Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 134

BORI CE: 03-134-001

अष्टावक्र उवाच
अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु
न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव

MN DUTT: 02-134-001

अष्टावक्र उवाच अत्रोग्रसेन समितेषु राजन् समागतेष्वप्रतिमेषु राजसु
नावैमि बन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि

M. N. Dutt: Ashtavakra said : O king, O commander of large army, cannot find Bandi, this chief of controversialists in that assembly of these kings of matchless power who have met together. I search for him as one searches for a swan on a vast expanse of water.

BORI CE: 03-134-002

न मेऽद्य वक्ष्यस्यतिवादिमानि;न्ग्लहं प्रपन्नः सरितामिवागमः
हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन्

MN DUTT: 02-134-002

न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः सरितामिवागमः
हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन्

M. N. Dutt: O Bandi, you consider that you are the foremost of all controversialists. When you will engage with me to argue, you will then not be able to flow like the current of a river. I am like a flaming fire. Be silent before me.

BORI CE: 03-134-003

बन्द्युवाच
व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम्
पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध

MN DUTT: 02-134-003

बन्धुवाच व्याघ्र शयानं प्रति मा प्रबोधय आशीविषं सृक्किणी लेलिहानम्
पदाहतस्येह शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध

M. N. Dutt: Do not awaken a sleeping tiger. Know that you will not escape biting when you will trample on the head of a poisonous snake, which is licking the corner of its mouth with its tongue and which has been hurt by your foot.

BORI CE: 03-134-004

यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति
तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः

MN DUTT: 02-134-004

यो वै दर्पात् संहननोपपन्नः
सुदुर्बलः पर्वतमाविहन्ति
तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः

M. N. Dutt: That weak man, who in the pride of his strength strikes a blow at a mountain, only hurts his hands and nails. He can not wound the mountains.

BORI CE: 03-134-005

सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः
निकृष्टभूता राजानो वत्सा अनदुहो यथा

MN DUTT: 02-134-005

अष्टावक्र उवाच सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः
निकृष्टभूता राजानो वत्सा अनडुहो यथा

M. N. Dutt: As all other mountains are inferior to the Mainakas, as calves are inferior to the ox, so are all the others kings of the earth inferior to the king of Mithila.

Corresponding verse not found in BORI CE

MN DUTT: 02-134-006

यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव
तथा नृपाणां प्रवरस्त्वमेको बन्दिं समभ्यानय मत्सकाशम्

M. N. Dutt: As Indra is the foremost of the celestials, as Ganga is the foremost of all rivers so are you the foremost of all kings. Cause Bandi to appear before me.

BORI CE: 03-134-006

लोमश उवाच
अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन्
उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि

MN DUTT: 02-134-007

लोमश उवाच जातक्रोधो बन्दिनमाह राजन्
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि

M. N. Dutt: Lomasha said: O king, having said this and becoming greatly angry with Bandi, Ashtavakra began to roar in the assembly. He said, “Answer my questions, I shall answer yours.”

BORI CE: 03-134-007

बन्द्युवाच
एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते
एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव

MN DUTT: 02-134-008

बन्धुवाच एक एवग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति
एको वीरो दोवराजऽरिन्ता यमः पितृणामीश्वरश्चैक एव

M. N. Dutt: Bandi said: Fire is only one which blazes in various forms, One is the sun that illuminates the universe, One is the hero, Indra, the lord of the celestials who destroys all enemies, One is Yama, the sole lord of the Pitris.

BORI CE: 03-134-008

अष्टावक्र उवाच
द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च
द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा

MN DUTT: 02-134-009

अष्टावक्र उवाच द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च
द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा

M. N. Dutt: Ashtavakra said : The two friends, Agni and Indra, move together; the celestials sages are Two Narada and Parvata, the Ashvins are Two, the wheels of a car are two. It is Two, husband and wife, that live together as ordained by the deity.

