Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 138

BORI CE: 03-138-001

लोमश उवाच
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्
समित्कलापमादाय प्रविवेश स्वमाश्रमम्

MN DUTT: 02-137-001

लोमश उवाच भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाछिकम्
समित्कलापमादाय प्रविवेश स्वमाश्रयम्

M. N. Dutt: Lomasha said: O son of Kunti, having collected the sacrificial fuel and after performing the ritual duties of the day Bharadvaja entered his hermitage.

BORI CE: 03-138-002

तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः

MN DUTT: 02-137-002

तं स्म दृष्टवा सर्वे प्रत्युत्तिष्ठन्ति पावकाः
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नथः

M. N. Dutt: As his son was killed, the (sacrificial) fire, which used to welcome him every day, did not come that day to welcome him.

BORI CE: 03-138-003

वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्

MN DUTT: 02-137-003

वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्

M. N. Dutt: Having seen this change in the Agnihotra, that great ascetic thus spoke to that blind Shudra gate-keeper who was seated there.

BORI CE: 03-138-004

किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे

MN DUTT: 02-137-004

किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्
त्वं चापि न यथापूर्वं कच्चित् क्षेममिहाश्रमे

M. N. Dutt: "O Shudra, why does not the fire delight on seeing me? You too do not express delight as you always do? Is everything well in the hermitage?

BORI CE: 03-138-005

कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः
एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः

MN DUTT: 02-137-005

कम्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः

M. N. Dutt: I hope my foolish son had not gone to Raivya? Tell me all this quickly; misgivings fill my mind

BORI CE: 03-138-006

शूद्र उवाच
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः
तथा हि निहतः शेते राक्षसेन बलीयसा

MN DUTT: 02-137-006

शूद्र उवाच रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः
तथा हि निहतः शेते राक्षसेन बलीयसा

M. N. Dutt: Shudra said: Your foolish son went to the great sage and therefore he lies prostrate being killed by a powerful Rakshasha.

BORI CE: 03-138-007

प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा
अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः

MN DUTT: 02-137-007

प्रकाल्यमानस्तेनायं शृलहप्तेन रक्षसा
अग्न्यागारं प्रति द्वारि मया दोऱ्यां निवारितः

M. N. Dutt: He was pursued by a Rakshasha with uplifted spear; and he attempted to enter this room, but he was stopped at the door by me.

BORI CE: 03-138-008

ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम्
संभावितो हि तूर्णेन शूलहस्तेन रक्षसा

MN DUTT: 02-137-008

ततः स विहताशोऽत्र जलकामोऽशुचिर्भुवम्
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा

M. N. Dutt: Thereupon being desirous to obtain water (in this room) in an unclean state, (he tried to force a passage, but his way being barred with my arms), he stood hopeless and (at that state) he was killed by the Rakshasha who held a spear in his hand.

BORI CE: 03-138-009

लोमश उवाच
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः
गतासुं पुत्रमादाय विललाप सुदुःखितः

MN DUTT: 02-137-009

भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्
गतासुं पुत्रमादाय विललाप सुदुःखितः

M. N. Dutt: Lomasha said: Having hcard from the Shudra, of this great calamity, Bharadvaja, embracing his dead son, began to lament for him.

BORI CE: 03-138-010

ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति

MN DUTT: 02-137-010

भरद्वाज उवाच ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः
द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति

M. N. Dutt: Bharadvaja said : For the good of the Brahmana you performed the severe austerities, so that the Vedas unstudied by any Brahmanas might be manifest in you.

BORI CE: 03-138-011

तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्

MN DUTT: 02-137-011

तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्

M. N. Dutt: Your conduct towards the Brahmanas had always been for their good and you had been always innocent in regard to all creatures. But at last you turned to be rude.

BORI CE: 03-138-012

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्
गतवानेव तं क्षुद्रं कालान्तकयमोपमम्

MN DUTT: 02-137-012

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्
गतवानेव तं द्रष्टुं कालान्तकयमोपमम्

M. N. Dutt: O child, I prohibited you from visiting the residence of Raivya, but you went there to visit it which was like the all-destroying death.

BORI CE: 03-138-013

यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्
गतवानेव कोपस्य वशं परमदुर्मतिः

MN DUTT: 02-137-013

यः स जानन महातेजा वृद्धस्यैकं ममात्मजम्
गतवानेव कोपस्य वशं परमदुर्मतिः

M. N. Dutt: That greatly effulgent one knows me to be old and (he knew also) that I had only one son. But that wicked-minded one still became subject to anger.

BORI CE: 03-138-014

पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि

MN DUTT: 02-137-014

पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान् भुवि

M. N. Dutt: I have been afflicted with the grief at my son's death on account of Raivya. O son, for your death I shall give up my life which is the most precious thing in the world.

BORI CE: 03-138-015

यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्

MN DUTT: 02-137-015

यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्

M. N. Dutt: As I give up my life on account of the gricf at the death of my son, so will the eldest son of Raivya kill him, though he would be innocent.

BORI CE: 03-138-016

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्

MN DUTT: 02-137-016

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्

M. N. Dutt: Happy are those to whom children are never born! Without experiencing the grief at their son's death, they happily move about.

BORI CE: 03-138-017

ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः

MN DUTT: 02-137-017

ये तु पुत्रकृताच्छोकाद् भृशं व्याकुलचेतसः
शपन्तीष्टान् सखीनार्तास्तेभ्यः पापतरो नु कः

M. N. Dutt: Who can in this world be more sinful than those, who from the grief at their son's death and thus becoming deprived of their sense, curse their dearest friends?

BORI CE: 03-138-018

परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया
ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति

MN DUTT: 02-137-018

परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया
ईदृशीमापदं कोऽत्र द्वितीयोऽनुभविष्यति

M. N. Dutt: Having seen my son dead, I have cursed my dearest friend. What second man is there who mects with such a (grcat) calamity.

BORI CE: 03-138-019

विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम्

MN DUTT: 02-137-019

लोमश उवाच विलप्यैवं बहुविधं भरद्वाजोऽदहत् सुतम्
सुसमिद्धं ततः पश्चात् प्रविवेश हुताशनम्

M. N. Dutt: Lomasha said : Having thus variously lamented for his son, Bharadvaja cremated him and then he himself entered a blazing fire.

Home | About | Back to Book 03 Contents | ← Chapter 137 | Chapter 139 →