Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 133

BORI CE: 03-133-001

अष्टावक्र उवाच
अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः
राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः

MN DUTT: 02-133-001

अष्टावक्र उवाच अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः

M. N. Dutt: Ashtavakra said: When no Brahmana passes along a path, it then belongs first to the blind, then to the deaf, then to women, then to the carriers of burden and then (last of all) to the king But when a Brahmana is met on the way, it solely belongs to him.

BORI CE: 03-133-002

राजोवाच
पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व
न पावको विद्यते वै लघीया;निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्

MN DUTT: 02-133-002

राजोवाच पग्था अयं तेऽद्य मयातिदिष्टो येनेच्छसि तेन कामं व्रजस्व
निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्

M. N. Dutt: The king said : I leave the path, go in whatever way you like. Even the smallest fire is not to be slighted. Indra himself always bows down to a Brahmana.

BORI CE: 03-133-003

अष्टावक्र उवाच
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम्
आवां प्राप्तावतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-133-004

ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू
न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-003

अष्टावक्र उवाच प्राप्तौ स्व यज्ञं नृप संदिद्दसू कौतूहलं नौ बलवन्नरेन्द्र
प्राप्ताविहावामतिथी प्रवेशं काक्षावहे द्वारपतेस्तवाज्ञाम्

M. N. Dutt: Ashtavakra said : O king, O ruler of men, we have come to see the sacrifice, our curiosity was very great. We have come as Athithis (guests). We ask your order on the gate-keeper.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-004

ऐन्द्रद्युम्ने यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षा वयं च नौ द्वारपालो रुणद्धि

M. N. Dutt: O son of Indradumnya, we have come here with the desire of seeing the sacrifice and to see and to speak with king Janaka. We are burning with anger, for the gate-keeper stops us.

BORI CE: 03-133-005

द्वारपाल उवाच
बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम्
न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः

MN DUTT: 02-133-005

द्वारपाल उवाच बन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम्
न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्त्यत्र विप्राः

M. N. Dutt: The gate-keeper said : We carry out the word of Bandi. Hear what I say. The boy are not permitted to enter here; only old and learned Brahmanas are allowed to enter.

BORI CE: 03-133-006

अष्टावक्र उवाच
यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम्
वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः

MN DUTT: 02-133-006

अष्टावक्र उवाच यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं प्रवेष्टुं मम द्वारपाल
वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेण समन्विताश्च

M. N. Dutt: Ashtavakra said: O gate-keeper, if this be the order that only old men can enter here, then we can enter. We also are old and we have observed severe vows. We are endued with the effulgence of the Vedas,

BORI CE: 03-133-007

शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम्
न बाल इत्यवमन्तव्यमाहु;र्बालोऽप्यग्निर्दहति स्पृश्यमानः

MN DUTT: 02-133-007

शुश्रूषवश्चापि जिन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम्
र्बालोऽप्यग्निहति स्पृश्यमानः

M. N. Dutt: We have served our preceptor and we have subdued our passions and we have also obtained proficiency in knowledge. It is said that even boys must not be slighted; for the smallest fire if touched burns.

BORI CE: 03-133-008

द्वारपाल उवाच
सरस्वतीमीरय वेदजुष्टा;मेकाक्षरां बहुरूपां विराजम्
अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः

MN DUTT: 02-133-008

द्वारपाल उवाच मेकाक्षरां बहुरूपां विराजम्
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभो वै मनीषी

M. N. Dutt: The gate-keeper said: O boy, if you know, recite the verse demonstrating the existence of the Supreme Being, adored by the celestials sages and composed of one letter though multifarious. Do not indulge in vain boasting. Learned men are very rare.

BORI CE: 03-133-009

अष्टावक्र उवाच
न ज्ञायते कायवृद्ध्या विवृद्धि;र्यथाष्ठीला शाल्मलेः संप्रवृद्धा
ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः

MN DUTT: 02-133-009

अष्टावक्र उवाच र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा
ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः

M. N. Dutt: Ashtavakra said: True growth can not be inferred from the mere growth of the body, as the growth of the knots of Salmali tree cannot tell its age. That tree is called full grown, which, though slender and short, bears fruits.

