Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 135

BORI CE: 03-135-001

लोमश उवाच
एषा मधुविला राजन्समङ्गा संप्रकाशते
एतत्कर्दमिलं नाम भरतस्याभिषेचनम्

MN DUTT: 02-135-001

लोमश उवाच एषा मधुविला राजन् समङ्गा सम्प्रकाशते
एतत् कर्दमिलं नाम भरतस्याभिषेचनम्

M. N. Dutt: Lomasha said: O king, here is visible the river Samanga which is also called Madhubela. Yonder is Kardamela, the bathing place of Bharata.

BORI CE: 03-135-002

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत

MN DUTT: 02-135-002

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः
आप्लुतः सर्वपापेभ्यः समझायां व्यमुच्यत

M. N. Dutt: When the lord of Sachi, (Indra) became devoid of his prosperity in consequence of killing Vritra, he was cleansed of his sins by bathing in the Samanga.

BORI CE: 03-135-003

एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा

MN DUTT: 02-135-003

एतद् विनशनं कुक्षौ मैनाकस्य नरर्षभ
अदितिर्यत्र पुत्रार्थं तदन्नमपचत् पुरा

M. N. Dutt: O foremost of men, here is the spot where the Mainaka has sunk into the interior of the earth. It is therefore called Vinasana. In order to obtain sons Aditi in the days of yore cooked his famous food.

BORI CE: 03-135-004

एनं पर्वतराजानमारुह्य पुरुषर्षभ
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ

MN DUTT: 02-135-004

एनं पर्वतराजानमारुह्य भरतर्षभाः
अयशस्यामसंशब्द्यामलक्ष्मी व्यपनोत्स्यथ

M. N. Dutt: O foremost of men, ascend this lofty mountain and put an end to your inglorious misery which is not worthy of uttering.

BORI CE: 03-135-005

एते कनखला राजनृषीणां दयिता नगाः
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी

MN DUTT: 02-135-005

एते कनखला राजन्तृषीणां दयिता नगाः
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी

M. N. Dutt: O king, yonder is the Kanakhala mountain, the favourite resort of the Rishis, O Yudhishthira, yonder is the great river Ganga.

BORI CE: 03-135-006

सनत्कुमारो भगवानत्र सिद्धिमगात्पराम्
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे

MN DUTT: 02-135-006

सनत्कुमारो भगवानत्र सिद्धिमगात् पुरा
आजमीढावगायैनां सर्वपापैः प्रमोक्ष्यसे

M. N. Dutt: Here in the days of yore the holy sage Sanatkumara attained ascetic auccess. O descendant of Ajmira, if you bathe in it, you will be cleansed of all your sins.

BORI CE: 03-135-007

अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्
तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश

MN DUTT: 02-135-007

अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्
उष्णीगङ्गे च कौन्तेय सामात्यः समुपस्पृश

M. N. Dutt: O son of Kunti, touch with your ministers this lake, called Punya and this Bhrigutunga (mountain) and also these two rivers called Tashniganga.

BORI CE: 03-135-008

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय

MN DUTT: 02-135-008

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय

M. N. Dutt: O son of Kunti, yonder is the charming hermitage of Sulasherasha. Abandon your anger and sense of self-importance.

BORI CE: 03-135-009

एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत

MN DUTT: 02-135-009

एष रैभ्याश्रमः श्रीमान् पाण्डवेय प्रकाशते
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत

M. N. Dutt: O son of Pandu, yonder is the beautiful hermitage of Raivya where died the son of Bharadvaja, Yavakrit, learned in the Vedas.

BORI CE: 03-135-010

युधिष्ठिर उवाच
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत

MN DUTT: 02-135-010

युधिष्ठिर उवाच कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः

M. N. Dutt: Yudhishthira said: How did the mighty sage Yavakrit, the son of the ascetic Bharadvaja, acquire profound knowledge in the Vedas. How also did he die?

