Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 139

BORI CE: 03-139-001

लोमश उवाच
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः
सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान्

MN DUTT: 02-138-001

लोमश उवाच एतस्मिन्नेव काले तु बृहद्युम्नो महीपतिः
सत्रं तेने महाभागो रैभ्ययाज्य: प्रतापवान्

M. N. Dutt: Lomasha said: About this time, the highly blessed ruler of earth, the greatly powerful Brihadyumna, the Yajamana of Raivya performed a sacrifice.

BORI CE: 03-139-002

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू
वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता

MN DUTT: 02-138-002

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू
वृतौ संहायौ सत्रार्थं बृहद्द्युम्नेनधीमता

M. N. Dutt: The two sons of Raivya, named Arvavasu and Paravasu, were employed by the intelligent Brihadyumna to assist him in the sacrifice.

BORI CE: 03-139-003

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः

MN DUTT: 02-138-003

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः
आश्रमे त्वभवद् रैभ्यो भार्या चैव परावसोः

M. N. Dutt: O son of Kunti, thercupon those two, taking the permission of their father, went away. Raivya remained in the hermitage with Paravasu's wife.

BORI CE: 03-139-004

अथावलोककोऽगच्छद्गृहानेकः परावसुः
कृष्णाजिनेन संवीतं ददर्श पितरं वने

MN DUTT: 02-138-004

अथावलोककोऽगच्छद् गृहानेकः परावसुः
कृष्णाजिनेन संवीतं ददर्श पितरं वने

M. N. Dutt: One day in order to see his wife, Paravasu alone went to the hermitage and he saw his father in the forest, covered with black dcerskin.

BORI CE: 03-139-005

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्

MN DUTT: 02-138-005

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्

M. N. Dutt: The night was far advanced and dark and he was drowsy with sleep. When roaming in the forest, he took his father for a deer.

BORI CE: 03-139-006

मृगं तु मन्यमानेन पिता वै तेन हिंसितः
अकामयानेन तदा शरीरत्राणमिच्छता

MN DUTT: 02-138-006

मृगं तु मन्यमानेन पिता वै तेन हिंसितः
अकामयानेन तदा शरीरत्राणमिच्छता

M. N. Dutt: Mistaking his father for a dcer, he unintentionally killed him with the desire of protecting his own body.

BORI CE: 03-139-007

स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः

MN DUTT: 02-138-007

करोतु वै भवान् सत्रं तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत
पुनरागम्य तत् सत्रमब्रवीद् भ्रातरं वचः

M. N. Dutt: O descendant of Bharata, after performing all his funeral rites, he came again to the sacrifice and spoke these words to his brother.

BORI CE: 03-139-008

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन
मया तु हिंसितस्तातो मन्यमानेन तं मृगम्

MN DUTT: 02-138-008

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन
मया तु हिंसितस्तातो मन्यमानेन तं मृगम्

M. N. Dutt: Paravasu said: You will never be able to perform this act alone. I have killed our father, mistaking him for a deer.

BORI CE: 03-139-009

सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम्
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने

MN DUTT: 02-138-009

सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्महिंसनम्
समर्थोऽप्यहमेकाकी कर्म कर्तुमिदं मुने

M. N. Dutt: O brother, on my behalf, observe a vow prescribed in the case of killing a Brahmana. O Rishi, I shall alone be able to perform this act.

BORI CE: 03-139-010

अर्वावसुरुवाच
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः

MN DUTT: 02-138-010

अर्वावसुरुवाच बृहद्युम्नस्यधीमतः
ब्रह्मवध्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः

M. N. Dutt: Arvavasu said: Then perform the sacrifice of the intelligent Brihadyumna. On your behalf, I shall observe the vow prescribed in the case of killing a Brahmana by subduing my senses.

BORI CE: 03-139-011

लोमश उवाच
स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः

MN DUTT: 02-138-011

लोमश उवाच स तस्य ब्रह्मवध्यायाः पारं गत्वा युधिष्ठिर
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः

M. N. Dutt: Lomasha said : ( Yudhishthira, having observed the vow prescribed in the case of killing a Brahmana, Arvavasu, the Rishi, again came back to the sacrifice.

BORI CE: 03-139-012

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्
बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम्

MN DUTT: 02-138-012

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्
बृहद्युम्नमुवाचेदं वचनं हषगद्गदम्

M. N. Dutt: Thereupon having seen his brother come back again, Paravasu spoke these words, his voice choked with delight.

BORI CE: 03-139-013

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः

MN DUTT: 02-138-013

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति
ब्रह्महा प्रेक्षितेनापि पीडयेत् त्वामसंशयम्

M. N. Dutt: "See that this killer of a Brahmana may not enter your sacrifice. Do not also look at him, for even a glance at a killer of a Brahmana can certainly do you harm."

BORI CE: 03-139-014

प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा
न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः

MN DUTT: 02-138-014

लोमश उवाच तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्यते
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा
न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत

M. N. Dutt: ruler of earth, O descendant of Bharata, as soon as the king heard this, he ordered his men (to turn him out). Being driven out by the king's men and being repeatedly called by thein as the slayer of Brahmana, Arvavasu again and again cried, “It is not I that killed a Brahmana.'

