Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 141

BORI CE: 03-141-001

युधिष्ठिर उवाच
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर

MN DUTT: 02-140-001

युधिष्ठिर उवाच अन्तर्हितानि भूतानि बलवन्ति महान्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर

M. N. Dutt: Yudhishthira said: O Vrikodara, there are in this place, many invisible beings who are all powerful and huge. We shall however be able to pass through them by the merit of our Agnihotra and asceticism.

BORI CE: 03-141-002

संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात्
ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह

MN DUTT: 02-140-002

संनिवतय कौन्तेय क्षुत्पिपासे बलाश्रयात्
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर

M. N. Dutt: O son of Kunti, by collecting your prowess, restrain your hunger and thirst, O Vrikodara, have recourse to your strength and cleverness,

BORI CE: 03-141-003

ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति

MN DUTT: 02-140-003

ऋषेस्त्वया श्रुतं वाक्यं कैलास पर्वतं प्रति
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति

M. N. Dutt: O son of Kunti, you have heard what the Rishi (Lomasha) has said about the Kailasa mountain. After due deliberation think, how Krishna (Draupadi) should pass through is place.

BORI CE: 03-141-004

अथ वा सहदेवेन धौम्येन च सहाभिभो
सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः

BORI CE: 03-141-005

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण

MN DUTT: 02-140-004

अथवा सहदेवेनधौम्येन च समं विभो
सूतैः पौरोगवैश्चैव सर्वेश्च परिचारकैः
रथैरश्चैश्च ये चान्ये विप्राः क्लेशासहाः पथि
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण

M. N. Dutt: Or, O exalted Bhima of large eyes, you should better return with Sahadeva, with Dhaumya, with all our charioteers, cooks, scrvants, cars, horses and also the Brahmanas who are worn out with travel.

BORI CE: 03-141-006

त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः
अहं च नकुलश्चैव लोमशश्च महातपाः

MN DUTT: 02-140-005

त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः
अहं च नकुलश्चैव लोमशश्च महातपाः

M. N. Dutt: The great ascetic Lomasha, Nakula and I shall proceed living on light food and observing vows.

BORI CE: 03-141-007

ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः
वसेह द्रौपदीं रक्षन्यावदागमनं मम

MN DUTT: 02-140-006

ममागमनमाकाङ्क्षन् गङ्गाद्वारे समाहितः
वसेह द्रौपदी रक्षन् यावदागमनं मम

M. N. Dutt: In expectation of my return, wait carefully at the source of the Ganges and protect Draupadi till I come back.

BORI CE: 03-141-008

भीम उवाच
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया

MN DUTT: 02-140-007

भीम उवाच राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया

M. N. Dutt: Bhima said: O descendant of Bharata, although this blessed princess is afflicted with toil she easily proceeds along in the hope of seeing Shvetavahana (Arjuna).

BORI CE: 03-141-009

तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः
किं पुनः सहदेवं च मां च कृष्णां च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-140-008

तव चाप्यरतिस्तीता वर्तते तमपश्यतः
गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्

M. N. Dutt: Your dejection also is very great at not seeing the high-souled Gudukesha (Arjuna) who never retreats from battle.

Corresponding verse not found in BORI CE

MN DUTT: 02-140-009

किं पुनः सहदेवं च मां च कृष्णां च भारत
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः

M. N. Dutt: O descendant of Bharata, you will be more dejected if you do not see Sahadeva, Krishna (Draupadi) and myself. Let the Brahmanas return with our servants,

BORI CE: 03-141-010

रथाः कामं निवर्तन्तां सर्वे च परिचारकाः
सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान्

BORI CE: 03-141-011

न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च

MN DUTT: 02-140-009

किं पुनः सहदेवं च मां च कृष्णां च भारत
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः

MN DUTT: 02-140-010

सूताः पौरोगवाश्चैव यं च मन्येत नो भवान्
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्

MN DUTT: 02-140-011

शैलेऽस्मिन् राक्षसाकीर्णे दुर्गेषु विषमेषु च
इयं चापि महाभागा राजपुत्री पतिव्रता

M. N. Dutt: O descendant of Bharata, you will be more dejected if you do not see Sahadeva, Krishna (Draupadi) and myself. Let the Brahmanas return with our servants, Charioteers, cooks and others whom you may command. I shall never leave you here. In these rugged and inaccessible mountainous regions infested by Rakshashas. This greatly blessed princess, ever devoted to her husbands,

BORI CE: 03-141-012

इयं चापि महाभागा राजपुत्री यतव्रता
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-140-012

त्वामृते पुरुषव्याघ्र नोत्सहेद् विनिवर्तितुम्
तथैव सहदेवोऽयं सततं त्वामनुव्रतः

M. N. Dutt: O foremost of men, will not return without you. This Sahadeva is always devoted to you;

BORI CE: 03-141-013

तथैव सहदेवोऽयं सततं त्वामनुव्रतः
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै

BORI CE: 03-141-014

अपि चात्र महाराज सव्यसाचिदिदृक्षया
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह

BORI CE: 03-141-015

यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः
पद्भिरेव गमिष्यामो मा राजन्विमना भव

MN DUTT: 02-140-012

त्वामृते पुरुषव्याघ्र नोत्सहेद् विनिवर्तितुम्
तथैव सहदेवोऽयं सततं त्वामनुव्रतः

MN DUTT: 02-140-013

न जातु विनिवर्तेत मनोज्ञो ह्यहमस्य वै
अपि चात्र महाराज सव्यसाचिदिदृक्षया
सर्वे लालसभूताः स्म तस्माद् यास्यामहे सह
यद्यशक्यो स्थैर्गन्तुं शैलोऽयं बहुकन्दरः

MN DUTT: 02-140-014

पद्भिरेव गमिष्यामो मा राजन् विमना भव
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति

M. N. Dutt: O foremost of men, will not return without you. This Sahadeva is always devoted to you; O great king, I know his character well; he will never return (without you). We are all cager to see Savyasachi (Arjuna) and therefore we will all go together. If we cannot go on our cars over this mountain of many defiles, We shall walk on foot. O King, you need not trouble yourself about it. I shall carry the Panchala Princess, wherever and whenever she will be incapable of walking.

