Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 140

BORI CE: 03-140-001

लोमश उवाच
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव

MN DUTT: 02-139-001

लोमश उवाच उशीरबीजं मैनाकं गिरि श्वेतं च भारत
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव

M. N. Dutt: Lomasha said: O descendant of Bharata, O son of Kunti, O ruler of earth, you have now left behind the mountains Ushinara, Mainaka, Shveta and Kala.

BORI CE: 03-140-002

एषा गङ्गा सप्तविधा राजते भरतर्षभ
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते

MN DUTT: 02-139-002

एषा गङ्गा सप्तविधा राजते भरतर्षभ
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते

M. N. Dutt: O foremost of the Bharata race, here flow before you the seven Ganges. This spot is (very) pure and holy. Here Agni unceasingly blazes forth.

BORI CE: 03-140-003

एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ

MN DUTT: 02-139-003

एतद् वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्
समाधि कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ

M. N. Dutt: No man is able to get a sight of this wonder. Therefore concentrate your mind, so that you may with rapt attention see these Tirthas.

Corresponding verse not found in BORI CE

MN DUTT: 02-139-004

एतद् द्रक्ष्यसि देवानामाक्रीडं चरणाङ्कितम्
अतिक्रान्तोऽसि कौन्तेय कालशैलं च पर्वतम्

M. N. Dutt: O son of Kunti, as we have passed the Kaola mountains you will now see the play-grounds of the celestials, marked with their foot-prints.

BORI CE: 03-140-004

श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्
यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट्

MN DUTT: 02-139-005

श्वेतं गिरि प्रवेक्ष्यामो मन्दरं चैव पर्वतम्
यत्र माणिवरो यक्षः कुबेरचैव यक्षराट्

M. N. Dutt: We shall now ascend Shveta Giri and the Mandara mountain, where dwell Manivadra, Yaksha and Kubera, the king of the Yakshas.

BORI CE: 03-140-005

अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः

BORI CE: 03-140-006

अनेकरूपसंस्थाना नानाप्रहरणाश्च ते
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते

MN DUTT: 02-139-006

अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः
तथा किंपुरुषा राजन् यक्षाश्चैव चतुर्गुणाः
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते

M. N. Dutt: O king, O foremost of men, here at this place eight thousand swift-going Gandharvas and as many Kimpurushes and four times as many Yakshas of various shapes, wielding many weapons, wait upon the chief of Yaksha Manivadra.

BORI CE: 03-140-007

तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्

MN DUTT: 02-139-007

तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते
स्थानात् प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्

M. N. Dutt: In this place their power is very great and their speed is that of the wind. They are certainly capable of displacing the king of the celestials from his seat.

BORI CE: 03-140-008

तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु

MN DUTT: 02-139-008

तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः
दुर्गमाः पर्वताः पार्थ समाधि परमं कुरु

M. N. Dutt: O child, O son of Pritha, protected by them and watched over by the Rakshashas, these mountains have become inaccessible. Therefore perform the great concentration of mind.

BORI CE: 03-140-009

कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव

MN DUTT: 02-139-009

कुबेरसचिवाश्चान्ये सैद्रा मैत्राश्च राक्षसाः
तैः समेष्याम कौन्तेय संयतो विक्रमेण च

M. N. Dutt: O son of Kunti, here are the ministers of Kubera and his other friends who are all fearful Rakshashas. We shall have to meet them therefore gather up all your prowess.

BORI CE: 03-140-010

कैलासः पर्वतो राजन्षड्योजनशतान्युत
यत्र देवाः समायान्ति विशाला यत्र भारत

MN DUTT: 02-139-010

कैलासः पर्वतो राजन् षड्योजनसमुच्छ्रितः
यत्र देवा समायान्ति विशाला यत्र भारत

M. N. Dutt: O king, the Kailasa mountain is six yojanas in height. O descendant of Bharata, there is a large Jujube tree. Here often are the celestials,

BORI CE: 03-140-011

असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति

MN DUTT: 02-139-011

असंख्येयास्तु कौन्तेय यक्षराक्षसकिनराः
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति

M. N. Dutt: In great members, also the Yakshas, the Rakshasha, the Kinnaras, the Nagas, the Suparnas, the Gandharvas when they go to the palace of Kubera.

