Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 130

BORI CE: 03-130-001

लोमश उवाच
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः

MN DUTT: 02-130-001

लोमश उवाच इह मास्तनूस्त्यक्तवा स्वर्गं गच्छन्ति भारता मर्तुकामा नरा राजनिहायान्ति सहस्रशः

M. N. Dutt: Lomasha said: O descendant of Bharata, if men give up their bodies here, they go to heaven. O king, thousands of men come here with the desire to die.

BORI CE: 03-130-002

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः

MN DUTT: 02-130-002

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः

M. N. Dutt: A blessing was pronounced here by Daksha when in the days of yore he was performing sacrifice at this spot. (It was as follows), “The men that will die here will go to heaven.”

BORI CE: 03-130-003

एषा सरस्वती पुण्या दिव्या चोघवती नदी
एतद्विनशनं नाम सरस्वत्या विशां पते

MN DUTT: 02-130-003

एषा सरस्वती रम्या दिव्या चौघवती नदी
एतद् विनशनं नाम सरस्वत्या विशाम्पते

M. N. Dutt: O king, here is the charming celestials river full of water, named Sarasvati. It is here Vinasana of the Sarasvati (where she disappeared).

BORI CE: 03-130-004

द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः

MN DUTT: 02-130-004

द्वारं निषादराष्ट्रस्य येषां दोषात् सरस्वती
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः

M. N. Dutt: O hero, here is the gate of the kingdom of the Nishadas; it is from the hatred of the Nishadhas that the Sarasvati entered the earth so that she might not be seen by the Nishadas.

BORI CE: 03-130-005

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः

MN DUTT: 02-130-005

एष वै चमसोद्देदो यत्र दृश्या सरस्वती
यौनामभ्यवर्तन्त सर्वाः पुण्याः समुद्रगाः

M. N. Dutt: Here is also Chamashodbheda where the Sarasvati again reappeared. Here she was joined by all the other sacred ocean-going currents.

BORI CE: 03-130-006

एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम
लोपामुद्रा समागम्य भर्तारमवृणीत वै

MN DUTT: 02-130-006

एतत् सिन्धोर्महत् तीर्थं यत्रागस्त्यमरिंदम्
लोपामुद्रा समागम्य भर्तारमवृणीत वै

M. N. Dutt: O chastiser of foes, here is the greatly sacred place called Sindhu, where Lopamudra accepted the great Rishi Agastya as her husband.

BORI CE: 03-130-007

एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्

MN DUTT: 02-130-007

एतत् प्रकाशते तीर्थं प्रभासं भास्कराते
इन्द्रस्य दयितं पुण्यं पवित्रं पापनानम्

M. N. Dutt: O sun-like effulgent hero, here is the sacred Tirtha called Pravasha which is truly sacred, sin-destroying and a favourite place of Indra.

BORI CE: 03-130-008

एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्
एषा रम्या विपाशा च नदी परमपावनी

MN DUTT: 02-130-008

एतद् विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्
एषा रम्या विपाशा च नदी परमपावनी

M. N. Dutt: Yonder appears the excellent Tirtha called Vishnupada. Here also is the charming river and greatly purifying Vipasa.

BORI CE: 03-130-009

अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः

MN DUTT: 02-130-009

अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः
बद्ध्वाऽऽत्मानं निपतितो विपाशः पुनरुत्थितः

M. N. Dutt: Here from the grief at his son's death, the great Rishi Vasishtha threw himself into the Vipasa after first binding himself, but he rose again.

BORI CE: 03-130-010

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह

MN DUTT: 02-130-010

काश्मीरमण्डलं चैतत् सर्वपुण्यमरिंदम्
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह

M. N. Dutt: O chastiser of foes, behold with your brothers the sacred region of Kashmira, ever frequented by the holy Rishis.

BORI CE: 03-130-011

अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च
अग्नेश्चात्रैव संवादः काश्यपस्य च भारत

MN DUTT: 02-130-011

यत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च
अग्नेश्चैवात्र संवादः काश्यपस्य च भारत

M. N. Dutt: O descendant of Bharata, here a conference took place between Agni and the Rishi Kashyapa and between the son of Nahusha (Yayati) and the Rishis of the north.