BORI CE: 03-139-015

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत
नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम्
मम भ्रात्रा कृतमिदं मया तु परिरक्षितम्

MN DUTT: 02-138-015

नैव स्म प्रतिजानाति ब्रह्मवध्यां स्वयंकृताम्
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः

M. N. Dutt: He did not also admit, that he had observed the vow for his own sake. (He said), “My brother did it and I have freed him from that sin."

Corresponding verse not found in BORI CE

MN DUTT: 02-138-016

स तथा प्रवदन् क्रोधात् तैश्च प्रेष्यैः प्रभाषितः
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः

M. N. Dutt: Having said this in anger and having been reprimanded by the king's men, that Brahmana Rishi, that great ascetic, became silent; and he then went away to the forest.

Corresponding verse not found in BORI CE

MN DUTT: 02-138-017

उग्रं तप: समास्थाय दिवाकरमथाश्रितः
रहस्यवेदं कृतवान् सूर्यस्य द्विजसत्तमः
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः
लोमश उवाच प्रीतास्तस्याभवन् देवाः कर्मणार्वावसोनूप

M. N. Dutt: Performing severe austerities, he took protection in the sun. Thereupon the mystery of the sun revealed in him and that eternal deity appeared before him in an embodied form. O king, the celestials were exceedingly pleased with that act of Arvavasu.

BORI CE: 03-139-016

प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप
तं ते प्रवरयामासुर्निरासुश्च परावसुम्

BORI CE: 03-139-017

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः
स चापि वरयामास पितुरुत्थानमात्मनः

BORI CE: 03-139-018

अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः

MN DUTT: 02-138-017

उग्रं तप: समास्थाय दिवाकरमथाश्रितः
रहस्यवेदं कृतवान् सूर्यस्य द्विजसत्तमः
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः
लोमश उवाच प्रीतास्तस्याभवन् देवाः कर्मणार्वावसोनूप

MN DUTT: 02-138-018

तं ते प्रवरयामासुर्निरासुश्च परावसुम्
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः

MN DUTT: 02-138-019

स चापि वरयामास पितुरुत्थानमात्मनः
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे

MN DUTT: 02-138-020

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः
एवमस्त्विति तं देवाः प्रोचुश्चापि वरान् ददुः

M. N. Dutt: Performing severe austerities, he took protection in the sun. Thereupon the mystery of the sun revealed in him and that eternal deity appeared before him in an embodied form. O king, the celestials were exceedingly pleased with that act of Arvavasu. They appointed him as the chief priest of the sacrifice and caused Paravasu to be dismissed. Then the celestials with Agni at the head, bestowed upon him boons. He too asked the boons that his father might be restored to life. He also prayed that his brother might be freed from the sin of killing his father; (And also) that Bharadvaja and Yavakrit, both might be restored to life and that the Solar revelation might be famous.

BORI CE: 03-139-019

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्

MN DUTT: 02-138-021

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर
अथाब्रवीद् यवक्रीतो देवाग्निपुरोगमान्

M. N. Dutt: O Yudhishthira, the celestials said, “Be it so"; and they bestowed on him the boons. Thereupon all of them were restored to life. Then Yavakrit spoke thus to the celestials with Agni at their head.

BORI CE: 03-139-020

समधीतं मया ब्रह्म व्रतानि चरितानि च
कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम्
तथायुक्तेन विधिना निहन्तुममरोत्तमाः

MN DUTT: 02-138-022

समधीतं मया ब्रह्म व्रतानि चरितानि च
कथं च रैभ्यः शक्तो मामधीयानं तपस्विनम्

M. N. Dutt: “I have obtained the knowledge of all the Vedas, I have also observed vows. How came it then that Raivya killed me who am an ascetic!

BORI CE: 03-139-021

देवा ऊचुः
मैवं कृथा यवक्रीत यथा वदसि वै मुने
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा

BORI CE: 03-139-022

अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्

MN DUTT: 02-138-023

तथायुक्तेन विधिना निहन्तुममरोत्तमाः
देवा ऊचुः मैवं कृथा यवक्रीत यथा वदसि वै मुने
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा
अनेन तु गुरून् दुःखात् तोषयित्वाऽऽत्मकर्मणा
कालेन महता क्लेशाद् ब्रह्माधिगतमुत्तमम्

M. N. Dutt: O foremost of the celestials, how could he then kill me in that way?" "O Yavakrit, O Rishi, do not think in the way you speak, thinking that you easily learnt the Vedas without the help of a preceptor and Raivya obtained the excellent Vedas after great exertions and long time.

BORI CE: 03-139-023

लोमश उवाच
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्

MN DUTT: 02-138-024

लोमश उवाच यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः
संजीवयित्वा तान् सर्वान् पुनर्जग्मुस्त्रिविष्टपम्

M. N. Dutt: Having said this to Yavakrit, the celestials with Indra at their head restored them all to life and went away to heaven.

BORI CE: 03-139-024

आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः
अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे

MN DUTT: 02-138-025

आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः
अत्रोष्य राजशादूल सर्वं पापं प्रमोक्ष्यसि

M. N. Dutt: O foremost of kings, here is the sacred hermitage of that Rishi) adorned with trees full of flowers and fruits (that grow) at all seasons. It cleanses all sins.

Home | About | Back to Book 03 Contents | ← Chapter 138 | Chapter 140 →