BORI CE: 03-133-010

द्वारपाल उवाच
वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः
न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे

MN DUTT: 02-133-010

द्वारपाल उवाच वृद्धेभ्य एवेह मतिं स्म बाला गृहणन्ति कालेन भवन्ति वृद्धाः
न हि ज्ञानमल्पकालेन शक्यं कस्माद् बालः स्थविर इव प्रभाषसे

M. N. Dutt: The gate-keeper said : Boys receive instruction from the old and they thus in due time grow old. Knowledge cannot be obtained in a short time. Therefore why being but a child do you talk like an old man?

BORI CE: 03-133-011

अष्टावक्र उवाच
न तेन स्थविरो भवति येनास्य पलितं शिरः
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः

MN DUTT: 02-133-011

अष्टावक्र उवाच
न तेन स्थविरे भवति येनास्य पलितं शिरः
बालोऽपि यः प्रजानाति तं देवा: स्थविरं विदुः

M. N. Dutt: Ashtavakra said : One is not old, because his hair has turned white. Even boys who possess knowledge are considered to be old by the celestials.

BORI CE: 03-133-012

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्

MN DUTT: 02-133-012

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः
ऋषयश्चक्रिरेधर्मं योऽनूचान: स नो महान्

M. N. Dutt: The Rishis have not ordained that a man's merit depends on years or on gray hair or wealth or friend. To us one who is versed in the Vedas is great.

BORI CE: 03-133-013

दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने

MN DUTT: 02-133-013

दिदृक्षुरस्मि सम्प्राप्तो वन्दिनं राजसंसदि
निवेदयस्व मां द्वा:स्थ राज्ञे पुष्करमालिने

M. N. Dutt: O gate-keeper, I have come with the desire of secing Bandi. Go, inform the king (Janaka) adorned with the garlands of lotuses.

BORI CE: 03-133-014

द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे
उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-014

द्रष्टास्यद्य वदतोऽस्मान् द्वारपाल मनीषिभिः
सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम्

M. N. Dutt: O gate-keeper, you will today see me engaged in a controversial fight with all the learned men and also with Bandi and you will (also) find him defeated by me.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-015

पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः
उताहो वाप्युच्चतां नीचता वा तूष्णीभूतेष्वेव सर्वेष्वथाद्य

M. N. Dutt: When others will be silenced, then the learned men and the king with his chief priests will judge my superiority or inferiority.

BORI CE: 03-133-015

द्वारपाल उवाच
कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां संप्रवेश्यम्
उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत्

MN DUTT: 02-133-016

द्वारपाल उवाच कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां सम्प्रवेशम्
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्

M. N. Dutt: The gate-keeper said : How can you, who are but in your tenth year, hope to enter into the grounds of this sacrifice into which only learned and educated men are admitted? I shall however try some means to admit you. You too make an attempt.

BORI CE: 03-133-016

अष्टावक्र उवाच
भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम्
त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात्

MN DUTT: 02-133-017

अष्टावक्र उवाच भो भो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्

M. N. Dutt: Ashtavakra said: O king, O best of Janaka's race, you are an emperor and all wealth rest in you. In the days of yore, Yayati was the (great) performer of sacrifices and in the modern age you are the great performer of sacrifices.

BORI CE: 03-133-017

विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः
त्वया निसृष्टैः पुरुषैराप्तकृद्भि;र्जले सर्वान्मज्जयतीति नः श्रुतम्

MN DUTT: 02-133-018

वृद्धान् बन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः
जले सर्वान् मज्जयतीति नः श्रुतम्

M. N. Dutt: We have heard that the learned Bandi, after defeating (in controversy), men who are experts in discussion, causes them to be drowned by faithful servants employed by you.

BORI CE: 03-133-018

स तच्छ्रुत्वा ब्राह्मणानां सकाशा;द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि
क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि

MN DUTT: 02-133-019

सोऽहं श्रुत्वा ब्राह्मणानां सकाशाद् ब्रह्माद्वैत कथयितुमागतोऽस्मि
क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि

M. N. Dutt: Having heard this from the Brahmanas, I have come to expound the doctrine of the Supreme Being. Where is that Bandi? Tell me, so that I may destroy him, as the sun destroys the stars.

BORI CE: 03-133-019

राजोवाच
आशंससे बन्दिनं त्वं विजेतु;मविज्ञात्वा वाक्यबलं परस्य
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः

MN DUTT: 02-133-020

राजोवाच मविज्ञाय त्वं वाक्यबलं परस्य
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टचासौ ब्राह्मणैर्वेदशीलैः

M. N. Dutt: The King said: You hope to defeat Bandi, because you do not know his power. Can they, who know him, speak as you do? He had been tested by the Brahmanas who were experts in discussion.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-021

मविज्ञाय तु बलं बन्दिनोऽस्य
समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः

M. N. Dutt: You hope to defeat Bandi, only because you do not know his powers. Many Brahmanas that assembled did not shine before him as the stars do not shine before the sun.