BORI CE: 03-140-012

तान्विगाहस्व पार्थाद्य तपसा च दमेन च
रक्ष्यमाणो मया राजन्भीमसेनबलेन च

MN DUTT: 02-139-012

तान् विगाहस्व पार्थाद्य तपसा च दमेन च
रक्ष्यमाणो मया राजन् भीमसेनबलेन च

M. N. Dutt: O king, protected by me, as well as by the prowess of Bhimasena and also in consequence of your own asceticism and sclf-command, do mix with them today.

BORI CE: 03-140-013

स्वस्ति ते वरुणो राजा यमश्च समितिंजयः
गङ्गा च यमुना चैव पर्वतश्च दधातु ते

MN DUTT: 02-139-013

स्वस्ति ते वरुणो राजा यमश्च समितिंजयः
गङ्गा च यमुना चैव पर्वतश्च दधातु ते
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च
त्वस्ति देवासुरेभ्यश्च वसुभ्यश्च महाद्युते

M. N. Dutt: May king Varuna, that conqueror in battles, Yama, Ganga and Yamuna, this mountain, the Marutas, the Ashinas, all rivers and lakes, vouchsafe to you safety. () greatly effulgent one, may you have safety from the celestials, the Asuras and the Vasus.

BORI CE: 03-140-014

इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे
गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम्
भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य

MN DUTT: 02-139-014

इन्द्रस्य जाम्बूनपर्वताद् वै शृणोमि घोषं तव देवि गङ्गे
गोपायैनं त्वं सुभगे गिरिभ्यः
सर्वाजमीढापचितं नरेन्द्रम्

M. N. Dutt: "O Goddess Ganga, I hear your roar from this golden mountain which is sacred to Indra. (O blessed one, protect, in this mountain, this ruler of men adored of all the Ajamira race.

Corresponding verse not found in BORI CE

MN DUTT: 02-139-015

ददस्व शर्म प्रविविक्षतोऽस्य शैलानिमाछैलसुते नृपम्य
उक्त्वा तथा सागरगां स विप्रो यत्तो भवस्वेति शशास पार्थम्

M. N. Dutt: O daughter of the mountain, this king is about to enter this mountainous regions. Therefore confer upon him your protection." Having thus addressed that ocean-going river, that Brahinana said to the son of Pritha to be careful.

BORI CE: 03-140-015

युधिष्ठिर उवाच
अपूर्वोऽयं संभ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम्
देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम्

MN DUTT: 02-139-016

युधिष्ठिर उवाच अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां सर्वे रक्षत मा प्रमादम्
देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात् परं शौचमिहाचरध्वम्

M. N. Dutt: Yudhishthira said : This confusion of Lomasha is astonishing. Therefore of you protect Krishna (Draupadi). Do not be careless. He knows very well this place as being difficult of access. Therefore practise here the greatest purity.

BORI CE: 03-140-016

वैशंपायन उवाच
ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन
शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु

MN DUTT: 02-139-017

वैशम्पायन उवाच ततोऽब्रवीद् भीममुदारवीर्य कृष्णां यत्तः पालय भीमसेन
शून्येऽर्जुनेऽसंनिहिते च तात त्वामेव कृष्णा भजते भयेषु

M. N. Dutt: Vaishampayana said : He then thus spoke to the greatly powerful Bhima, "O Bhimasena, protect protect Krishna (Draupadi) with all care. O child, whether Arjuna be near or away, Krishna (Draupadi) always seeks your protection when in fear.”

BORI CE: 03-140-017

ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे
उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ

MN DUTT: 02-139-018

ततो महात्मा स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे
उवाच तौ बाप्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ

M. N. Dutt: Thereupon the high-souled, king (Yudhishthira), coming to the twins (Nakula and Sahadeva) and smelling their heads and rubbing their body, said, "Do not fear. Proceed with caution."

Home | About | Back to Book 03 Contents | ← Chapter 139 | Chapter 141 →