Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 137

BORI CE: 03-137-001

लोमश उवाच
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः
जगाम माधवे मासि रैभ्याश्रमपदं प्रति

MN DUTT: 02-136-001

लोमश उवाच चक्रम्यमाणः स तदा यवक्रीरकुतोभयः
जगाम माधवे मासि रैभ्याश्रमपदं प्रति

M. N. Dutt: Lomasha said: One day in the month of Vaisaka Yavakrit, while fearlessly wandering about, came to the hermitage of Raibhya.

BORI CE: 03-137-002

स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते
विचरन्तीं स्नुषां तस्य किंनरीमिव भारत

MN DUTT: 02-136-002

स ददर्शाश्रमे रम्ये पुष्पितदुमभूषिते
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत

M. N. Dutt: O descendant of Bharata, he saw in that charming hermitage adorned with blossoming trees the daughter-in-law of Raibhya who was like a Kinnari.

BORI CE: 03-137-003

यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः

MN DUTT: 02-136-003

यवक्रीस्तामुवाचेदमुपातिष्ठस्व मामिति
निर्लज्जो लज्जया युक्तां कामेन हतचेतनः

M. N. Dutt: Having lost his sense through desire, he shamelessly spoke to that bashful maiden saying, “Be attached to me."

BORI CE: 03-137-004

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा

MN DUTT: 02-136-004

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वाऽऽजगाम ह

M. N. Dutt: Knowing his character and fearing his course and thinking (also) of the great power of Raibhya, she said, “Be it so" (then) and she went to him.

BORI CE: 03-137-005

तत एकान्तमुन्नीय मज्जयामास भारत
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम

MN DUTT: 02-136-005

तत एकान्तमुन्नीय मज्जयामास भारत
आजगाम तदा रैभ्यः स्वमाश्रममरिदमा

M. N. Dutt: O descendant of Bharata, then taking him in private, she kept him hidden. O chastiser of foes, (some time after) Raibhya returned to his hermitage.

BORI CE: 03-137-006

रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर

MN DUTT: 02-136-006

रुदतीं च स्नुषां दृष्ट्वा भार्यामाः परावसोः
सान्त्वयश्लक्ष्णया वाचा पर्यपृच्छद् युधिष्ठिर

M. N. Dutt: O Yudhishthira, seeing his daughter-in-law, Paravasu's wife in tears, he consoled her with sweet words and asked her the cause of her grief,

BORI CE: 03-137-007

सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना

MN DUTT: 02-136-007

सा तस्मै सर्वमाचष्ट यवक्रीतभाषितं शुभा
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना

M. N. Dutt: That blessed damsel told him all that Yavakrit had spoken to her and also what she herself had cleverly said to him.

BORI CE: 03-137-008

शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम्
दहन्निव तदा चेतः क्रोधः समभवन्महान्

MN DUTT: 02-136-008

शृण्वानस्यैव रैभ्यस्य यवक्रीत विचेष्टितम्
दहन्निव तदा चेतः क्रोधः समभवन्महान्

M. N. Dutt: Having heard of this gross misbehaviour of Yavakrit, Raibhya's heart burnt as if in fire and he was filled with great anger.

BORI CE: 03-137-009

स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते

MN DUTT: 02-136-009

स तदामन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम्
अवलुच्य जटामेकां जुहावाग्नौ सुसंस्कृते

M. N. Dutt: Thereupon that great ascetic of wrathful temper, inflamed with anger, tore off a matted lock of his head and with proper rites offered it to the fire.

BORI CE: 03-137-010

ततः समभवन्नारी तस्या रूपेण संमिता
अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः

MN DUTT: 02-136-010

ततः समभवन्नारी तस्या रूपेण सम्मिता
अवलुच्यापरां चापि जुहावाग्नौ जटां पुनः

M. N. Dutt: Thereupon rose out of it a female exactly resemble his daughter-in-law. He then again tore off another lock and offered it to the fire.

BORI CE: 03-137-011

ततः समभवद्रक्षो घोराक्षं भीमदर्शनम्
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे

MN DUTT: 02-136-011

ततः समभवद् रक्षो घोराक्षं भीमदर्शनम्
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवावहै

M. N. Dutt: Thereupon rose out of it a fearful Rakshasha of fearful eyes. Those two then spoke thus to Raivya, “What are we to do?"

BORI CE: 03-137-012

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया

MN DUTT: 02-136-012

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया

M. N. Dutt: Thereupon the Rishi said to them in anger, “Go and kill Yavakrit.” (Having been thus ordered) those two said, “Be it to” and went away with the intention of killing Yavakrit.

BORI CE: 03-137-013

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना
कमण्डलुं जहारास्य मोहयित्वा तु भारत

MN DUTT: 02-136-013

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना
कमण्डलुं जहारास्य मोहयित्वेव भारत

M. N. Dutt: O descendant of Bharata, the female whom the high-souled Rishi created robbed with her charms the sacred water-pot of Yavakrit.

BORI CE: 03-137-014

उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्
तत उद्यतशूलः स राक्षसः समुपाद्रवत्

MN DUTT: 02-136-014

उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्
तत उद्यतशूलः स राक्षसः समुपाद्रवत्

M. N. Dutt: The Rakshasha with uplifted spear rushed upon Yavakrit who was robbed of his waterpot and who had thus become unclean.

BORI CE: 03-137-015

तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया
यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः

MN DUTT: 02-136-015

तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया
यवक्री: सहसोत्थाय प्राद्रवद् येन वै सरः

M. N. Dutt: Seeing him coming with the uplifted spear with the intention of killing him, Yavakrit suddenly rose and ran towards a tank.

BORI CE: 03-137-016

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः

MN DUTT: 02-136-016

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः
जगाम सरितः सर्वास्ताश्चाप्यासन् विशोषिताः

M. N. Dutt: Having seen that tank to be without water, Yavakrit went to all the rivers, but they too all were dried up.

BORI CE: 03-137-017

स काल्यमानो घोरेण शूलहस्तेन रक्षसा
अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत्

MN DUTT: 02-136-017

स काल्यमानो घोरेण शूलहस्तेन रक्षसा
अग्निहोत्रं पितुर्भीत: सहसा प्रविवेश ह

M. N. Dutt: Being pursued by the fearful Rakshasha with the uplifted spear, he in great fear, tried to enter his father's room of the sacred fire.

BORI CE: 03-137-018

स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव

MN DUTT: 02-136-018

स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा
निगृहीतो बलाद् द्वारि सोऽवातिष्ठत पार्थिव

M. N. Dutt: O king, he was there repulsed by a blind Shudra door-keeper; and he was stopped at the door and grasped by the man.

BORI CE: 03-137-019

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः
ताडयामास शूलेन स भिन्नहृदयोऽपतत्

MN DUTT: 02-136-019

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः
ताडयामास शूलेन स भिन्नहृदयोऽपतत्

M. N. Dutt: Having been thus stopped by the Shudra, (he stood motionless) and that Rakshasha hurled his spear at Yavakrit who then fell down pierced in the heart.

BORI CE: 03-137-020

यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्
अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत्

MN DUTT: 02-136-020

यवक्रीतं स हत्वा तु राक्षसो रैम्यमागमत्
अनुज्ञातंस्तु रैभ्येण तया नार्या सहावसत्

M. N. Dutt: Having killed Yavakrit, that Rakshasha came back to Raivya; and being ordered by Raivya, he lived (there) with his wife (that female).

Home | About | Back to Book 03 Contents | ← Chapter 136 | Chapter 138 →