Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 131

BORI CE: 03-131-001

श्येन उवाच
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि

MN DUTT: 02-131-001

श्येन उवाच धर्मात्मानं त्वाहुरेकं सर्वे राजन् महीक्षितः
सर्वधर्मविरुद्धं त्वं कस्मात् कर्म चिकीर्षसि

M. N. Dutt: The Hawk said: All the kings of earth call you virtuous. Therefore why do you perform an act which is not in accordance with Dharma?

BORI CE: 03-131-002

विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा
मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि

MN DUTT: 02-131-002

विहितं भक्षणं राजन् पीड्यमानस्य मे क्षुधा
मा रक्षीधर्मलोभेनधर्ममुत्सृष्टवानसि

M. N. Dutt: O king, I am oppressed by hunger; do not withhold from me my ordained food on the belief that you are thus gaining virtue, whereas you are not.

BORI CE: 03-131-003

राजोवाच
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः

MN DUTT: 02-131-003

राजोवाच संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज
मत्सकाशमनुप्राप्तः प्राणगृनुरयं द्विजः

M. N. Dutt: The King said: O great bird, this one is afflicted with the fear of you; and desirous of escaping from you it has come in a fury to me for protection.

BORI CE: 03-131-004

एवमभ्यागतस्येह कपोतस्याभयार्थिनः
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि

MN DUTT: 02-131-004

एवमभ्यागतस्येह कपोतस्याभयार्थिनः
अप्रदाने परंधर्मं कथं श्येन न पश्यसि

M. N. Dutt: O hawk, why do you not see that it is a great virtue for me not to give up this pigeon which has thus come to me?

BORI CE: 03-131-005

प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः

MN DUTT: 02-131-005

प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः

M. N. Dutt: O hawk, this pigeon is seen to tremble with fear; it is agitated, it has come to me for protection of its life. It is not proper for me to forsake it.

Corresponding verse not found in BORI CE

MN DUTT: 02-131-006

यो हि कश्चिद् द्विजान् हन्याद् गां वा लोकस्य मातरम् शरणागतं च त्यजते तुल्यं तेषां हि पातकम्

M. N. Dutt: He who kills a Brahmana and the mother of men (cow) and he who forsakes one who seeks his protection, both commit equal sin.

BORI CE: 03-131-006

श्येन उवाच
आहारात्सर्वभूतानि संभवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः

MN DUTT: 02-131-007

श्येन उवाच आहारात् सर्वभूतानि सम्भवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः

M. N. Dutt: The Hawk said : O ruler of earth, all creatures exist on food. The animals are nourished and sustained by food.

BORI CE: 03-131-007

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्

MN DUTT: 02-131-008

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्

M. N. Dutt: A man can live many days even after forsaking his dear ones, but be cannot live long after abstaining from food.

BORI CE: 03-131-008

भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते
विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम्

MN DUTT: 02-131-009

भक्ष्याद् वियोजितस्याद्य मम प्राणा विशाम्पते
विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम्

M. N. Dutt: O king, my life will depart today if deprived of food. Leaving my body it would fearlessly go away to other ways.

BORI CE: 03-131-009

प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति
रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि

MN DUTT: 02-131-010

प्रमृते मयिधर्मात्मन् पुत्रदारादि नक्ष्यति
रक्षमाणः कपोतं त्वं बहून् प्राणान् न रक्षसि

M. N. Dutt: O virtuous-minded one, at my death my wife and children will perish. By protecting the pigeon you do not (at all) protect many lives.

BORI CE: 03-131-010

धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत्
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम

MN DUTT: 02-131-011

धर्मं यो बाधतेधर्मो न सधर्मः कुधर्म तत्
अविरोधात् तु योधर्मः सधर्मः सत्यविक्रम

M. N. Dutt: The virtue, that stands in the way of another virtue, is (really) unrighteousness. O truthful king, that virtue true virtue which is not conflicting.

BORI CE: 03-131-011

विरोधिषु महीपाल निश्चित्य गुरुलाघवम्
न बाधा विद्यते यत्र तं धर्मं समुदाचरेत्

BORI CE: 03-131-012

गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम्

MN DUTT: 02-131-012

विरोधिषु महीपाल निश्चित्य गुरुलाघवम्
न बाधा विद्यते यत्र तंधर्म समुपाचरेत्
गुरुलाघवमादायधर्माधर्मविनिश्चये
यतो भूयास्ततो राजन् कुरुष्वधर्मनिश्चयम्

M. N. Dutt: O ruler of earth, after comparing the opposing virtues and weighing their comparative merits, one ought to espouse that which is not opposing. Where there is no confliction, one should adopt that virtue which preponderates.

