performed his sacrifices. He competed with Indra and he performed his sacrifices here.

BORI CE: 03-129-005

पश्य नानाविधाकारैरग्निभिर्निचितां महीम्
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः

MN DUTT: 02-129-004

पश्य नानाविधाकारैरग्निभिर्निचितां महीम्
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः

M. N. Dutt: Behold how the ground is studded with places for sacrificial altars of all sorts. (Behold), the earth appears as if she is sinking under the preasure of Yayati's good works.

BORI CE: 03-129-006

एषा शम्येकपत्रा सा शरकं चैतदुत्तमम्
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम्

MN DUTT: 02-129-005

एषा शम्येकपत्रा या सरकं चैतदुत्तमम्
पश्य रामह्रदानेतान् पश्य नारायणाश्रमम्

M. N. Dutt: Here is the Shami tree which has but one; single leaf; this is an excellent work. Behold the lake of Rama and the hermitage of Narayana.

BORI CE: 03-129-007

एतदार्चीकपुत्रस्य योगैर्विचरतो महीम्
अपसर्पणं महीपाल रौप्यायाममितौजसः

MN DUTT: 02-129-006

एतच्च कपुत्रस्य योगैर्विचरतो महीम्
प्रसर्पणं महीपाल रौप्यायाममितौजसः

M. N. Dutt: O ruler of earth, this is the path which was followed by immeasurably effulgent son of Richika who roamed over the earth practising Yoga on the banks of the Raupya.

BORI CE: 03-129-008

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन
उलूखलैराभरणैः पिशाची यदभाषत

MN DUTT: 02-129-007

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन
उलूखलैराभरणैः पिशाची यदभाषत

M. N. Dutt: O descendant of Kuru, hear what a Pishacha woman, adorned with pestles as her ornaments, said as I was reciting the table of genealogy.

BORI CE: 03-129-009

युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले
तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि

MN DUTT: 02-129-008

युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले
तद्वद् भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि

M. N. Dutt: (She said), "Having eaten curd Yugandhara and lived in Achyutasthala and at also bathed in Bhutalya you should live with your sons.

BORI CE: 03-129-010

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि
एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा

MN DUTT: 02-129-009

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि
एतद् वै ते दिवावृत्तं रात्रौ वृत्तमतोऽन्यथा

M. N. Dutt: Having spent here the first night, if you pass the second night here, the events of the nighttime will then be different from the day-time.

BORI CE: 03-129-011

अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम
द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत

MN DUTT: 02-129-010

अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम
द्वारमेतत् तु कौन्तेय कुरुक्षेत्रस्य भारत

M. N. Dutt: O foremost of the Bharata race, O descendant of Bharata, O son of Kunti, we shall today live here. This is the gate of Kurukshetra.

BORI CE: 03-129-012

अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्
ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात्

MN DUTT: 02-129-011

अत्रैव नाहुषो राजा राजन् क्रतुभिरिष्टवान्
ययातिर्बहुरत्नौधैर्यवेन्द्रो मुदमभ्यगात्

M. N. Dutt: O king, here did king Yayati, the son of Nahusha, perform sacrifices in which gifts of gems were in great abundance and by which Indra was much gratified.

BORI CE: 03-129-013

एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः

MN DUTT: 02-129-012

एतत प्लक्षावतरणं यमुनातीर्थमुत्तमम्
एतद् वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः

M. N. Dutt: This is Plakshavatarana, an excellent tirtha in the Yamuna. The learned men call it the gate of heaven.

BORI CE: 03-129-014

अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः
यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम्

MN DUTT: 02-129-013

अन्न सारस्वतैर्यज्ञैरीजानाः परमर्षयः
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम्

M. N. Dutt: O child, after performing the Sarasvata sacrifice and using the sacrificial stakes as their pestles, the great Rishis perform here these ablutions prescribed at the end of a sacrifice.

BORI CE: 03-129-015

अत्रैव भरतो राजा मेध्यमश्वमवासृजत्
असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम्

BORI CE: 03-129-016

अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्
आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः

BORI CE: 03-129-017

अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति
पूयते दुष्कृताच्चैव समुपस्पृश्य भारत

MN DUTT: 02-129-014

अत्र वै भरतो राजा राजन् क्रतुभिरिष्टवान्
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत्
असकृत् कृष्णसारङ्गंधर्मेणाप्य च मेदिनीम्
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः
अत्रोपस्पृश्य राजेन्द्र सर्वा ल्लोकान् प्रपश्यति
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश

M. N. Dutt: O monarch, king Bharata performed sacrifices here. To perform a horse-sacrifice, he here set free the horse which was the intended victim and which was marked with black strips. He ruled the earth with righteousness. O foremost of men, here did Maruta, protected by Samvarata the foremost of Rishis, succeed in performing excellent sacrifices. O king of kings, bathing here one obtains all the regions. He is purified from all his evil deeds. Therefore bathe at this place.

BORI CE: 03-129-018

वैशंपायन उवाच
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्

MN DUTT: 02-129-015

वैशम्पायन उवाच तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said: Being praised by the great Rishis he (Yudhishthira) bathed there with his brothers. Then that foremost of the Pandavas thus spoke to Lomasha.

BORI CE: 03-129-019

सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्

MN DUTT: 02-129-016

सर्वाल्लोकान् प्रपश्यामि तपसा सत्यविक्रम
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्

M. N. Dutt: Yudhishthira said: O greatly powerful Rishis, I see all the worlds by virtue of asceticism. I also see that foremost of the Pandavas Svetavahana (Arjuna).

BORI CE: 03-129-020

लोमश उवाच
एवमेतन्महाबाहो पश्यन्ति परमर्षयः
सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम्

MN DUTT: 02-129-017

लोमश उवाच एवमेतन्महाबाहो पश्यन्ति परमर्षयः
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्

M. N. Dutt: Lomasha said: O mighty-armed hero, it is as you say. Thus do great Rishis see (all the worlds). Yonder is the sacred Sarasvati, thronged by persons who consider her to be their sole refuge.

BORI CE: 03-129-021

यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च

MN DUTT: 02-129-018

यत्र स्नात्वा नरश्रेष्ठधूतपाप्मा भविष्यसि
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च

M. N. Dutt: O foremost of men, bathing in it, you will be freed from all your sins. O son of Kunti, the celestials Rishis performed here the Sarasvata sacrifice; so did the Rishis and the royal sages.

BORI CE: 03-129-022

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः

MN DUTT: 02-129-019

वेदी प्रजापतेरेषा समन्तात् पञ्चयोजना
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः

M. N. Dutt: This is the altar of the Prajapati; it is five yojanas in extent on all sides round. This is the field of the high-souled Kurus who always performed sacrifices.

Home | About | Back to Book 03 Contents | ← Chapter 128 | Chapter 130 →