BORI CE: 03-135-011

एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे

MN DUTT: 02-135-011

एतत् सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः
कर्मभिर्देवकल्पानां कीर्त्यमानै शं रमे

M. N. Dutt: I desire to learn all this as they happened. I take delight in hearing the accounts of the celestials-like men.

BORI CE: 03-135-012

लोमश उवाच
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे

MN DUTT: 02-135-012

लोमश उवाच भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः
तावूषतुरिहात्यन्तं प्रीयमाणावनन्तरम्

M. N. Dutt: Lomasha said : Bharadvaja and Raivya were two friends. They both lived here always taking the greatest pleasure in each other's company.

BORI CE: 03-135-013

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत

MN DUTT: 02-135-013

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू
आसीद् यवक्रीः पुत्रस्तु भरद्वाजस्य भारत

M. N. Dutt: Raivya had two sons, named Arvavasu and Pravashu. O descendant of Bharata, Bharadvaja had only one son named Yavakrit.

BORI CE: 03-135-014

रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्
तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत

MN DUTT: 02-135-014

रैभ्यो विद्वान् सहापत्यस्तपस्वी चेतरोऽभवत्
तयोश्चाप्यतुला कीर्तिर्बाल्यात् प्रभृति भारत

M. N. Dutt: O descendant of Bharata, Raivya and his sons became learned and the other (Bharadvaja) became an ascetic. From their childhood their friendship was matchless.

BORI CE: 03-135-015

यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ

BORI CE: 03-135-016

पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव

MN DUTT: 02-135-015

यवक्री: पितरं दृष्ट्वा तपस्विनमसत्कृतम्
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव

M. N. Dutt: O sinless one, seeing that his father who practised asceticism was slighted by the Brahmanas, while Raivya with his sons was greatly respected by them, the high-spirited Yavakrit was overwhelmed with sorrow and became pale. O son of Pandu, he underwent severe austerities in order to get the knowledge of the Vedas.

BORI CE: 03-135-017

सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्
जनयामास संतापमिन्द्रस्य सुमहातपाः

MN DUTT: 02-135-016

स समिद्धे महत्यग्नौ शरीरमुपतापयन्
जनयामास संतापमिन्द्रस्य सुमहातपाः

M. N. Dutt: He exposed his body to a flaming fire. By thus practising great asceticism he filled Indra with great anxiety.

BORI CE: 03-135-018

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्

MN DUTT: 02-135-017

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर
अब्रवीत् कस्य हेतोस्त्वमास्थितस्तप उत्तमम्

M. N. Dutt: O Yudhishthira, thereupon Indra went to him and thus spoke to him, 'Why have you been engaged in the severe austerities?

BORI CE: 03-135-019

यवक्रीरुवाच
द्विजानामनधीता वै वेदाः सुरगणार्चित
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः

MN DUTT: 02-135-018

यवक्रीत उवाच द्विजानामनधीत वै वेदाः सुरगणार्चित
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः

M. N. Dutt: Yavakrit said : O worshipped of the celestials, I am engaged in the severe asceticism, because I desire to possess such knowledge of the Vedas as has never been acquired by any Brahmana.

BORI CE: 03-135-020

स्वाध्यायार्थे समारम्भो ममायं पाकशासन
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक

MN DUTT: 02-135-019

स्वाध्यायार्थ समारम्भो ममायं पाकशासन
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक

M. N. Dutt: O chastiser of Paka, O Kaushika, my this attempt is for obtaining the knowledge of the Vedas. By the force of my asceticism, I desire to acquire all sorts of knowledge.

BORI CE: 03-135-021

कालेन महता वेदाः शक्या गुरुमुखाद्विभो
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः

MN DUTT: 02-135-020

कालेन महता वेदाः : शक्या गुरुमुखाद् विभो
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः

M. N. Dutt: O lord, the knowledge of the Vedas that are to be learnt from teachers, requires long time to acquire. Therefore I am engaged in this great attempt.