BORI CE: 03-134-009

बन्द्युवाच
त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति
अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः

MN DUTT: 02-134-010

बन्धुवाच त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति
अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः

M. N. Dutt: Bandi said: Three kinds of being are born as the results of their acts, Three are the Vedas that perform the Vajapeya sacrifice; at three different times the Adhvaryus commence sacrifice, three also are the divine lights.

BORI CE: 03-134-010

अष्टावक्र उवाच
चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति
दिशश्चतस्रश्चतुरश्च वर्णा;श्चतुष्पदा गौरपि शश्वदुक्ता

MN DUTT: 02-134-011

अष्टावक्र उवाच चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति
दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता

M. N. Dutt: Ashtavakra said: Four are the Ashrams of the Brahmanas; four orders perform sacrifices; four are the cardinal points; four is the number of letters and four also are the legs of a cow.

BORI CE: 03-134-011

बन्द्युवाच
पञ्चाग्नयः पञ्चपदा च पङ्क्ति;र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि
दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम्

MN DUTT: 02-134-012

बन्धुवाच र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि
दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम्

M. N. Dutt: Bandi said: Five is the number of fires; five are the feet of Punkti (a meter); five are the sacrifices; it is said in the Vedas that five locks are on the heads of the Apsaras and five are the sacred rivers in the world.

BORI CE: 03-134-012

अष्टावक्र उवाच
षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम्
षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः

MN DUTT: 02-134-013

अष्टावक्र उवाच षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम्
षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः

M. N. Dutt: Ashtavakra said: Six cows are paid as Dakshina on establishing the sacred fire; six are the seasons belonging to the wheel of time, six stars constitute the constellation Kirtika and the Vedas say six the number of Sadyaska sacrifice.

BORI CE: 03-134-013

बन्द्युवाच
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति
सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा

MN DUTT: 02-134-014

बन्धुवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्तच्छन्दांसि क्रतुमेकं वहन्ति
सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा

M. N. Dutt: Bandi said : Seven is the number of domestic animals, seven also is the number of wild animals; seven meters are used in completing a sacrifice; seven are the Rishis, seven are the forms of paying homage and seven, are the strings of the Binda.

BORI CE: 03-134-014

अष्टावक्र उवाच
अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती
अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः

MN DUTT: 02-134-015

अष्टावक्र उवाच अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती
अष्टौ वसूशुश्रुम देवतासु यूपश्चाष्टास्त्रिर्विहितः सर्वयज्ञे

M. N. Dutt: Ashtavakra said: Eight are the bags that hold hundred-fold, eight is the number of the Sarava, which preys upon lions, eight are the Vasus among the celestials and eight are the angles of a Yupa (stake) in a sacrifice.

BORI CE: 03-134-015

बन्द्युवाच
नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विसर्गम्
नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनामेति शश्वत्

MN DUTT: 02-134-016

बन्धुवाच नवैवोक्ताः सामिधेन्यः पितृणां तथा प्राहुर्नवयोगं विसर्गम्
नवाक्षरा बृहती सम्प्रदिष्टा नवयोगो गणनामेति शश्वत्

M. N. Dutt: Bandi said: Nine is the number of the Mantras used in kindling the fire in a sacrifice to the Pitris: nine are the fixed functions in the progresses of creation, nine letters compose the foot of Vrihati (a meter) and nine also are numbers (in calculation).

BORI CE: 03-134-016

अष्टावक्र उवाच
दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि
दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः

MN DUTT: 02-134-017

अष्टावक्र उवाच दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि
दशैव मासान् बिभ्रति गर्भवत्यो दशैरका दश दाशा दशार्हाः

M. N. Dutt: Ashtavakra said : Ten is the number of the cardinal points; ten times hundred make a thousand; ten is the number of months of a woman's conception, ten are the teachers of true knowledge and ten are the haters of knowledge and ten again who are capable of obtaining it.