BORI CE: 03-130-012

एतद्द्वारं महाराज मानसस्य प्रकाशते
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्

MN DUTT: 02-130-012

एतद् द्वारं महाराज मानसस्य प्रकाशते
वर्षमस्य गिरेमध्ये रामेण श्रीमता कृतम्

M. N. Dutt: O great king, yonder appears the gate of Manaka. A gap was opened by Rama in the midst of this mountain.

BORI CE: 03-130-013

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः
नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः

MN DUTT: 02-130-013

एष वातिकपण्डो वै प्रख्यातः सत्यविक्रमः
नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः

M. N. Dutt: O greatly powerful hero, here is the celebrated Vatikakhanda, which although near the gate of Vedika, lies on the north of it.

Corresponding verse not found in BORI CE

MN DUTT: 02-130-014

इदमाश्चर्यमपरं देशेऽस्मिन् पुरुषर्षभ
क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः
सहोमया च भवति दर्शनं कामरूपिणः
अस्मिन् सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्

M. N. Dutt: O foremost of men, there is another very remarkable thing in connection with this place. It is this that at the end of every Yuga the deity Shiva who is capable of assuming every form at will may be seen here with Uma and his followers. In the yonder lake men, desirous of securing welfare to them, cheerfully gratify the wielder of Pinaka in the month of Chaitra by performing sacrifices.

BORI CE: 03-130-014

एष उज्जानको नाम यवक्रीर्यत्र शान्तवान्
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः

MN DUTT: 02-130-015

यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः
क्षीणपापः शुभाँल्लोकान् प्राप्नुते नात्र संशयः
एष उज्जानको नाम पावकिर्यत्र शान्तवान्
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः

M. N. Dutt: The religious-minded and self-controlled men perform their ablations in this lake and become free from all sins. They certainly obtain the blessed regions. Here is the sacred Tirtha called Ujjanaka where the holy Rishi Vasishtha with his wife Arundhati lived.

BORI CE: 03-130-015

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना

BORI CE: 03-130-016

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम्

MN DUTT: 02-130-016

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया
तं द्रक्ष्यसि महाराज भृगुतुझं महागिरिम्

M. N. Dutt: Yonder is the lake called Kushavanisha in which grow the lotuses called Kushashaya. Here also is the hermitage of Rukmini where she attained peace by conquering her anger. O son of Pandu, O great king, you must have heard of the great hill Bhrigutunga. Behold it (now).

Corresponding verse not found in BORI CE

MN DUTT: 02-130-017

वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम्
महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम्

M. N. Dutt: O king of kings, behold Vitasta which cleanses all sins. The water of it is very cool and transparent and it is frequented by the great Rishis.

BORI CE: 03-130-017

जलां चोपजलां चैव यमुनामभितो नदीम्
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत

MN DUTT: 02-130-018

जलां चोपजलां चैव यमुनामभितो नदीम्
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत

M. N. Dutt: (Behold) Jala and Upjala the rivers on both the sides of the Yamuna. Ushinara surpassed Vasava (Indra in greatness) by performing a sacrifice here.

BORI CE: 03-130-018

तां देवसमितिं तस्य वासवश्च विशां पते
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत

MN DUTT: 02-130-019

तां देवसमिति तस्य दासवश्च विशाम्पते
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत

M. N. Dutt: O king, O descendant of Bharata, being desirous of testing the merit of that great king, Vasava (Indra) and Agni came to his celestialslike Sava.

BORI CE: 03-130-019

जिज्ञासमानौ वरदौ महात्मानमुशीनरम्
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः

MN DUTT: 02-130-020

जिज्ञासमानौ वरदौ महात्मानमुशीनरम्
इन्द्रःश्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः

M. N. Dutt: Being inquisitive to know Ushinara and being willing to bestow boons on him, those two celestials Indra and Agni, came to his sacrificial ground, Indra becoming a hawk and Agni a pigeon.

BORI CE: 03-130-020

ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्
शरणार्थी तदा राजन्निलिल्ये भयपीडितः

MN DUTT: 02-130-021

ऊरू राज्ञः समासाद्य कपोतः श्येनजाद् भयात्
शरणार्थी तदा राजन् निलिल्ये भयपीडितः

M. N. Dutt: O king, the pigeon from the fear of the hawk fell upon the king's thighs for protection; and it became almost dead from the great fear.

Home | About | Back to Book 03 Contents | ← Chapter 129 | Chapter 131 →