BORI CE: 03-135-022

इन्द्र उवाच
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्

MN DUTT: 02-135-021

इन्द्र उवाच अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्

M. N. Dutt: Indra said: O Brahmana Rishi, the way you have adopted is not the proper way. O Brahmana, why will you destroy yourself? Go and learn (the Vedas) from a preceptor.

BORI CE: 03-135-023

लोमश उवाच
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत
भूय एवाकरोद्यत्नं तपस्यमितविक्रम

MN DUTT: 02-135-022

लोमश उवाच एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत
भूय एवाकरोद् यत्नं तपस्यमितविक्रमः

M. N. Dutt: O descendant of Bharata, having said this, Sakra (Indra) departed and Yavakrit of immeasurable prowess again engaged himself in asceticism.

BORI CE: 03-135-024

घोरेण तपसा राजंस्तप्यमानो महातपाः
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्

MN DUTT: 02-135-023

घोरेण तपसा राजस्तप्यमानो महत् तपः
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्

M. N. Dutt: O king we have heard that by thus undergoing severe asceticism, he again greatly agitated the lord of the celestials.

BORI CE: 03-135-025

तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्
उपेत्य बलभिद्देवो वारयामास वै पुनः

MN DUTT: 02-135-024

तं तथा तप्यमानं तु तपस्तीव्र महामुनिम्
उपेत्य बलभिद् देवो वारयामास वै पुनः

M. N. Dutt: The slayer of Bala, the deity (Indra) again came to that great Rishi who was engaged in that great austerity and forbade him to do it.

BORI CE: 03-135-026

अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते

MN DUTT: 02-135-025

अशक्योऽर्थः समारब्धो नैतद् बुद्धिकृतं तव
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते

M. N. Dutt: Indra said: You are doing all this with the intention that the knowledge of the Vedas might be manifest in you and in your father, but your attempt can never be successful. Your this act is not welladvised.

BORI CE: 03-135-027

यवक्रीरुवाच
न चैतदेवं क्रियते देवराज ममेप्सितम्
महता नियमेनाहं तप्स्ये घोरतरं तपः

MN DUTT: 02-135-026

यवक्रीत उवाच न चैतदेवं क्रियते देवराज ममेप्सितम्
महता नियमेनाहं तप्स्ये घोरतरं तपः

M. N. Dutt: Yavakrit said : O king of the celestials, if you will not do what I desire, I shall, then, by observing stricter vows, practise still more severe austerities.

BORI CE: 03-135-028

समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध
यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम्

MN DUTT: 02-135-027

समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्

M. N. Dutt: O king of the celestials, know that if you do not fulfill all my desires, I shall then cut off my limbs and offer them as a sacrifice to a blazing fire.

BORI CE: 03-135-029

लोमश उवाच
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्

MN DUTT: 02-135-028

लोमश उवाच निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्

M. N. Dutt: Lomasha said: Having known the firın resolution of that high-souled Rishi, that intelligent deity (Indra) reflected (for a moment) and hit upon a means by which to dissuade him.

BORI CE: 03-135-030

तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः

MN DUTT: 02-135-029

तत इन्द्रोऽकरोद् रूपं ब्राह्मणस्य तपस्विनः
अनेकशतवर्षस्य दुबर्लस्य सयक्ष्मणः

M. N. Dutt: Thereupon Indra assumed the garb of an ascetic Brahmana, who was many hundred years of age and who was weak and consumptive.

BORI CE: 03-135-031

यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः

MN DUTT: 02-135-030

यवक्रीतस्य यत् तीर्थमुचितं शौचकर्मणि
भागीरथ्यां तत्र सेतुं बालुकाभिश्चकार स:

M. N. Dutt: He began to construct a dam of sands at thai spot of the Bhagirathi where Yavakrit used to go to perform his ablutions.

BORI CE: 03-135-032

यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्

MN DUTT: 02-135-031

यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः
बालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्

M. N. Dutt: As that foremost of Brahmanas paid no heed to the words of Sakra (Indra), he therefore began to fill Ganga with sands.