BORI CE: 03-134-017

बन्द्युवाच
एकादशैकादशिनः पशूना;मेकादशैवात्र भवन्ति यूपाः
एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः

MN DUTT: 02-134-018

बन्धुवाच मेकादशैवात्र भवन्ति यूपाः
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः

M. N. Dutt: Eleven are the enjoyable objects, eleven is the number of Yupas (sacrificial stake), eleven are the natural states of all living creatures, eleven are the Rudras among the celestials in heaven.

BORI CE: 03-134-018

अष्टावक्र उवाच
संवत्सरं द्वादश मासमाहु;र्जगत्याः पादो द्वादशैवाक्षराणि
द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः

MN DUTT: 02-134-019

अष्टावक्र उवाच जगत्याः पादो द्वादशैवाक्षराणि
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान् कथयन्तीहधीराः

M. N. Dutt: Twelve are the months in a year; twelve letters compose a foot of Yayati (a meter) twelve are the sacrifices and the learned say twelve is the number of the Adityas.

BORI CE: 03-134-019

बन्द्युवाच
त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च

MN DUTT: 02-134-020

बन्धुवाच त्रयोदशी तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च

M. N. Dutt: Bandi said : Thirteen lunar days are most auspicious and thirteen islands exist on earth.

Corresponding verse not found in BORI CE

MN DUTT: 02-134-021

लोमश उवाच एतावदुक्त्वा विरराम बन्दी
श्लोकस्यार्धं व्याजहाराष्टवक्रः

M. N. Dutt: Lomasha said : Having said this Bandi stopped. Thereupon Ashtavakra supplied the other half of the Sloka.

BORI CE: 03-134-020

लोमश उवाच
एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः
त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः

MN DUTT: 02-134-021

लोमश उवाच एतावदुक्त्वा विरराम बन्दी
श्लोकस्यार्धं व्याजहाराष्टवक्रः

MN DUTT: 02-134-022

अष्टावक्र उवाच त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः

M. N. Dutt: Lomasha said : Having said this Bandi stopped. Thereupon Ashtavakra supplied the other half of the Sloka. Ashtavakra said: Thirteen sacrifices are presided over by Keshi and thirteen are devoured by Atichandas of the Vedas.

BORI CE: 03-134-021

ततो महानुदतिष्ठन्निनाद;स्तूष्णींभूतं सूतपुत्रं निशम्य
अधोमुखं ध्यानपरं तदानी;मष्टावक्रं चाप्युदीर्यन्तमेव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-134-022

तस्मिंस्तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः
अष्टावक्रं पूजयन्तोऽभ्युपेयु;र्विप्राः सर्वे प्राञ्जलयः प्रतीताः

MN DUTT: 02-134-023

स्तूष्णीभूतं सूतपुत्रं निशम्या मष्टावक्रं चाप्युदीर्यन्तमेव
तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः
विप्राः सर्वे प्राञ्जलयः प्रतीताः

M. N. Dutt: Lomasha said: Having seen Ashtavakra speaking and Suta's son sitting silent and pensive and with head down-cast, all men raised up great uproar in the assembly. When the tumult thus rose in the king Janaka's great sacrifice, the Brahmanas i became very much pleased and with joined hands they came to Ashtavakra and paid him homage.

BORI CE: 03-134-023

अष्टावक्र उवाच
अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल
तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम्

MN DUTT: 02-134-024

अष्टावक्र उवाच अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक्
तानेवधर्मानयमद्य बन्दी प्राप्नोतु गृह्याप्सु निमज्जयैनम्

M. N. Dutt: Defeating the Brahmanas in controversy Bandi threw them into the waters. Let Bandi meet with the same fate to day. Seize him and drown him in the water.