BORI CE: 03-141-016

अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति
इति मे वर्तते बुद्धिर्मा राजन्विमना भव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-141-017

सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ
दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः

MN DUTT: 02-140-015

इति मे वर्तते बुद्धिर्मा राजन् विमना भव
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः

M. N. Dutt: I have decided upon this; therefore do not trouble yourself about it. I shall carry these two heroes, the tender sons of Madri, the delight of their mother, over difficult tracts, wherever they will be incapable of walking.

BORI CE: 03-141-018

युधिष्ठिर उवाच
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्
यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि

MN DUTT: 02-140-016

युधिष्ठिर उवाच एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्
यत् त्वमुत्सहसे वोढुं पाञ्चालीं च यशस्विनीम्

M. N. Dutt: Yudhishthira said: O Bhima, let your strength increase for your speaking thus. You boldly undertake to carry the illustrious Panchala princess.

BORI CE: 03-141-019

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते
बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम्

MN DUTT: 02-140-017

यमजौ चापि भद्रं ते नैतन्यत्र विद्यते
बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्

M. N. Dutt: And also the twins (Nakula and Sahadeva). Be blessed; such courage does not exist in others. May your strength, fame and virtue increase.

BORI CE: 03-141-020

यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः

MN DUTT: 02-140-018

यत् त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः

M. N. Dutt: O mighty-armed hero, as you propose to carry our two brothers will Krishna (Draupadi), let not exhaustion or defeat come to you.

BORI CE: 03-141-021

वैशंपायन उवाच
ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा
गमिष्यामि न संतापः कार्यो मां प्रति भारत

MN DUTT: 02-140-019

वैशम्पायन उवाच ततः कृष्णाब्रवीद् वाक्यं प्रहसन्ती मनोरमा
गमिष्यामि न संतापः कार्यो मां प्रति भारत

M. N. Dutt: Vaishampayana said : Thereupon the charming Krishna (Draupadi) smilingly said, “O descendant of Bharata, I shall go, you need not be anxious for me."

BORI CE: 03-141-022

लोमश उवाच
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्

MN DUTT: 02-140-020

लोमश उवाच तपसा शक्यते गन्तुं पर्वतो गन्धमादनः
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्

M. N. Dutt: Lomasha said: O son of Kunti, one can go to Gandamadana by asceticism; therefore we shall all practise asceticism,

BORI CE: 03-141-023

नकुलः सहदेवश्च भीमसेनश्च पार्थिव
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्

MN DUTT: 02-140-021

नकुलः सहदेवश्च भीमसेनश्च पार्थिवा अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्

M. N. Dutt: O king, O son of Kunti, Nakula, Sahadeva, Bhimsena, you and myself then shall see Shvetavahana (Arjuna).

BORI CE: 03-141-024

वैशंपायन उवाच
एवं संभाषमाणास्ते सुबाहोर्विषयं महत्
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्

MN DUTT: 02-140-022

वैशम्पायन उवाच एवं सम्भाषमाणास्ते सुबाहुविषयं महत्
ददृशुर्मुदिता राजन् प्रभूतगजवाजिमत्

M. N. Dutt: Vaishampayana said : O king, having thus conversed, they saw with delight the extensive kingdom of Suvaka abounding in horses and elephants.

BORI CE: 03-141-025

किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम्
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्

BORI CE: 03-141-026

सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत
विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम्

BORI CE: 03-141-027

तत्र ते पूजितास्तेन सर्व एव सुखोषिताः
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति

BORI CE: 03-141-028

इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा
सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप

BORI CE: 03-141-029

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः

BORI CE: 03-141-030

ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्

MN DUTT: 02-140-023

किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम्
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्
सुबाहुश्चापि तान् दृष्ट्वा पूजया प्रत्यगृहणत
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम्
ततस्ते पूजितास्तेन सर्व एव सुखोषिताः

MN DUTT: 02-140-024

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरि प्रति
इन्द्रसेनमुखांश्चापि भृत्यान् पौरोगवांस्तथा
सूदांश्च पारिबहाँश्च द्रौपद्याः सर्वशो नृप
राज्ञः कुलिन्दाधिपते: परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः
ते शनैः प्राद्रवन् सर्वे कृष्णया सह पाण्डवाः
तस्माद् देशात् सुसंहृष्टा द्रष्टुकामाधनंजयम्

M. N. Dutt: Densely inhabited by the Kiratas and the Tanganas, crowded by hundred of Pulindas, frequented by the celestials and full of wonders. Seeing them Suvaka, the king of the Pulindas, received them in due honour and with great cheerfulness, on the frontier of his kingdom. They, too being thus received, lived there (for some time) with great comfort. They started for the Himalaya mountain when the sun shone brightly in the sky. Having left in the care of the king of the Pulindas all their servants, Indrasena and others, also the cooks and stewards and also all accoutrements of Draupadi and also everything else, those mighty car-warriors, those greatly powerdescendants of Kuru started for that country. They proceeded cautiously with Krishna (Draupadi); they were all cheerful in the expectation of seeing Arjuna.

Home | About | Back to Book 03 Contents | ← Chapter 140 | Chapter 142 →