BORI CE: 03-135-033

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन्

MN DUTT: 02-135-032

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्
सेतुमभ्यारभच्छको यवक्रीतं निदर्शयन्

M. N. Dutt: Without stopping for a moment, he threw handfuls of sands into the Bhagirathi and to construct the dam thus attracting the notice of the Rishi.

BORI CE: 03-135-034

तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः

MN DUTT: 02-135-033

तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने
प्रहसंश्चाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः

M. N. Dutt: When that foremost of Rishis, Yavakrit, saw him thus earnestly engaged in bridging (the Ganges), he broke out into a loud laughter and thus spoke.

BORI CE: 03-135-035

किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम्
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः

MN DUTT: 02-135-034

किमिदं वर्तते ब्रह्मन् किं च ते ह चिकीर्षितम्
अतीव हि महान् यत्नः क्रियतेऽयं निरर्थकः

M. N. Dutt: Yavakrit said: O Brahmana, what are you doing? What is your intention? Why are you in vain making this great attempt?

BORI CE: 03-135-036

इन्द्र उवाच
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः

MN DUTT: 02-135-035

इन्द्र उवाच बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः

M. N. Dutt: Indra said: O sire, I am trying to bridge the Ganga, so that a comfortable way may be made across it. People meet with great inconvenience in again and again crossing and recrossing it.

BORI CE: 03-135-037

यवक्रीरुवाच
नायं शक्यस्त्वया बद्धुं महानोघः कथंचन
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ

MN DUTT: 02-135-036

यवक्रीत उवाच नायं शक्यस्त्वया बड़े महानोघस्तपोधन
अशक्याद् विनिवर्तस्व शक्यमर्थं समारभ

M. N. Dutt: Yavakrit said : O ascetic, you cannot bridge this mighty river. O Brahmana, desist from what is impracticable; attempt some thing practicable.

BORI CE: 03-135-038

इन्द्र उवाच
यथैव भवता चेदं तपो वेदार्थमुद्यतम्
अशक्यं तद्वदस्माभिरयं भारः समुद्यतः

MN DUTT: 02-135-037

इन्द्र उवाच यथैव भवता चेदं तपो वेदाथमुद्यतम्
अशक्यं तद्वदस्माभिरयं भारः समाहितः

M. N. Dutt: Indra said: I have undertaken this heavy task, as you have engaged yourself in these great austerities to obtain the knowledge of the Vedas, an attempt which can never be successful.

BORI CE: 03-135-039

यवक्रीरुवाच
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर
तथा यदि ममापीदं मन्यसे पाकशासन

MN DUTT: 02-135-038

यवक्रीत उवाच यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर
तथा यदि ममापीदं मन्यसे पाकशासन

M. N. Dutt: Yavakrit said : O lord of the celestials, O chastiser of Paka, if you consider these my attempts as fruitless, as yours are,

BORI CE: 03-135-040

क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति

MN DUTT: 02-135-039

क्रियतां यद् भवेच्छक्यं त्वया सुरगणेश्वर
वरांश्च मे प्रयच्छान्यान् यैरन्यान् भवितास्म्यति

M. N. Dutt: O lord of the celestials, be pleased to do for me what is practicable. Favour me with boons by which I may excel all other men.

BORI CE: 03-135-041

लोमश उवाच
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः

MN DUTT: 02-135-040

लोमश उवाच तस्मै प्रादाद् वरानिन्द्र उक्तवान् यान् महातपाः
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः

M. N. Dutt: Lomasha said : Indra granted him boons as was asked by the great ascetic. He said, "as you desire it, the Vedas will be manifest in you as well as in your father.

BORI CE: 03-135-042

यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति
स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत्

MN DUTT: 02-135-041

यच्चान्यत् काक्षसे कामं यवक्रीर्गम्यतामिति
स लब्धकामः पितरं समेत्याथेदमब्रवीत्

M. N. Dutt: Your all other desires also will be fulfilled." Having thus obtained all that he desired, he came to his father and said,

Home | About | Back to Book 03 Contents | ← Chapter 134 | Chapter 136 →