BORI CE: 03-131-013

राजोवाच
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम
सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम्
तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे

MN DUTT: 02-131-013

राजोवाच बहुकल्याणसंयुक्तं भाषसे विहगोत्तम
सुपर्णः पक्षिराट् किं त्वंधर्मज्ञश्चास्यसंशयम्

M. N. Dutt: The King said : O excellent bird, as you speak words fraught with good, (may I ask) are you the king of birds, Suparna (Garuda)? I have not the least doubt that you are learned in all the precepts of virtue.

Corresponding verse not found in BORI CE

MN DUTT: 02-131-014

तथा हिधर्मसंयुक्तं बहु चित्रं च भाषसे
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्

M. N. Dutt: As you speak many and various words of virtue, I do not see there is anything in respect with it which you do not know.

BORI CE: 03-131-014

न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम्
शरणैषिणः परित्यागं कथं साध्विति मन्यसे

MN DUTT: 02-131-014

तथा हिधर्मसंयुक्तं बहु चित्रं च भाषसे
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्

MN DUTT: 02-131-015

शरणैषिपरित्यागं कथं साध्विति मन्यसे
आहारार्थं समारम्भस्तव चायं विहंगम

M. N. Dutt: As you speak many and various words of virtue, I do not see there is anything in respect with it which you do not know. O bird, why do you consider, it virtuous to forsake one who seeks one's protection? Your attempt is only to search for food.

BORI CE: 03-131-015

आहारार्थं समारम्भस्तव चायं विहंगम
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-131-016

गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा
त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे

MN DUTT: 02-131-016

शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा
त्वदर्थमद्य क्रियतां यच्चान्यदिह काक्षसि

M. N. Dutt: You can appease you hunger with some other food which would be more plentiful. I am perfectly willing to procure for you any sort of food that would be palatable to you, whether it be an ox or a boar or a deer or a buffalo.

BORI CE: 03-131-017

श्येन उवाच
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा
भक्षयामि महाराज किमन्नाद्येन तेन मे

MN DUTT: 02-131-017

श्येन उवाच न वराहं न चोक्षाणं न मृगान् विविधांस्तथा
भक्षयामि महाराज किं ममान्येन केनचित्

M. N. Dutt: The Hawk said: O great king, I am not desirous of eating a boar or an ox or any other kind of beasts. What have I to do with any other food?

BORI CE: 03-131-018

यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव
तमुत्सृज महीपाल कपोतमिममेव मे

MN DUTT: 02-131-018

यस्तु मे देवविहितो भक्षः क्षत्रियपुङ्गव
तमुत्सृज महीपाल कपोतमिममेव मे

M. N. Dutt: O ruler of earth, O best of Kshatriyas, give me therefore this pigeon which is the food ordained to me by the celestials.

BORI CE: 03-131-019

श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी
मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह

MN DUTT: 02-131-019

श्यनेः कपोतानत्तीति स्थितिरेषा सनातनी
मा राजन् सारमज्ञात्वा कदलीस्कन्धमाश्रया२०

M. N. Dutt: O king, that the hawks eat the pigeons, is an eternal law. Do not get on a plantain tree not knowing its want of strength (to support you).

BORI CE: 03-131-020

राजोवाच
राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित
यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते
विनेमं पक्षिणं श्येन शरणार्थिनमागतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-131-020

राजोवाच राष्ट्र शिबीनामृद्धं वै ददानि तव खेचर
यं वा कामयसे कामं श्येन सर्वं ददानि ते

M. N. Dutt: The King said : Oranger of skies, I am willing to give you this kingdom of my dynasty and all wealth and also all that you desire to have,

BORI CE: 03-131-021

येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्

MN DUTT: 02-131-021

विनेनं पक्षिणं श्येन शरणार्थिनमागतम्
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्

M. N. Dutt: O hawk, O excellent bird, with the exception of giving up this pigeon which has come to me for protection. Tell me what I shall have to do for the deliverance of this bird, I shall not give you this pigeon.

