Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 136

BORI CE: 03-136-001

यवक्रीरुवाच
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया

MN DUTT: 02-135-042

यवक्रीत उवाच प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः
अति चान्यान् भविष्यावो वरा लब्धास्तदा मया

M. N. Dutt: O father, the Vedas will be manifest in you as well as in me. In have obtained boons by which we shall excel all other men.

BORI CE: 03-136-002

भरद्वाज उवाच
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि

MN DUTT: 02-135-043

भरद्वाज उवाच दपस्ते भविता तात वसल्लब्ध्वा यथेप्सितान्
स दर्पपूर्णः कृपणः क्षिप्रमेव विनक्ष्यसि

M. N. Dutt: Bharadvaja said : O son, as you have obtained all that you desired, you (as a matter of course) will (now) be proud. And when you will be filled with pride, destruction will soon overtake you.

BORI CE: 03-136-003

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः
ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्

MN DUTT: 02-135-044

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः
मुनिरासीत् पुरा पुत्र बालधिर्नाम वीर्यवान्

M. N. Dutt: O son, there is a story told by the celestials as an instance (of this). In the days of yore there was a greatly powerful Rishi, named Valadhi.

BORI CE: 03-136-004

स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम्
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः

MN DUTT: 02-135-045

स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुष्करम्
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः

M. N. Dutt: Being afflicted with grief for the death of his son, he performed great asceticism, to get a child who would be immortal. He obtained such a son.

BORI CE: 03-136-005

तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति

MN DUTT: 02-135-046

तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः
नामयो विद्यते मर्यो निमित्तायुर्भविष्यति

M. N. Dutt: But the celestials, though very much favourably disposed towards him, did not still make his son immortal like the celestials. They said that on no condition a mortal can be made immortal.

BORI CE: 03-136-006

बालधिरुवाच
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति

MN DUTT: 02-135-047

बालधिरुवाच यथेमे पर्वताः शश्वत् तिष्ठन्ति सुरसत्तमाः
अक्षयास्तन्निमित्तं मे सुतस्यायुभविष्यति

M. N. Dutt: Valadhi said: O foremost of the celestials, these mountains are existing for an ever-lasting time; indestructible as they are, they will be the instrumental of my son's immortality.

BORI CE: 03-136-007

भरद्वाज उवाच
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत

MN DUTT: 02-135-048

भरद्वाज उवाच तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा
स तच्छ्रुत्वाकरोद् दर्पमृषींश्चैवावमन्यत

M. N. Dutt: Bharadvaja said : Afterwards a son was born to that Rishi, named Medhavi, who was of very wrathful temper. Having heard all about his birth he grew haughty and began to insult the Rishis.

BORI CE: 03-136-008

विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम्
आससाद महावीर्यं धनुषाक्षं मनीषिणम्

MN DUTT: 02-135-049

विकुर्वाणो मुनीनां च व्यचरत् स महीमिमाम्
आससाद महावीर्यं धनुषाक्षं मनीषिणम्

M. N. Dutt: He roamed over the earth committing various mischiefs to the Rishis. He one day met with the intelligent and greatly powerful (Rishi) Dhanushakha.

BORI CE: 03-136-009

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्
भव भस्मेति चोक्तः स न भस्म समपद्यत

MN DUTT: 02-135-050

तस्यापचने मेधावी तं शशाप स वीर्यवान्
भव भस्मेति चोक्तः स न भस्म समपद्यत

M. N. Dutt: Medhavi maltreated him; therefore that greatly powerful Rishi cursed him saying, "Be reduced to ashes.” But he was not reduced to ashes.

BORI CE: 03-136-010

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्
निमित्तमस्य महिषैर्भेदयामास वीर्यवान्

MN DUTT: 02-135-051

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्
निमित्तमस्य महिषैर्भेदयामास वीर्यवान्

M. N. Dutt: Thereupon having seen this, Dhanushakha caused the mountain which was the instrumental cause of his life to be shattered by buffaloes.

BORI CE: 03-136-011

स निमित्ते विनष्टे तु ममार सहसा शिशुः
तं मृतं पुत्रमादाय विललाप ततः पिता

MN DUTT: 02-135-052

स निमित्त विनष्टे तु ममार सहसा शिशुः
तं मृतं पुत्रमादाय विललाप ततः पिता

M. N. Dutt: When the instrumental cause of his life was destroyed, the child (Medhavi) suddenly died. Thereupon taking up his dead son the father began to lament.

BORI CE: 03-136-012

लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत्
ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे

MN DUTT: 02-135-053

लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत्
ऊचुर्वेदविदः सर्वे गाथां यां तां निबोध मे

M. N. Dutt: Now hear from me the verse that was recited by the Rishis learned in the Vedas when they saw the Rishi thus mourning.

BORI CE: 03-136-013

न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन
महिषैर्भेदयामास धनुषाक्षो महीधरान्

MN DUTT: 02-135-054

न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन
महिषैर्भेदयामासधनुषाक्षो महीधरान्

M. N. Dutt: "On no condition can a mortal overcome what has been ordained by Fate. Dhanushakha shattered even mountain by buffaloes.”

BORI CE: 03-136-014

एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्

MN DUTT: 02-135-055

एवं लब्ध्वा वरान् बाला दर्पपूर्णास्तपस्विनः
क्षिप्रमेव विनश्यन्ति यथा न स्यात् तथा भवान्

M. N. Dutt: Thus having obtained boons, young ascetics are (generally) filled with pride and perish in no time. Do not become one of them.

BORI CE: 03-136-015

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः

MN DUTT: 02-135-056

एष रेभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः

M. N. Dutt: O son, this Raibhya is greatly powerful, so are his two sons. Therefore, be careful never to approach him.

BORI CE: 03-136-016

स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा
वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः

MN DUTT: 02-135-057

स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः

M. N. Dutt: O son, this Raibhya is a great Rishi and an ascetic of wrathful temper. If wrathful he can do you harm in anger.

BORI CE: 03-136-017

यवक्रीरुवाच
एवं करिष्ये मा तापं तात कार्षीः कथंचन
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम

MN DUTT: 02-135-058

यवक्रीत उवाच एवं करिष्ये मा तापं तात कार्षीः कथंचन
यथा हि मे भवान् मान्यस्तथा रैथ्यः पिता मम
५९

M. N. Dutt: Yavakrit said : O father, I shall do as you command me. Never be in anxiety for it. As you, my father, deserve to be respected by me, so is Raibhya.

BORI CE: 03-136-018

लोमश उवाच
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा

MN DUTT: 02-135-059

लोमश उवाच उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः
विप्रकुर्वनृषीनन्यानतुष्यत् परया मुदा

M. N. Dutt: Lomasha said: Having thus replied to his father in sweet words, Yavakrit began fearlessly to take pleasure in wantonly injuring the Rishis.

Home | About | Back to Book 03 Contents | ← Chapter 135 | Chapter 137 →