BORI CE: 03-134-024

बन्द्युवाच
अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै
सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः

MN DUTT: 02-134-025

बन्धुवाच स्तत्रास सत्रं द्वादशवार्षिकं वै
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाच्याः

M. N. Dutt: O Janaka, I am the son of king Varuna. Simultaneously with your sacrifice, there (underneath the sea) has been commenced (by Varuna) a sacrifice extending over twelve years. Therefore I have sent there those chief Brahmanas.

BORI CE: 03-134-025

एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः
अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये

MN DUTT: 02-134-026

ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इह आयान्ति भूयः
अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये

M. N. Dutt: They had all gone to see Varuna's sacrifice. Behold they are (all) coming. I pay homage to the revered Ashtavakra by whose favour I shall today join him who has begotten me.

BORI CE: 03-134-026

अष्टावक्र उवाच
विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः
तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः

MN DUTT: 02-134-027

अष्टावक्र उवाच विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः
तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः

M. N. Dutt: Ashtavakra said: Defeating the Brahmanas either by words or subtlety, he has thrown them into the waters of the sea. By dint of my intellect I have to day have rescued them.

BORI CE: 03-134-027

अग्निर्दहञ्जातवेदाः सतां गृहा;न्विसर्जयंस्तेजसा न स्म धाक्षीत्
बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः

MN DUTT: 02-134-028

अग्निर्दहञ्जातवेदाः सतां गृहान् विसर्जयस्तेजसा न स्मधाक्षीत्
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः

M. N. Dutt: As Agni (fire) who knows the character of both the good and the bad, leaves unscorched those that are honest, so do good men judge the assertions of even boys, though they lack in the power of speech.

BORI CE: 03-134-028

श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति
हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि

MN DUTT: 02-134-029

श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति
हस्तीव त्वं जनक विनुद्यमानो न मामिकां वाचमिमां शृणोषि

M. N. Dutt: O Janaka, you are hearing my words as if you have been stupified by eating the fruit of Sleshmataki tree. You have been robbed of your sense by flattery. Therefore though you are pierced by my words as an elephant by the goad, you do not heed them.

BORI CE: 03-134-029

जनक उवाच
शृणोमि वाचं तव दिव्यरूपा;ममानुषीं दिव्यरूपोऽसि साक्षात्
अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी

MN DUTT: 02-134-030

जनक उवाच ममानुषी दिव्यरूपोऽसि साक्षात्
अजैषीर्यद् बन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी

M. N. Dutt: Janaka said: I listen to your words which are excellent and superhuman. Your appearance also appears to me as superhuman. As you "have to day defeated Bandi, I place even him at your disposal.

BORI CE: 03-134-030

अष्टावक्र उवाच
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप
पिता यद्यस्य वरुणो मज्जयैनं जलाशये

MN DUTT: 02-134-031

अष्टावक्र उवाच नानेन जीवता कश्चिदर्थो मे बन्दिना नृप
पिता यद्यस्व वरुणो मज्जयैनं जलाशये

M. N. Dutt: Ashtavakra said : O king, if Bandi remains alive, he would come to no use of mine. If his father is really Varuna, let him be drowned in the sea.

BORI CE: 03-134-031

बन्द्युवाच
अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय;मष्टावक्रश्चिरनष्टं कहोडम्

MN DUTT: 02-134-032

बन्धुवाच अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य
मष्टावक्रश्चिरनष्टं कहोडम्

M. N. Dutt: Bandi said: I am the son of the king Varuna. I have therefore no fear to be drowned. Even at this very moment Ashtavakra would see his longlost father Kahoda.

BORI CE: 03-134-032

लोमश उवाच
ततस्ते पूजिता विप्रा वरुणेन महात्मना
उदतिष्ठन्त ते सर्वे जनकस्य समीपतः

MN DUTT: 02-134-033

लोमश उवाच ततस्ते पूजिता विप्रा वरुणेन महात्मना
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः

M. N. Dutt: Lomasha said : Then rose before Janaka all the Brahmanas, after they been duly worshipped by the illustrious Varuna.