Corresponding verse not found in BORI CE

MN DUTT: 02-133-022

स्तस्यान्तिकं प्राप्य विलुप्तशोभाः
विज्ञानमत्ता नि:सृताश्चैव तात कथं सदस्यैर्वचनं विस्तरेयुः

M. N. Dutt: Being desirous of defeating him, they proud of their learning, have lost their glory on simply appearing before him. They have retired from his presence without even venturing to speak with the members of the assembly.

BORI CE: 03-133-020

अष्टावक्र उवाच
विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः
समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम्

MN DUTT: 02-133-023

अष्टावक्र उवाच विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः
समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाचलाक्षम्

M. N. Dutt: Ashtavakra said : Bandi has never had an occasion to hold a discussion with a man like me. It is only for this reasor, that he considers himself as a lion and goes about roaring like one. But when he will meet me today, he will lie down (dead) as a cart breaks down on the road when its wheels have been deranged.

BORI CE: 03-133-021

राजोवाच
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः

MN DUTT: 02-133-024

राजोवाच त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वणः
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः

M. N. Dutt: The King said : He alone is a really learned man who understands the thing that has thirty divisions, twelve parts, twenty-four joints and three hundred and sixty spokes.

BORI CE: 03-133-022

अष्टावक्र उवाच
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति

MN DUTT: 02-133-025

अष्टावक्र उवाच चतुर्विंशतिपर्व त्वां षण्नाभि द्वादशप्रधि
तत् त्रिषष्टिशतारं वै चक्रं पातु सदागति

M. N. Dutt: Ashtavakra said: May that ever-revolving wheel (Time) that has twenty-four joints, six naves twelve peripheries and sixty spokes protect you.

BORI CE: 03-133-023

राजोवाच
वडवे इव संयुक्ते श्येनपाते दिवौकसाम्
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्

MN DUTT: 02-133-026

राजोवाच वडवे इव संयुक्ते श्येनपाते दिवौकसाम्
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्

M. N. Dutt: The King said : Who among the celestials gives birth to those who which go together like two yoked mares and swoop down like hawks; and to what also do they give birth?

BORI CE: 03-133-024

अष्टावक्र उवाच
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम्
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम्

MN DUTT: 02-133-027

अष्टावक्र उवाच मा स्म ते ते गृहे राजञ्छात्रवाणामपिध्रुवम्
वातसारथिरागन्ता गर्भं सुषुवतुश्च तम्

M. N. Dutt: Ashtavakra said : O king, may God keep away from your house those two (thunder and lightning), nay cven from the house of your enemies. He who appears with the wind as his charioteer (cloud or mind) gives, birth to them and they also produce him.

BORI CE: 03-133-025

राजोवाच
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते

MN DUTT: 02-133-028

राजोवाच किंस्वित् सुप्तं न निमिषति किंस्विज्जातं न चोपति
कस्य स्विद्धृदयं नास्ति किं स्विद् वेगेन वर्धते

M. N. Dutt: The King said: What is it that does not close its eyes even when it is asleep? What is it that does not move when born? What is it that has no heart and what is it that increases in its speed?

BORI CE: 03-133-026

अष्टावक्र उवाच
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते

MN DUTT: 02-133-029

अष्टावक्र उवाच मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते

M. N. Dutt: Ashtavakra said: It is a fish that does not close its eyes when asleep. It is an egg that does not move even when born. It is stone that has no heart. It is a river that increases in its speed.

BORI CE: 03-133-027

राजोवाच
न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे
न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी

MN DUTT: 02-133-030

राजोवाच न त्वां मन्ये मानुषं देवसत्त्वं न त्वं बाल: स्थविरः सम्मतो मे
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद् द्वारं वितराम्येष बन्दी

M. N. Dutt: The King said : Opossessor of divine energy, it appears that you are not a human being. I do not consider that you are a boy. I consider you to be a grown up man. There is none who can be compared with you in learning. Therefore I give you admittance. Yonder is Bandi.

Home | About | Back to Book 03 Contents | ← Chapter 132 | Chapter 134 →