BORI CE: 03-131-022

श्येन उवाच
उशीनर कपोते ते यदि स्नेहो नराधिप
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्

MN DUTT: 02-131-022

श्येन उवाच उशीनर कपोते ते यदि स्नेहो नराधिप
आत्मनो मांसमुत्कृत्य कपोततुलयाधृतम्

M. N. Dutt: The Hawk said : O Ushinara, O ruler of men, if you have so much affection for the pigeon, then cut a portion of your flesh and weigh it against this pigeon.

BORI CE: 03-131-023

यदा समं कपोतेन तव मांसं भवेन्नृप
तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति

MN DUTT: 02-131-023

यदा समं कपोतेन तव मांसं नृपोत्तम
तदा देयं तु तन्मह्यं सा मे तुष्टिर्भविष्यति

M. N. Dutt: O excellent king, when you flesh would be equal in weight with this pigeon, give it then to me and I shall be then satisfied.

BORI CE: 03-131-024

राजोवाच
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्

MN DUTT: 02-131-024

राजोवाच अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे
तस्मात् तेऽद्य प्रदास्यामि स्वमांसं तुलयाधृतम्

M. N. Dutt: The King said : O hawk, I consider your this request as a favour. I shall give you my own flesh weighing it against the pigeon.

BORI CE: 03-131-025

लोमश उवाच
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्
तुलयामास कौन्तेय कपोतेन सहाभिभो

MN DUTT: 02-131-025

लोमश उवाच उत्कृत्य स स्वयं मांसं राजा परमधर्मवित्
तोलयामास कौन्तेय कपोतेन समं विभो

M. N. Dutt: Lomasha said: O son of Kunti, O lord, cutting off his own flesh, that virtuous king weighed it against the pigeon.

BORI CE: 03-131-026

ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः

MN DUTT: 02-131-026

ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः

M. N. Dutt: But when he found that the pigeon was more heavy than this flesh (thus cut and placed in the scale), the king Ushinara again cut (some more) flesh (from his body) and placed it (in the scale).

BORI CE: 03-131-027

न विद्यते यदा मांसं कपोतेन समं धृतम्
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्

MN DUTT: 02-131-027

न विद्यते यदा मांसं कपोतेन समंधृतम्
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्

M. N. Dutt: When portion after portion of his flesh had been added to weigh against the pigeon and no more flesh was left on his body, he then himself mounted on the scale.

BORI CE: 03-131-028

श्येन उवाच
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ

MN DUTT: 02-131-028

श्येन उवाच इन्द्रोऽहमस्मिधर्मज्ञ कपोतो हव्यवाडयम्
जिज्ञासमानौधर्म त्वां यज्ञवाटमुपागतौ

M. N. Dutt: The Hawk said : O virtuous king, I am Indra. The pigeon is the carrier of the sacrificial Ghee (Agni). In order to test your virtuous merit, we came to your sacrificial grounds,

BORI CE: 03-131-029

यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते
एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति

MN DUTT: 02-131-029

यत् ते मांसानि गात्रेभ्य उत्कृत्तानि विशाम्पते
एषा ते भास्वती कीर्तिर्लोकानभिभविष्यति

M. N. Dutt: O king, as you have cut off your flesh from your body, your glory will be resplendent.

BORI CE: 03-131-030

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः

MN DUTT: 02-131-030

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव
तावत् कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः

M. N. Dutt: O king, as long as men will speak of you on earth, so long will your glory endure and eternal region would be reserved for you.

BORI CE: 03-131-031

लोमश उवाच
तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-131-031

इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः
उशीनरोऽपिधर्मात्माधर्मेणावृत्य रोदसी
विभ्राजमानो वपुषाप्यारुरोह त्रिविष्टपम्
तदेतत् सदनं राजन् राज्ञस्तस्य महात्मनः

M. N. Dutt: Lomasha said: Having said this to the king, he (Indra) again went to heaven. And the virtuous Ushinara also, after filling heaven and earth with the merit of his pious deeds, went to heaven in an effulgent form. O king, yonder is the residence of that illustrious king.

BORI CE: 03-131-032

अत्र वै सततं देवा मुनयश्च सनातनाः
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः

MN DUTT: 02-131-032

पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम्
तत्र वै सततं देवा मनुयश्च सनातनाः
दृश्यन्ते ब्राह्मणै राजन् पुण्यवद्भिर्महात्मभिः

M. N. Dutt: Behold it which is holy and capable of cleansing sins. O king, here are always seen the celestials and eternal Rishis and also virtuous and high-souled Brahmanas.

Home | About | Back to Book 03 Contents | ← Chapter 130 | Chapter 132 →