BORI CE: 03-134-033

कहोड उवाच
इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम

MN DUTT: 02-134-034

कहोड उवाच इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा
यदहं नाशकं कर्तुं तत् पुत्रः कृतवान् मम

M. N. Dutt: Kahoda said: O Janaka, it is for this reason men desire for sons by performing virtuous acts. That in which I failed has been done by my son.

BORI CE: 03-134-034

उताबलस्य बलवानुत बालस्य पण्डितः
उत वाविदुषो विद्वान्पुत्रो जनक जायते

MN DUTT: 02-134-035

उताबलस्य बलवानुत बालस्य पण्डितः
उत वाविदुषो विद्धान् पुत्रो जनक जायते

M. N. Dutt: O Janaka, weak men may have strong sons, fools may have intelligent sons and the illiterate may have learned sons.

BORI CE: 03-134-035

बन्द्युवाच
शितेन ते परशुना स्वयमेवान्तको नृप
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते

MN DUTT: 02-134-036

शितेन ते परशुना स्वयमेवान्तको नृप
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते

M. N. Dutt: Bandi said: O king, it is with your sharp axe that Yama severs the heads of his enemies. May prosperity attend you.

BORI CE: 03-134-036

महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे

MN DUTT: 02-134-037

महदौक्थ्यं गीयते साम चावयं सम्यक् सोमः पीयते चात्र सत्रे
शुचीन् भगान् प्रतिजगृहुश्च हृष्टाः साक्षाद् देवा जनकस्योत राज्ञः

M. N. Dutt: In this sacrifice of king Janaka, the chief hymns relating to the Uktha rites are sung and the Soma juice is properly drunk. The celestials themselves with cheerful hearts accept their sacred portions.

BORI CE: 03-134-037

लोमश उवाच
समुत्थितेष्वथ सर्वेषु राज;न्विप्रेषु तेष्वधिकं सुप्रभेषु
अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी

MN DUTT: 02-134-038

लोमश उवाच समुत्थितेष्वथ सर्वेषु राजन् विप्रेषु तेष्वधिकं सुप्रभेषु
अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी

M. N. Dutt: Lomasha said: O king, when all the Brahmanas rose (from the waters), their splendour was much enhanced; Bandi with the permission of king Janaka then entered the ocean.

BORI CE: 03-134-038

अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस्तैर्यथावत्
प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन

MN DUTT: 02-134-039

अष्टावक्र: पितरं पूजयित्वा सम्पूजितो ब्राह्मणैस्तैर्यथावत्
प्रत्याजगामाश्रममेव चावयं जित्वा सौतिं सहितो मातुलेन

M. N. Dutt: Ashtavakra then worshipped his father and he himself was (also) worshipped by the Brahmanas. Having thus defeated Suta's son, he returned with his uncle to his excellent hermitage.

Corresponding verse not found in BORI CE

MN DUTT: 02-134-040

ततोऽष्टावक्रमातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व
प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव सद्यः

M. N. Dutt: Thereupon in the presence of his mother, his father said, "Speedily enter into the water of this river Samanga." Being thus told, he entered. And immediately all his (crooked) limbs were made straight.

Corresponding verse not found in BORI CE

MN DUTT: 02-134-041

नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धिा त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशस्व

M. N. Dutt: From that day that river became known by the name of Samanga and it became capable of cleansing sins. He who bathes in it is cleansed of all sins. Therefore enter with your brothers and wife into its water.

BORI CE: 03-134-039

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः
पुण्यान्यन्यानि शुचिकर्मैकभक्ति;र्मया सार्धं चरितास्याजमीढ

MN DUTT: 02-134-042

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः
र्मया साधू चरितस्याजमीढ

M. N. Dutt: O son of Kunti, O descendant of Ajamira, being intent on good deeds, you will perform many other virtuous acts by living happily here with your brothers and the Brahmanas.

Home | About | Back to Book 03 Contents | ← Chapter 133 | Chapter 135 →